कार्य
21:1 किन्तु अय्यूबः उत्तरं दत्तवान्।
21:2 मम वाक्यं प्रयत्नपूर्वकं शृणुत, एतत् भवतः सान्त्वना भवतु।
21:3 अहं वदामि इति मां अनुमन्यताम्; ततः परं मया उक्तं, उपहासं कुरुत।
२१:४ मम तु किं मम शिकायतां मनुष्यस्य प्रति? यदि च तथा स्यात्, किमर्थं न मम
आत्मा व्याकुलः भवेत्?
21:5 मां चिह्नित्वा विस्मयस्व मुखस्य उपरि हस्तं स्थापयतु।
21:6 स्मरन् अपि अहं भीतः अस्मि, वेपः च मम मांसं गृह्णाति।
21:7 दुष्टाः किमर्थं जीवन्ति, वृद्धाः भवन्ति, आम्, शक्तिशालिनः सन्ति?
21:8 तेषां बीजं तेषां दृष्टौ तेषां सन्तानं च प्रतिष्ठितम्
तेषां नेत्रयोः पुरतः।
21:9 तेषां गृहाणि भयात् सुरक्षितानि सन्ति, न च तेषां उपरि ईश्वरस्य दण्डः अस्ति।
21:10 तेषां वृषभः लिंगं करोति, न च विफलः भवति; तेषां गौः वत्सं करोति, पातयति च
न तस्याः वत्सः।
21:11 ते स्वबालान् मेषवत् प्रेषयन्ति, स्वसन्ततिं च
नृत्यं।
२१ - १२ - आदाय वृन्दं वीणाम् आदाय अङ्गस्य शब्देन रमन्ते ।
21:13 धनेन दिवसान् यापयन्ति क्षणेन चिताम् अवतरन्ति।
21:14 अतः ते ईश्वरं वदन्ति, अस्मात् दूरं गच्छ; न हि वयं कामयामः
तव मार्गज्ञानम्।
21:15 किं सर्वशक्तिमान् यत् वयं तस्य सेवां कुर्मः? किं च लाभः कर्तव्यः
अस्माकं अस्ति, यदि वयं तं प्रार्थयामः?
21:16 पश्यन्तु, तेषां हितं तेषां हस्ते नास्ति, दुष्टानां परामर्शः दूरम् अस्ति
मम ।
21:17 दुष्टानां दीपः कियत्वारं निष्प्रभः भवति! कियत्वारं च तेषां
तेषां उपरि विनाशः ! ईश्वरः स्वस्य क्रोधेन दुःखानि वितरति।
21:18 ते पवनस्य पुरतः कूपाः इव तृणाः यथा च तूफानः
वहति ।
21:19 ईश्वरः स्वसन्ततिनां कृते स्वस्य अपराधं निक्षिपति, सः तस्मै फलं ददाति, सः च
तत् ज्ञास्यति।
21:20 तस्य चक्षुः तस्य विनाशं द्रक्ष्यति, सः च क्रोधं पिबति
सर्वशक्तिमान् ।
21:21 ततः परं तस्य गृहे किं प्रीतिः भवति यदा तस्य...
मासाः मध्ये छिन्नाः सन्ति?
21:22 किं कोऽपि ईश्वरं ज्ञानं शिक्षयिष्यति? स उच्छ्रितानां न्यायं करोति।
21:23 पूर्णबलेन म्रियते सर्वथा शान्तः शान्तः च।
21:24 तस्य स्तनौ क्षीरपूर्णाः अस्थिः मज्जा आर्द्राः च ।
21:25 अपरः स्वात्मनः कटुतायां म्रियते, कदापि सह न खादति
आनन्दः।
21:26 ते समानरूपेण शयनं करिष्यन्ति रजसा कृमिः तान् आच्छादयिष्यन्ति।
21:27 पश्य, अहं भवतः विचारान् जानामि, यूयं यत् युक्तिं दुष्कृतं कुर्वन्ति
मम विरुद्धं कल्पयतु।
21:28 यूयं हि वदन्ति यत्, कुत्र राजपुत्रस्य गृहम् अस्ति? कुत्र च निवासाः
दुष्टानां स्थानानि?
21:29 किं यूयं मार्गे गच्छतां न पृष्टवन्तः? किं च यूयं तान् न जानथ
टोकन, २.
२१ - ३० - दुष्टः विनाशदिनम् आरक्षितः इति ? ते भविष्यन्ति
क्रोधदिनम् आनयत्।
२१:३१ कः तस्य मुखं प्रति मार्गं वक्ष्यति? को च प्रतिदास्यति यत् सः
कृतवान् ?
२१:३२ तथापि सः चितायां नीतः, समाधौ च तिष्ठति।
21:33 तस्य द्रोणिकायाः कूपाः मधुराः भविष्यन्ति, प्रत्येकं मनुष्यः
तस्य पश्चात् आकर्षयन्तु, यथा तस्य पुरतः असंख्याः सन्ति।
21:34 तर्हि युष्माकं उत्तरेषु तिष्ठति इति दृष्ट्वा कथं मां वृथा सान्त्वयथ
मिथ्यात्वम्?