कार्य
27:1 अय्यूबः अपि दृष्टान्तं कृत्वा अवदत्।
27:2 यथा परमेश्वरः जीवति, यः मम न्यायं हरितवान्; विभुश्च यः
मम आत्मानं व्याकुलं कृतवान्;
27:3 तावत्पर्यन्तं मम निःश्वासः मयि, ईश्वरस्य आत्मा च मम
नासिकाच्छिद्राणि;
27:4 मम अधरं दुष्टं न वदिष्यति, न च मम जिह्वा वञ्चनं करिष्यति।
27:5 ईश्वरः न करोतु यत् अहं भवन्तं न्याय्यं कर्तुं शक्नोमि, यावत् अहं न म्रियते तावत् अहं मम न अपसारयिष्यामि
अखण्डता मम।
27:6 मम धर्मं धारयामि, न च विमोचयिष्यामि, मम हृदयं न करिष्यति
यावत् जीवामि तावत् मां निन्दतु।
27:7 मम शत्रुः दुष्टः इव भवतु, यः मम विरुद्धं उत्तिष्ठति सः इव भवतु
अधर्मी ।
27:8 पाखण्डिनः का आशा, यद्यपि सः लब्धवान्, यदा परमेश्वरः
तस्य आत्मानं हरति?
27:9 किं परमेश्वरः तस्य आक्रोशं श्रोष्यति यदा तस्य उपरि क्लेशः आगच्छति?
27:10 किं सः सर्वशक्तिमान् आनन्दयिष्यति ? किं सः सर्वदा ईश्वरं आह्वयति?
27:11 अहं युष्मान् परमेश् वरस् य हस्तेन उपदिशे , यत् सर्वशक्तिमन् यस् य समीपे वर्तते
किं न गोपयिष्यामि।
27:12 पश्यन्तु, यूयं सर्वे स्वयमेव तत् दृष्टवन्तः; तर्हि यूयं सर्वथा एवम् किमर्थम्
व्यर्थ?
27:13 एषः दुष्टस्य भागः ईश्वरेण सह, धरोहरः च
अत्याचारिणः, ये ते सर्वशक्तिमान् प्राप्नुयुः।
27:14 यदि तस्य सन्तानाः प्रवृद्धाः भवन्ति तर्हि खड्गस्य कृते, तस्य सन्तानस्य च कृते
न रोटिकायाः तृप्तिः भविष्यति।
27:15 तस्य शेषाः मृत्योः दफनाः भविष्यन्ति, तस्य विधवाः च
न रोदिति।
27:16 यद्यपि सः रजः इव रजतं सञ्चयति, मृत्तिका इव वस्त्रं च सज्जीकरोति।
27:17 सः तत् सज्जीकर्तुं शक्नोति, किन्तु धर्मी तत् धारयिष्यति, निर्दोषः च तत् धारयिष्यति
रजतं विभजतु।
27:18 सः स्वगृहं पतङ्गवत्, पालकेन निर्मितं स्तम्भवत् च निर्माति।
27:19 धनी शयनं करिष्यति, किन्तु सः न सङ्गृहीतः, सः उद्घाटयति
तस्य नेत्रे, सः च नास्ति।
27:20 आतङ्काः तं जलवत् धारयन्ति, तूफानः तं चोरयति
निशा।
27:21 पूर्ववायुः तं नयति, सः च गच्छति, तूफान इव च
तं स्वस्थानात् बहिः क्षिपति।
27:22 यतः ईश्वरः तस्य उपरि क्षिपति, न तु क्षमति, सः तस्मात् बहिः पलायितुं इच्छति
तस्य हस्तः ।
27:23 मनुष्याः तं हस्तं ताडयिष्यन्ति, स्वस्थानात् च तं कूजन्ति।