कार्य
31:1 अहं नेत्रैः सह सन्धिं कृतवान्; तर्हि किमर्थं दासीं चिन्तयामि?
31:2 ईश्वरस्य कः भागः ऊर्ध्वतः अस्ति? किं च उत्तराधिकारस्य
ऊर्ध्वतः सर्वशक्तिमान्?
३१:३ किं न दुष्टानां विनाशः ? विचित्रं दण्डं च
अधर्मस्य कार्यकर्तारः?
31:4 किं सः मम मार्गं न पश्यति, मम सर्वाणि पदानि न गणयति?
31:5 यदि अहं व्यर्थं गतः, यदि मम पादः वञ्चनाय त्वरितवान्;
31:6 अहं समतुल्यतायां तौलितः भवेयम् यत् ईश्वरः मम अखण्डतां ज्ञास्यति।
31:7 यदि मम पदं मार्गात् बहिः गतः, मम हृदयं च मम पश्चात् गतः
नेत्राणि, यदि च मम हस्तेषु कश्चन मलिनः लसत्;
31:8 तदा अहं वपयामि, अन्यः खादतु; आम्, मम सन्तानं मूलं भवतु
बहिः।
31:9 यदि मम हृदयं स्त्रिया वञ्चितम्, यदि वा अहं प्रतीक्षां कृतवान्
मम प्रतिवेशिनः द्वारम्;
31:10 तदा मम भार्या परं पिष्ट्वा अन्ये च तां प्रणमन्तु।
31:11 एषः हि जघन्यः अपराधः; आम्, दण्डनीयः अधर्मः एव
न्यायाधीशाः ।
31:12 हि सः अग्निः यः विनाशं यावत् भक्षयति, सर्वान् च मूलं कर्तुम् इच्छति
मम वृद्धिः ।
३१ - १३ - यदि अहं मम दासस्य वा दासीयाः वा कारणं अवज्ञाय यदा
ते मया सह विवादं कृतवन्तः;
31:14 तर्हि यदा ईश्वरः उत्तिष्ठति तदा अहं किं करिष्यामि? यदा च आगच्छन्ति तदा किम्
किं अहं तस्मै उत्तरं ददामि?
31:15 यः मां गर्भे निर्मितवान् सः किं तं न कृतवान्? न च अस्मान् एकः फैशनं कृतवान्
गर्भे?
३१ - १६ - यदि मया निर्धनानाम् कामात् निरोधः कृतः वा नेत्राणि वा कृताः
असफलतायाः विधवायाः;
31:17 अथवा मम कटाक्षः एकः एव खादितः, अनाथः न खादितवान्
तस्य;
३१:१८ (मम यौवनात् सः मया सह पित्रा इव पालितः, अहं च
मम मातुः गर्भात् तां मार्गदर्शनं कृतवान्;)
31:19 यदि मया दृष्टं कश्चित् वस्त्राभावात् विनश्यति, बहिः कश्चित् दरिद्रः वा
आच्छादनम्;
31:20 यदि तस्य कटिः मम आशीर्वादं न दत्तवान् यदि च सः न उष्णः अभवत्
मम मेषस्य ऊनम्;
31:21 यदि अहं मम साहाय्यं दृष्ट्वा पितृणां विरुद्धं हस्तं उत्थापितवान्
द्वारे : १.
३१ - २२ - अथ मम बाहुः स्कन्धात् पततु मम बाहुः भग्नः भवतु
अस्थितः ।
31:23 यतः ईश्वरतः विनाशः मम कृते तस्य कारणात् च भयङ्करः आसीत्
highness अहं सहितुं न शक्तवान्।
31:24 यदि मया सुवर्णं मम आशा कृता, सुवर्णं वा उक्तं यत् त्वं मम असि
आत्मविश्वास;
31:25 यदि अहं प्रसन्नः अभवम् यतः मम धनं महत् आसीत्, मम हस्तस्य च अस्ति इति
बहु प्राप्तवान्;
31:26 यदि अहं सूर्यं प्रकाशमानं पश्यन् चन्द्रं वा तेजस्वी गच्छन्तीं पश्यामि;
31:27 मम हृदयं च गुप्तं प्रलोभितम्, मम मुखं वा मम...
हस्त:
31:28 इदमपि न्यायाधीशेन दण्डनीयः अधर्मः आसीत् यतः मया कर्तव्यः
उपरि स्थितं ईश्वरं अङ्गीकृतवन्तः।
31:29 यदि अहं यस्य मां द्वेष्टि, उत्थापितवान् वा तस्य विनाशे आनन्दितः अभवम्
स्वयं यदा दुष्टं तं प्राप्नोत्।
३१ - ३० - न च मया तस्य आत्मानः शापं इच्छन् मम मुखं पापं कृतम् ।
31:31 यदि मम निवासस्थानस्य जनाः न वदन्ति स्म, अहो अस्माकं कृते तस्य मांसं भवति स्म! वयम्u200c
न तृप्तुं शक्यते।
31:32 परदेशीयः वीथिकायां न निवसति स्म, किन्तु अहं मम द्वाराणि उद्घाटितवान्
यात्री ।
31:33 यदि अहं आदम इव मम अपराधान् आच्छादितवान्, मम अधर्मं मम...
वक्षःस्थलः : १.
31:34 किं मया महता जनसमूहात् भयम् अभवत्, उत कुटुम्बानाम् अवमानना भयङ्करम्
मां, यत् अहं मौनं कृतवान्, द्वारात् बहिः न गतः?
३१ - ३५ - अहो सः मां श्रोष्यति स्म ! पश्य मम इच्छा अस्ति यत् सर्वशक्तिमान् इच्छति
मां प्रयच्छतु, मम प्रतिद्वन्द्वी च पुस्तकं लिखितवान् आसीत्।
३१ - ३६ - नूनम् अहं तत् स्कन्धे आदाय मम मुकुटवत् बध्निष्यामि ।
31:37 अहं तस्मै मम पदानां संख्यां वदामि; राजपुत्रत्वेन अहं गमिष्यामि स्म
तस्य समीपे।
31:38 यदि मम भूमिः मम विरुद्धं क्रन्दति, अथवा तस्य खातयः अपि तथैव
अभियुनक्ति;
३१ - ३९ - यदि मया तस्य फलं विना धनं खादितं वा कृतं वा
तस्य स्वामिनः प्राणान् हातुं : १.
31:40 गोधूमस्य स्थाने कण्ठाः वर्धयन्तु, यवस्य स्थाने कोक्लाः वर्धयन्तु । द
अय्यूबस्य वचनं समाप्तं भवति।