कार्य
23:1 तदा अय्यूबः प्रत्युवाच अवदत्।
२३:२ अद्य अपि मम शिकायतां कटुः अस्ति मम आघातः मम अपेक्षया गुरुतरः अस्ति
निःश्वसन् ।
२३:३ अहो यदि अहं जानामि यत् अहं तं कुत्र प्राप्नुयाम्! यथा अहं तस्य समीपम् अपि आगच्छामि
आसन!
23:4 अहं तस्य पुरतः मम कार्यम् आज्ञापयिष्यामि, मम मुखं च वादैः पूरयिष्यामि।
23:5 अहं तान् वचनं जानामि यत् सः मम उत्तरं दास्यति, सः किं च अवगच्छामि
मां वदिष्यति स्म।
23:6 किं सः महता सामर्थ्येन मां प्रति याचयिष्यति? नहि; किन्तु सः स्थापयति स्म
मयि बलम्।
23:7 तत्र धार्मिकाः तस्य सह विवादं कुर्वन्ति स्म; तथा मया कृते प्रसवः कर्तव्यः
कदापि मम न्यायाधीशात्।
23:8 पश्य, अहं अग्रे गच्छामि, किन्तु सः तत्र नास्ति; पश्चात्तापं च, किन्तु अहं न शक्नोमि
तं प्रतीयताम् : १.
23:9 वामे यत्र सः कार्यं करोति, किन्तु अहं तं न पश्यामि, सः निगूहति
सः दक्षिणे पार्श्वे यत् अहं तं न पश्यामि।
23:10 किन्तु सः मम मार्गं जानाति, यदा सः मां परीक्षते तदा अहं आगमिष्यामि
सुवर्णमिव अग्रे ।
23:11 मम पादः तस्य पदानि धारितवान्, तस्य मार्गः मया पालितः, न च निवृत्तः।
23:12 अहं च तस्य अधरस्य आज्ञातः न गतवान्; मम पार्श्वे अस्ति
मम आवश्यकभोजनात् अधिकं मुखस्य वचनं आदरयति स्म।
23:13 किन्तु सः एकस्मिन् मनसि वर्तते, कः तं परिवर्तयितुं शक्नोति? यच्च तस्य आत्मा इच्छति।
करोति इति अपि ।
23:14 यतः सः मम कृते नियतं कार्यं करोति, अनेके च तादृशाः
तस्य समीपे एव वस्तूनि सन्ति।
23:15 अतः अहं तस्य सन्निधौ व्याकुलः अस्मि, यदा अहं चिन्तयामि तदा अहं भीतः अस्मि
तस्य।
23:16 यतः परमेश्वरः मम हृदयं मृदु करोति, सर्वशक्तिमान् च मां कष्टं करोति।
23:17 यतः अहं अन्धकारस्य पुरतः न छिन्नः अभवम्, सः च न आच्छादितवान्
मम मुखात् अन्धकारः।