कार्य
22:1 तदा तेमनी एलीफाजः अवदत्।
22:2 किं मनुष्यः ईश्वरस्य कृते लाभप्रदः भवितुम् अर्हति, यथा ज्ञानी लाभप्रदः भवेत्
आत्मनः प्रति?
22:3 किं त्वं धर्मात्मा असि इति सर्वशक्तिमान् प्रीतिः? इति वा
तस्य लाभं कुरु यत् त्वं स्वमार्गं सिद्धं करोषि?
22:4 किं सः त्वां भयात् भर्त्सयिष्यति? किं सः त्वया सह प्रविशति
न्यायः ?
22:5 किं तव दुष्टता महती नास्ति? तव अधर्माः च अनन्ताः?
22:6 त्वं हि भ्रातुः प्रतिबन्धं व्यर्थं गृहीत्वा उद्धृतवान्
तेषां वस्त्रस्य नग्नाः।
22:7 त्वया श्रान्तेभ्यः जलं न दत्तम्, त्वया च
क्षुधार्तेभ्यः निरुद्धा रोटिका।
22:8 पराक्रमी तु तस्य पृथिवी आसीत्; माननीयश्च पुरुषः
तस्मिन् निवसति स्म ।
22:9 त्वया विधवाः शून्याः प्रेषिताः, पितृबाहूः च सन्ति
भग्नः अभवत् ।
22:10 अतः त्वां परितः जालानि सन्ति, सहसा भयं त्वां बाधते।
22:11 अथवा अन्धकारः यत् त्वं न पश्यसि; आच्छादनानां च प्रचुरता
त्वा ।
22:12 ईश्वरः स्वर्गस्य ऊर्ध्वतायां नास्ति वा ? नक्षत्राणां च ऊर्ध्वतां पश्यतु।
ते कियत् उच्चाः सन्ति!
22:13 त्वं च वदसि, ईश्वरः कथं जानाति? सः कृष्णमेघद्वारा न्यायं कर्तुं शक्नोति वा?
22:14 स्थूलमेघाः तस्य आवरणं भवन्ति यत् सः न पश्यति। सः च अन्तः गच्छति
स्वर्गस्य परिपथः ।
22:15 किं त्वया पुरातनमार्गः चिह्नितः यः दुष्टाः जनाः पदाति स्म?
22:16 ये कालात् छिन्नाः, येषां आधारः क
प्लावन:
22:17 सः ईश्वरं अवदत्, अस्मात् दूरं गच्छ, सर्वशक्तिमान् किं कर्तुं शक्नोति
ते?
22:18 तथापि सः तेषां गृहाणि सद्वस्तूनि पूरितवान्, किन्तु तेषां परामर्शः
दुष्टः मम दूरम् अस्ति।
22:19 धर्मिणः तत् दृष्ट्वा प्रसन्नाः भवन्ति, निर्दोषाः तान् हसन्ति
तिरस्कारः ।
22:20 यत्र अस्माकं द्रव्यं न छिनत्ति, किन्तु तेषां शेषः अग्निः
उपभोगयति।
22:21 इदानीं तस्य परिचयं कुरु, शान्तिं च भव, तेन भद्रं भविष्यति
त्वां प्रति।
22:22 तस्य मुखात् नियमं गृहीत्वा तस्य वचनं निक्षिपतु
तव हृदयम्।
22:23 यदि त्वं सर्वशक्तिमान् प्रति प्रत्यागच्छसि तर्हि त्वं निर्मितः भविष्यसि, स्थापयिष्यसि
तव निवासस्थानात् दूरं अधर्मं दूरं कुरु।
22:24 तदा त्वं सुवर्णं रजः इव, ओफीरस्य सुवर्णं च शिला इव स्थापयिष्यसि
नद्यः इति ।
22:25 आम्, सर्वशक्तिमान् भवतः रक्षणं भविष्यति, भवतः च प्रचुरं भविष्यति
रजत।
22:26 तदा हि त्वं सर्वशक्तिमन् आनन्दं प्राप्स्यसि, उत्थापयिष्यसि च
तव मुखं ईश्वरं प्रति।
22:27 त्वं तस्मै प्रार्थनां करिष्यसि, सः त्वां त्वां च श्रोष्यति
तव व्रतं दास्यति।
22:28 त्वं च एकं वस्तु विज्ञापयसि, तत् भवतः कृते स्थापितं भविष्यति।
तव मार्गेषु ज्योतिः प्रकाशयिष्यति।
22:29 यदा मनुष्याः निक्षिप्ताः भवन्ति तदा त्वं वदसि, उत्थापनम् अस्ति; स च
विनयशीलं व्यक्तिं तारयिष्यति।
22:30 निर्दोषस्य द्वीपं मोचयिष्यति स च मोच्यते
तव हस्तानां शुद्धता।