कार्य
२८:१ ननु रजतस्य नाडी अस्ति, सुवर्णस्य च स्थानं यत्र ते
दण्डं तत् ।
28:2 पृथिव्याः लोहं निष्कासितम्, शिलातः पीतलं द्रवितं भवति।
28:3 सः अन्धकारस्य अन्त्यं करोति, सर्वान् सिद्धिं च अन्वेषयति
अन्धकारस्य शिलाः, मृत्युच्छाया च।
28:4 जलप्रलयः निवासीतः उद्भवति; अपि विस्मृतानि जलानि
the foot: ते शुष्काः, ते मनुष्याणां दूरं गताः।
28:5 पृथिवी तु तस्मात् रोटिका निर्गच्छति, तस्याः अधः यथा
अग्निः आसीत् ।
28:6 तस्य शिलाः नीलमणिस्थानम् अस्ति, तस्य च सुवर्णरजः अस्ति।
28:7 अस्ति एकः मार्गः यः कोऽपि पक्षी न जानाति, यस्य च गृध्रचक्षुः अस्ति
न दृष्टः : १.
२८:८ सिंहपशुभिः न तत् पदाति, न च उग्रसिंहः तम् अगच्छत्।
28:9 सः शिलायां हस्तं प्रसारयति; सः पर्वतान् विपर्ययति
मूलानि ।
28:10 सः शिलासु नद्यः छिनत्ति; तस्य चक्षुः प्रत्येकं बहुमूल्यं पश्यति
वस्तु।
28:11 सः जलप्लावनम् अतिप्रवाहात् बध्नाति; निगूढं च वस्तु
प्रकाशं प्रति आनयति।
28:12 किन्तु प्रज्ञा कुत्र लभ्यते? कुत्र च स्थानम्
अवगमनम्?
28:13 मनुष्यः तस्य मूल्यं न जानाति; न च भूमिषु लभ्यते
जीविताः ।
28:14 गभीरता वदति, न मयि, समुद्रः च वदति, न मया सह।
28:15 न हि सुवर्णस्य कृते प्राप्तुं शक्यते, न च रजतस्य तौलनं भविष्यति
तस्य मूल्यम् ।
28:16 न तस्य मूल्यं ओफिरस्य सुवर्णेन, बहुमूल्येन गोमेदेन, वा
नीलमणिः ।
२८ - १७ - सुवर्णं स्फटिकं च तत्समं कर्तुं न शक्नोति तस्य आदानप्रदानं च भविष्यति
न सुवर्णरत्नानां कृते भवतु।
28:18 प्रज्ञायाः मूल्ये प्रवालस्य मुक्तेः वा कोऽपि उल्लेखः न करणीयः
माणिक्यानां उपरि अस्ति।
२८:१९ इथियोपियादेशस्य पुखराजः तस्य समं न भविष्यति, मूल्यं च न भविष्यति
शुद्धसुवर्णेन सह।
28:20 तर्हि प्रज्ञा कुतः आगच्छति? अवगमनस्थानं च कुत्र?
28:21 दृष्ट्वा सर्वेषां जीवानां नेत्रेभ्यः निगूढं, समीपे च स्थापितं च
वायुपक्षिणः ।
28:22 विनाशः मृत्युः च वदन्ति यत् वयं तस्य कीर्तिं कर्णैः श्रुतवन्तः।
28:23 ईश्वरः तस्य मार्गं जानाति, तस्य स्थानं च जानाति।
28:24 सः पृथिव्याः अन्तान् पश्यति, समग्रस्य अधः पश्यति
स्वर्गः;
28:25 वातानां भारं कर्तुं; सः च जलं परिमाणेन तौलयति।
28:26 यदा सः वर्षायाः नियमं कृतवान्, विद्युत्प्रवाहस्य च मार्गं कृतवान्
गर्जन:
28:27 ततः सः तत् दृष्टवान्, तत् च अवदत्; सः तत् सज्जीकृतवान्, आम्, तत् अन्वेषितवान् च
बहिः।
28:28 सः मनुष्यम् अवदत्, पश्य, भगवतः भयम्, सा प्रज्ञा। तथा
अशुभात् गमनम् अवगमनम्।