कार्य
33:1 अतः अय्यूब, प्रार्थयामि, मम वचनं शृणु, मम सर्वेषां वचनं शृणु
शब्दाः।
33:2 पश्य, इदानीं अहं मम मुखं उद्घाटितवान्, मम जिह्वा मम मुखेन उक्तवती।
३३:३ मम वचनं मम हृदयस्य ऋजुतायाः भविष्यति, मम अधरं च भविष्यति
ज्ञानं स्पष्टतया उच्चारयतु।
33:4 ईश्वरस्य आत्मा मां निर्मितवान्, सर्वशक्तिमान् निःश्वासः च कृतवान्
मम जीवनं दत्तम्।
33:5 यदि त्वं मम उत्तरं दातुं शक्नोषि तर्हि मम पुरतः तव वचनं क्रमेण स्थापय, उत्तिष्ठ।
33:6 पश्य, अहं भवतः इच्छानुसारं परमेश्वरस्य स्थाने अस्मि, अहमपि निर्मितः अस्मि
मृत्तिकायाः ।
३३:७ पश्य मम आतङ्कः त्वां न भयभीतं करिष्यति, मम हस्तः अपि न भविष्यति
त्वयि गुरुः ।
33:8 ननु त्वं मम श्रवणेन उक्तवान्, मया च शब्दः श्रुतः
तव वचनं, .
33:9 अहं निर्दोषः शुद्धः अस्मि, अहं निर्दोषः अस्मि; न च अस्ति
अधर्मः मयि ।
33:10 पश्य, सः मम विरुद्धं निमित्तं लभते, सः मां स्वशत्रुरूपेण गणयति।
33:11 सः मम पादौ स्तम्भेषु स्थापयति, मम सर्वान् मार्गान् विपणयति।
33:12 पश्य, अस्मिन् त्वं न न्याय्यः, अहं त्वां उत्तरं दास्यामि यत् परमेश्वरः अस्ति
मनुष्यापेक्षया महत्तरम्।
33:13 किमर्थं त्वं तस्य विरुद्धं युद्धं करोषि? यतः सः कस्यापि विषये लेखान् न ददाति
तस्य विषयाः।
33:14 यतः परमेश् वरः एकवारं, द्विवारं च वदति, तथापि मनुष्यः तत् न ज्ञायते।
33:15 स्वप्ने रात्रौ दर्शने यदा गभीरा निद्रा मनुष्याणां उपरि पतति।
शय्यायां निद्रायां;
33:16 ततः सः मनुष्याणां कर्णान् उद्घाट्य तेषां शिक्षां मुद्रयति।
३३ - १७ - यत् सः मनुष्यम् स्वप्रयोजनात् निवर्तयेत्, मनुष्यात् अभिमानं गोपयेत् ।
33:18 सः स्वप्राणान् गर्तात् निवारयति, स्वप्राणान् च विनश्यति
खड्गः ।
33:19 शयने अपि दुःखेन दण्डितः भवति, तस्य बहुलतायाः च
अस्थयः प्रबलवेदनायुक्ताः : १.
33:20 यथा तस्य प्राणाः रोटिकां, तस्य आत्मा च स्वादिष्टं मांसं घृणां करोति।
33:21 तस्य मांसं नष्टं भवति यत् न दृश्यते; अस्थीश्च यत्
न दृष्टाः बहिः स्थापिताः।
33:22 आम्, तस्य आत्मा श्मशानस्य समीपं गच्छति, तस्य प्राणः च श्मशानस्य समीपं गच्छति
विनाशकाः ।
33:23 यदि तेन सह दूतः, व्याख्याकारः, सहस्रेषु एकः।
मनुष्यस्य ऋजुत्वं दर्शयितुं।
33:24 ततः सः तस्य प्रति अनुग्रहं कृत्वा वदति, “अवरोहणात् तं मोचय
the pit: मया मोचनं प्राप्तम्।
33:25 तस्य मांसं बालात् अपि नवीनतरं भविष्यति, सः दिवसान् प्रति प्रत्यागमिष्यति
तस्य यौवनस्य : १.
33:26 सः ईश्वरं प्रार्थयिष्यति, सः तस्य अनुकूलः भविष्यति, सः च करिष्यति
तस्य मुखं हर्षेण पश्यन्तु, यतः सः मनुष्याय स्वधर्मं दास्यति।
33:27 सः मनुष्यान् पश्यति, यदि कश्चित् वदन्ति, अहं पापं कृतवान्, तत् च विकृतवान्
यत् सम्यक् आसीत्, तस्य च मम लाभः नासीत्;
33:28 सः स्वस्य आत्मानं गर्तगमनात् मोचयिष्यति, तस्य प्राणाः द्रक्ष्यति
ज्योतिः ।
33:29 पश्यन्तु, एतानि सर्वाणि वस्तूनि परमेश् वरः मनुष्यैः सह बहुधा कार्यं करोति।
33:30 गर्तात् आत्मानं पुनः आनयितुं प्रकाशेन बोधयितुं
जीविताः ।
33:31 हे अय्यूब, साधु मार्कं कुरु, मम वचनं शृणु, शान्तिं धारय, अहं वदिष्यामि।
33:32 यदि भवतः किमपि वक्तव्यं अस्ति तर्हि मां प्रत्युवाच वद, यतः अहं न्याय्यं कर्तुम् इच्छामि
त्वा ।
33:33 यदि न तर्हि मम वचनं शृणु, शान्तिं धारय, अहं त्वां प्रज्ञां उपदिशामि।