कार्य
32:1 अतः एते त्रयः जनाः अय्यूबस्य उत्तरं न दत्तवन्तः यतः सः अय्यूबस्य धार्मिकः आसीत्
स्वनेत्रे ।
32:2 ततः बुजीतस्य बराकेलस्य पुत्रस्य एलीहू इत्यस्य क्रोधः प्रज्वलितः
the kindred of Ram: अय्यूबस्य विरुद्धं तस्य क्रोधः प्रज्वलितः यतः सः
ईश्वरस्य अपेक्षया स्वं न्याय्यं कृतवान्।
32:3 तस्य त्रयाणां मित्राणां विरुद्धं तस्य क्रोधः प्रज्वलितः यतः तेषां कृते आसीत्
उत्तरं न प्राप्नोत्, तथापि अय्यूबस्य निन्दां कृतवान्।
32:4 एलीहू अय्यूबस्य वचनं यावत् प्रतीक्षते स्म, यतः ते ज्येष्ठाः आसन्
सः।
32:5 यदा एलीहुः दृष्टवान् यत् एतेषां त्रयाणां मुखे उत्तरं नास्ति।
तदा तस्य क्रोधः प्रज्वलितः।
32:6 ततः बुजीयस्य बराकेलस्य पुत्रः एलीहूः अवदत्, “अहं युवा अस्मि।
यूयं च अतीव वृद्धाः; अतः अहं भीतः अभवम्, भवद्भ्यः मम दर्शयितुं न साहसं कृतवान्
अभिप्रायः।
32:7 अहं अवदम्, दिवसाः वक्तव्याः, वर्षाणां बहुलता च प्रज्ञां उपदिशेत्।
32:8 किन्तु मनुष्ये आत्मा अस्ति, सर्वशक्तिमान् प्रेरणा च ददाति
तान् अवगत्य।
32:9 महापुरुषाः सर्वदा न बुद्धिमन्तः, न च वृद्धाः न्यायं विज्ञायन्ते।
32:10 अतः अहं अवदम्, शृणुत इति। अहम् अपि मम मतं दर्शयिष्यामि।
32:11 पश्य, अहं भवतः वचनं प्रतीक्षमाणः आसम्; अहं भवतः कारणेभ्यः कर्णं दत्तवान्, यूयं यावत्
किं वक्तव्यमिति अन्वेषितवान्।
32:12 अहं युष्माकं सेवां कृतवान्, पश्यतु, युष्माकं मध्ये कोऽपि नासीत्
अय्यूबं प्रत्ययितवान्, अथवा तत् तस्य वचनस्य उत्तरं दत्तवान्।
32:13 मा भूत् यूयं वदथ, वयं प्रज्ञां ज्ञातवन्तः।
न मनुष्यः।
32:14 इदानीं सः मम विरुद्धं वचनं न कृतवान्, अहं च तस्मै उत्तरं न दास्यामि
भवतः भाषणैः सह।
32:15 ते विस्मिताः अभवन्, ते पुनः न उत्तरं दत्तवन्तः, ते वक्तुं त्यक्तवन्तः।
32:16 यदा अहं प्रतीक्षमाणः आसम्, तदा ते न वदन्ति स्म, किन्तु निश्चलतया स्थित्वा न प्रत्युवाच
अधिकः;)
32:17 अहं अवदम् अहं मम भागस्य अपि उत्तरं दास्यामि, अहं अपि स्वमतं प्रदर्शयिष्यामि।
32:18 अहं हि द्रव्यपूर्णः अस्मि, मम अन्तः आत्मा मां बाधते।
32:19 पश्यतु, मम उदरं मद्यं इव अस्ति यस्य मार्गः नास्ति; तत् विस्फोटयितुं सज्जम् अस्ति
नवीनपुटमिव।
32:20 अहं वदिष्यामि, यथा अहं स्फूर्तिं प्राप्नोमि, अहं अधरं उद्घाट्य उत्तरं दास्यामि।
32:21 अहं प्रार्थयामि यत् कस्यचित् व्यक्तिं न स्वीकुर्याम्, न च ददामि
मनुष्यस्य कृते चाटुकारिकाः उपाधिः।
32:22 अहं हि चाटुकारिकं उपाधिं न दातुं जानामि; एवं कुर्वन् मम निर्माता करिष्यति
शीघ्रं मां दूरं नयतु।