कार्य
२४:१ किमर्थम्, कालाः सर्वशक्तिमतः न गुप्ताः इति दृष्ट्वा, ये जानन्ति
तं स्वदिनानि न पश्यति?
२४:२ केचन स्थलचिह्नानि निष्कासयन्ति; ते प्रचण्डतया मेषान् हरन्ति, पोषयन्ति च
तस्य ।
24:3 अनाथस्य गदं निष्कासयन्ति, विधवावृषभं गृह्णन्ति
प्रतिज्ञा इति ।
24:4 ते दरिद्रान् मार्गाद् बहिः कुर्वन्ति, पृथिव्याः दरिद्राः निगूहन्ति
स्वयं एकत्र।
24:5 पश्यन्तु, मरुभूमिस्थाः वन्यगर्दभाः इव स्वकार्यं कर्तुं गच्छन्ति। उदयमानः
betimes for a prey: प्रान्तरं तेषां तेषां च भोजनं ददाति
बालकाः।
24:6 ते प्रत्येकं क्षेत्रे स्वस्य धान्यं लभन्ते, ते च फलानि सङ्गृह्णन्ति
दुष्टानां ।
24:7 नग्नं वासं कुर्वन्ति विना वस्त्रं यत् तेषां नास्ति
शीते आच्छादनम् ।
२४:८ पर्वतवृष्ट्या आर्द्राः शिलाम् आलिंगयन्ति च
आश्रयस्य अभावः ।
24:9 पितृन् स्तनात् उद्धृत्य प्रतिज्ञां गृह्णन्ति
निर्धनः।
२४:१० तं नग्नं गच्छन्ति विना वस्त्रं हरन्ति च
क्षुधार्तेभ्यः गुच्छः;
24:11 ये स्वभित्तिषु तैलं कृत्वा स्वमद्यकुण्डानि पदाति,...
तृष्णां दुःखं प्राप्नुवन्तु।
24:12 मनुष्याः नगरात् बहिः निःश्वसन्ति, क्षतिग्रस्तानां आत्मा च क्रन्दति।
तथापि परमेश् वरः तेषां कृते मूर्खताम् न स्थापयति।
24:13 ते प्रकाशविद्रोहिणः सन्ति; ते मार्गान् न जानन्ति
तस्य, न च तद्मार्गेषु तिष्ठ।
24:14 प्रकाशेन सह उत्थितः घातकः दरिद्रान् दीनान् च हन्ति, अन्तः च
निशा चोर इव भवति।
24:15 व्यभिचारिणः चक्षुः अपि सन्ध्याकालं प्रतीक्षते, “न नेत्रम्” इति
मां द्रक्ष्यति मुखं च वेषं करोति।
24:16 अन्धकारे ते गृहाणि खनन्ति, येषां कृते तेषां चिह्नं कृतम् आसीत्
स्वयं दिवा: ते प्रकाशं न जानन्ति।
24:17 प्रातःकाले हि तेषां कृते मृत्युछाया इव भवति यदि कश्चित् जानाति
तान्, ते मृत्युछायायाः आतङ्केषु सन्ति।
२४:१८ सः जलवत् द्रुतगतिः अस्ति; तेषां भागः पृथिव्यां शापितः अस्ति: सः
द्राक्षाक्षेत्राणां मार्गं न पश्यति।
24:19 अनावृष्टिः उष्णता च हिमजलं भक्षयति तथा चिता ये
पापं कृतवन्तः।
24:20 गर्भः तं विस्मरिष्यति; कृमिः तं मधुरं खादिष्यति; सः करिष्यति
न पुनः स्मर्यते; दुष्टता च वृक्षवत् भग्नं भविष्यति।
24:21 सः वन्ध्यां दुष्टं याचते यः न प्रसवति, न च हितं करोति
विधवा ।
24:22 सः स्वशक्त्या वीरान् अपि आकर्षयति, सः उत्तिष्ठति, कश्चित् नास्ति
जीवनस्य निश्चितम्।
24:23 यद्यपि तस्मै अशुभं भवितुं दत्तं, यस्मिन् सः अवलम्बते; तथापि तस्य नेत्राणि
तेषां मार्गेषु सन्ति।
24:24 ते किञ्चित्कालं यावत् उन्नताः भवन्ति, किन्तु गत्वा नीचाः भवन्ति; ते
अन्येषां इव मार्गाद् बहिः निष्कासिताः, शिखराः इव छिन्नाः च भवन्ति
कुक्कुटस्य कर्णाः ।
24:25 यदि च इदानीं न तथा तर्हि को मां मृषावादीं कृत्वा मम वचनं करिष्यति
किमपि मूल्यं नास्ति?