कार्य
26:1 किन्तु अय्यूबः उत्तरं दत्तवान्।
२६:२ त्वया कथं अशक्तस्य साहाय्यं कृतम्? कथं त्वं बाहुं तारयसि
यस्य बलं नास्ति?
26:3 यस्य प्रज्ञा नास्ति तस्य त्वया कथं परामर्शः कृतः? कथं च त्वया
यथावत् वस्तु प्रचुरतया घोषितवान्?
26:4 त्वया कस्मै वचनं उक्तम्? तव च कस्य आत्मा आगतः?
२६:५ जलस्य अधः मृतानि भवन्ति, निवासिनः च
तस्य ।
२६:६ नरकं तस्य पुरतः नग्नः अस्ति, विनाशस्य च आवरणं नास्ति।
26:7 सः उत्तरं शून्यस्थानं प्रसारयति, पृथिवीं च लम्बयति
न किमपि उपरि ।
26:8 सः स्वस्य स्थूलमेघेषु जलं बध्नाति; मेघश्च न खण्डितः
तेषां अधः ।
26:9 सः स्वसिंहासनस्य मुखं निगृह्य तस्मिन् स्वस्य मेघं प्रसारयति।
26:10 सः जलं सीमाभिः परिवेष्टितवान् यावत् दिवारात्रौ न आगच्छति
अन्ते यावत् ।
26:11 तस्य भर्त्सने स्वर्गस्तम्भाः कम्पन्ते विस्मिताः च भवन्ति।
26:12 सः स्वशक्त्या समुद्रं विभजति, स्वबुद्ध्या च प्रहरति
गर्वितानां माध्यमेन।
26:13 सः स्वात्मना स्वर्गं अलङ्कृतवान्; तस्य हस्तेन निर्मितः
कुटिलः सर्पः ।
26:14 पश्यन्तु, एते तस्य मार्गस्य भागाः सन्ति, किन्तु कियत् अल्पं भागं श्रूयते
तस्य? किन्तु तस्य शक्तिगर्जनं को अवगन्तुं शक्नोति?