कार्य
३४:१ अपि च एलीहुः प्रत्युवाच अवदत्।
34:2 हे ज्ञानिनो मम वचनं शृणुत; यूयं ये सन्ति, ते मम कर्णं शृणुत
ज्ञानम्u200c।
३४:३ श्रोत्रः हि वचनं परीक्षते यथा मुखं मांसं आस्वादयति।
34:4 अस्माकं कृते न्यायं चिनुमः, वयं परस्परं ज्ञास्यामः यत् किं हितम्।
34:5 यतः अय्यूबः उक्तवान्, अहं धार्मिकः अस्मि, ईश्वरः मम न्यायं हरितवान्।
३४:६ किं मया मम अधिकारस्य विरुद्धं मृषा वक्तव्यम् ? मम व्रणः बहिः असाध्यः अस्ति
अतिक्रमणम् ।
34:7 अय्यूब इव कः मनुष्यः जलवत् तिरस्कारं पिबति?
34:8 यः अधर्मकार्यकर्तृभिः सह गच्छति, सह च गच्छति
दुष्टाः पुरुषाः ।
३४:९ यतः सः उक्तवान् यत् मनुष्यस्य आनन्दः किमपि न लाभः
स्वयं ईश्वरेण सह।
34:10 अतः हे बुद्धिमान् जनाः मम वचनं शृणुत, ईश्वरतः दूरं भवतु।
दुष्टं कुर्यात् इति; सर्वविभुतः च यत् सः कर्तव्यः इति
अधर्मं कुर्वन्ति।
34:11 यतः मनुष्यस्य कार्यं तस्मै प्रतिदास्यति, प्रत्येकं मनुष्यस्य कृते च प्रेरयिष्यति
तस्य मार्गानुसारं अन्वेष्टुम्।
34:12 आम्, अवश्यमेव ईश्वरः दुष्टं न करिष्यति, सर्वशक्तिमान् अपि विकृतं न करिष्यति
न्यायः ।
34:13 केन तस्मै पृथिव्यां प्रभारः दत्तः? केन वा विसर्जितम्
समग्रं जगत्?
34:14 यदि सः मनुष्ये हृदयं स्थापयति, यदि सः स्वस्य आत्मानं सङ्गृह्य...
तस्य निःश्वासः;
34:15 सर्वे मांसाः एकत्र नश्यन्ति, मनुष्यः पुनः रजःरूपेण परिणमति।
34:16 यदि इदानीं भवतः बुद्धिः अस्ति तर्हि एतत् शृणु मम वाणीं शृणु
शब्दाः।
34:17 यः अधिकारं द्वेष्टि सः अपि शासनं करिष्यति वा? किं च तं निन्दयिष्यसि तत्
अधिकांशतः न्याय्यः अस्ति?
३४ - १८ - किं राजानं वक्तुं योग्यम् - त्वं दुष्टः ? राजपुत्रेभ्यः च यूयं सन्ति
अभक्तः?
34:19 कियत् न्यूनं यस्मै राजपुत्राणां व्यक्तिं न स्वीकुर्वति, न च
निर्धनानाम् अपेक्षया धनिकान् अधिकं मन्यते? ते हि सर्वे तस्य कार्यम्
हस्तौ ।
34:20 क्षणान्तरे ते म्रियन्ते प्रजा च व्याकुलाः भविष्यन्ति
अर्धरात्रे च गच्छन्ति, पराक्रमिणः बहिः अपहृताः भविष्यन्ति
हस्त।
34:21 यतः तस्य दृष्टिः मनुष्यस्य मार्गेषु वर्तते, सः सर्वान् गमनान् पश्यति।
३४ - २२ - न अन्धकारः न च मृत्युः छाया अस्ति यत्र अधर्मकर्मकाः
स्वं निगूढं कुर्वन्तु।
34:23 सः हि मनुष्यस्य उपरि अधिकारात् अधिकं न शस्यति; प्रविशेत् इति
ईश्वरेण सह न्यायः।
34:24 सः असंख्यातान् वीरान् खण्डयित्वा अन्यान् स्थापयिष्यति
तेषां स्थाने।
34:25 अतः सः तेषां कर्माणि जानाति, सः तान् रात्रौ उल्लिखति।
यथा ते नश्यन्ति।
34:26 सः तान् परेषां दृष्टौ दुष्टान् इव प्रहरति;
34:27 यतः ते तस्मात् निवर्तन्ते स्म, तस्य कञ्चित् अपि न मन्यन्ते स्म
उपायाः : १.
34:28 यथा ते दरिद्रस्य आक्रोशं तस्य समीपं आगच्छन्ति, सः च शृणोति
पीडितानां क्रन्दनम्।
३४:२९ यदा सः शान्तिं ददाति तदा कः क्लेशं कर्तुं शक्नोति? यदा च सः निगूहति
तस्य मुखं तर्हि को तं द्रष्टुं शक्नोति? किं वा राष्ट्रविरुद्धं क्रियते, .
केवलं पुरुषस्य विरुद्धं वा।
३४ - ३० - यत् पाखण्डी न राज्यं करोति मा भूत् प्रजाः फसन्ति ।
34:31 ननु ईश्वरं वक्तुं योग्यं यत्, अहं दण्डं वहति, अहं इच्छामि
न पुनः आक्षेपं कुरु : १.
34:32 यत् अहं न पश्यामि तत् त्वं मां शिक्षय यदि अहं अधर्मं कृतवान् तर्हि अहं करिष्यामि
न पुनः ।
३४:३३ किं तव मनसानुसारेण भवेत् ? सः तस्य प्रतिफलं दास्यति, भवान् वा
निराकुरु, अथवा त्वं चिनोषि वा; न च अहं, अतः त्वं यत् वद
जानाति ।
34:34 बुद्धिमान् जनाः मां वदन्तु, बुद्धिमान् च मां शृणुत।
34:35 अय्यूबः अज्ञानेन उक्तवान्, तस्य वचनं च अप्रज्ञां आसीत्।
34:36 मम इच्छा अस्ति यत् अय्यूबः उत्तराणां कारणात् अन्त्यपर्यन्तं परीक्षितः भवेत्
दुष्टानां कृते।
34:37 स हि पापं विद्रोहं योजयति, अस्माकं मध्ये हस्तौ ताडयति।
परमेश् वरस् य विरुद्धं स् व वचनं बहु करोति।