कार्य
29:1 अय्यूबः अपि दृष्टान्तं कृत्वा अवदत्।
29:2 अहो यदि अहं पूर्वमासेषु इव स्याम्, यथा परमेश् वरः मां रक्षति स्म।
29:3 यदा तस्य दीपकः मम शिरसि प्रकाशितः, यदा च तस्य प्रकाशेन अहं चरितवान्
अन्धकारद्वारा;
29:4 यथा अहं यौवनकाले आसम्, यदा ईश्वरस्य रहस्यं मम उपरि आसीत्
तंबू;
29:5 यदा सर्वशक्तिमान् मया सह आसीत्, यदा मम बालकाः मम परितः आसन्;
29:6 यदा अहं घृतेन मम पदानि प्रक्षालितवान्, शिला च मां नद्यः प्रक्षिप्तवती
तेलं;
29:7 यदा अहं नगरद्वारा द्वारं प्रति निर्गतवान्, यदा अहं मम आसनं सज्जीकृतवान्
वीथिः !
29:8 युवकाः मां दृष्ट्वा निगूढाः अभवन्, तदा वृद्धाः उत्थाय स्थितवन्तः
उपरि।
29:9 राजपुत्राः वार्तालापं निवृत्ताः, तेषां मुखस्य उपरि हस्तं निधाय।
29:10 आर्यजनाः शान्तिं कृत्वा जिह्वा च छतौ लसत्
तेषां मुखम्।
29:11 यदा कर्णः मां श्रुत्वा तदा मां आशीर्वादं दत्तवान्; यदा च चक्षुः मां दृष्टवान् तदा तत्
मम साक्ष्यं दत्तवान्।
29:12 यतः अहं क्रन्दन्तं दरिद्रान् अनाथान् च तं च मोचितवान्
यस्य तस्य साहाय्यं कर्तुं कोऽपि नासीत्।
29:13 यस्य नाशस्य उद्यतः आसीत् तस्य आशीर्वादः मयि आगतः, अहं च कारणं कृतवान्
विधवा हृदयं हर्षेण गायितुं।
29:14 अहं धर्मं धारितवान्, तत् च मां परिधाय, मम न्यायः वासः इव आसीत्
a diadem.
29:15 अहं अन्धानां कृते नेत्राणि, पङ्गुभ्यः च पादौ आसम्।
29:16 अहं दरिद्राणां पिता आसम्, यत् कारणं न जानामि तत् मया अन्वेषितम्
बहिः।
29:17 अहं दुष्टानां हनुमत्पादं भग्नवान्, तस्य लूटं च उद्धृतवान्
दंत।
29:18 तदा अहं अवदम् अहं मम नीडस्य मध्ये म्रियमाणः भविष्यामि, अहं च मम दिवसान् यथा वर्धयिष्यामि
वालुका।
29:19 मम मूलं जलेन प्रसारितम्, ओसः च सर्वाम् रात्रौ मम उपरि स्थितः
शाखा।
29:20 मम महिमा नवीनः आसीत्, मम हस्ते मम धनुः नवीनः अभवत्।
29:21 मनुष्याः मम वचनं श्रोतुं प्रतीक्षन्ते स्म, मम परामर्शं श्रुत्वा मौनं कृतवन्तः।
29:22 मम वचनस्य अनन्तरं ते पुनः न अवदन्; मम वाक् च तेषु पतितम्।
29:23 ते च वर्षा इव मां प्रतीक्षन्ते स्म; ते च मुखं विस्तृतं कृतवन्तः
यथा उत्तरवृष्टिः।
29:24 यदि अहं तान् हसितवान् तर्हि ते तत् न विश्वसन्ति स्म; मम च ज्योतिः
मुखं ते न अधः पातयन्ति।
29:25 अहं तेषां मार्गं चिनोमि, प्रमुखः उपविश्य सेनायाः राजा इव निवसन् आसम्।
यथा शोचकान् सान्त्वयति।