कार्य
25:1 ततः शुही बिल्दादः अवदत्।
25:2 आधिपत्यं भयं च तस्य समीपे अस्ति, सः स्वस्य उच्चस्थानेषु शान्तिं करोति।
25:3 तस्य सेनानां संख्या अस्ति वा ? यस्य च प्रकाशः न करोति
उत्पद्?
25:4 तर्हि मनुष्यः परमेश्वरेण सह कथं न्याय्यः भवितुम् अर्हति? कथं वा शुचिः स्यात् इति
स्त्रियाः जातः?
25:5 पश्य चन्द्रम् अपि सः न प्रकाशते; आम्, ताराणि शुद्धानि न सन्ति
तस्य दृष्टौ ।
२५:६ कियत् न्यूनं मनुष्यः, सः कृमिः अस्ति । मनुष्यपुत्रश्च यः कृमिः?