कार्य
30:1 किन्तु इदानीं मम कनिष्ठाः मां उपहासयन्ति, येषां पितरः
अहं मम मेषस्य श्वभिः सह उपविष्टः सन् अवज्ञां करिष्यामि स्म।
30:2 आम्, येषु तेषां हस्तबलं मम कृते लाभं प्राप्नुयात्, यस्मिन् वृद्धः
वयः नष्टः अभवत्?
30:3 अभावात् दुर्भिक्षात् च ते एकान्तवासिनः आसन्; प्रान्तरे पलायनं कृत्वा in
पूर्वकालः निर्जनः अपव्ययः च।
30:4 ये गुल्मैः मल्लवं छिनत्न्ति, तेषां मांसार्थं जुनिपरमूलानि च।
30:5 ते मनुष्याणां मध्ये निष्कासिताः, (ते तेषां पश्चात् यथा क
चोर;)
30:6 द्रोणिकेषु प्रस्तरेषु पृथिव्याः गुहासु च वसितुं
शिलाः ।
३०:७ गुल्मेषु ते कूजन्ति स्म; जालस्य अधः ते सङ्गृहीताः आसन्
सम्भूय।
30:8 ते मूर्खाणां सन्तानाः, आम्, नीचपुरुषाणां सन्तानाः आसन्, ते दुष्टतराः आसन्
पृथिव्याः अपेक्षया ।
30:9 इदानीं च अहं तेषां गीतं, आम्, अहं तेषां उपशब्दः अस्मि।
30:10 ते मां घृणन्ति, मम दूरं पलायन्ते, मम मुखं थूकं न त्यजन्ति।
30:11 यतः सः मम रज्जुं मुक्तवान्, मां च पीडितवान्, ते अपि मुक्तवन्तः
मम पुरतः लङ्घनं मुक्तं कुरुत।
३०:१२ मम दक्षिणहस्ते यौवनम् उत्तिष्ठति; ते मम पादौ दूरं धक्कायन्ति, ते च
तेषां विनाशमार्गान् मम विरुद्धं उत्थापय।
30:13 ते मम मार्गं दूषयन्ति, ते मम विपत्तिं अग्रे स्थापयन्ति, तेषां सहायकः नास्ति।
30:14 ते मम उपरि आगताः यथा जलस्य विस्तृतप्रवेशः, निर्जनस्थाने
ते मयि आवर्तन्ते स्म।
30:15 आतङ्काः मयि व्यावर्तन्ते, ते मम आत्मानं वायुवत् अनुसृत्य गच्छन्ति, मम च
कल्याणं मेघवत् गच्छति।
30:16 इदानीं च मम आत्मा मयि प्रक्षिप्तः; क्लेशदिनानि गतानि
मां धारयतु।
30:17 मम अस्थयः रात्रौ ऋतौ मयि विद्धाः भवन्ति, मम स्नायुः न गृह्णन्ति
विश्रान्तिः।
30:18 मम रोगस्य महता बलेन मम वस्त्रं परिवर्तितं, मां बध्नाति
मम कोटस्य कालराह इव विषये।
30:19 सः मां पङ्के क्षिप्तवान् अहं च रजः भस्म इव अभवम्।
30:20 अहं त्वां क्रन्दयामि, त्वं च मां न शृणोषि, अहं उत्तिष्ठामि, त्वं च
न माम् अवलोकयतु।
30:21 त्वं मयि क्रूरः असि, त्वं बलवत् हस्तेन आत्मनः विरोधं करोषि
मम विरुद्धं।
30:22 त्वं मां वायुपर्यन्तं उत्थापयसि; त्वं मां तस्मिन् आरुह्य, तथा च
मम द्रव्यं विलीयते।
30:23 अहं जानामि यत् त्वं मां मृत्युं प्रति नियुक्तं गृहं च आनयिष्यसि
सर्वेषां जीवितानां कृते।
30:24 तथापि सः श्मशानं प्रति हस्तं न प्रसारयिष्यति, यद्यपि ते रोदन्ति
तस्य विनाशे ।
30:25 किं अहं तस्य विपत्तिग्रस्तस्य कृते न रोदिमि? न मम आत्मा दुःखितः आसीत्
दरिद्राः?
30:26 यदा अहं भद्रं अन्विष्यामि तदा दुष्टं मम समीपम् आगतं, यदा अहं प्रतीक्षमाणः आसम्
प्रकाशः, तत्र तमः आगतः।
30:27 मम आन्तराणि क्वाथं न विश्रामं कृतवन्तः, दुःखदिनानि मां निवारितवन्तः।
30:28 अहं सूर्यं विना शोकं गतः, अहं उत्तिष्ठामि, अहं च क्रन्दितवान्
सङ्घः ।
३०:२९ अहं अजगरानाम् भ्राता, उलूकानां च सहचरः अस्मि ।
30:30 कृष्णा मे त्वक् मे अस्थीः उष्णेन दग्धाः ।
30:31 मम वीणा अपि शोकरूपेण परिणता, मम अङ्गं च तेषां वाणीरूपेण
तत् रोदनम्।