कार्य
20:1 तदा नामथी सोफरः अवदत्।
20:2 अतः मम विचाराः मां उत्तरं ददति, अतः अहं त्वरयामि।
20:3 मया मम निन्दायाः परीक्षणं श्रुतम्, मम आत्मा च
अवगमनेन अहं उत्तरं ददामि।
20:4 किं त्वं पूर्वमिदं न जानासि यदा मनुष्यः पृथिव्यां स्थापितः।
२०:५ दुष्टानां विजयः ह्रस्वः इति, पाखण्डिनः आनन्दः च इति
किन्तु क्षणं यावत्?
20:6 यद्यपि तस्य श्रेष्ठता स्वर्गं यावत् आरोहति, तस्य शिरः च यावत् गच्छति
मेघाः;
20:7 तथापि सः स्वस्य गोबरवत् सदा विनश्यति, ये तं दृष्टवन्तः
वक्ष्यति कुत्र सः?
20:8 सः स्वप्नवत् उड्डीयेत, न च लभ्यते, आम्, सः भविष्यति
निशादृष्टिरूपेण परिहृतः।
20:9 यः चक्षुः तं दृष्टवान् सः पुनः तं न पश्यति; न च तस्य
स्थानं पुनः तं पश्यतु।
20:10 तस्य बालकाः दरिद्रान् प्रीणयितुं प्रयतन्ते, तस्य हस्ताः पुनः स्थापयिष्यन्ति
तेषां मालम्।
20:11 तस्य अस्थीः यौवनस्य पापेन पूर्णाः सन्ति, येन सह शयनं भविष्यति
तं रजसि ।
20:12 यद्यपि तस्य मुखस्य दुष्टता मधुरं भवति तथापि सः तत् स्वस्य अधः निगूहति
जिह्वा;
20:13 यद्यपि सः तत् क्षमति, न च त्यजति; किन्तु तस्य अन्तः एव स्थापयतु
मुख:
20:14 तथापि तस्य आन्तरेषु मांसं व्यावृत्तम् अस्ति, तस्य अन्तः अस्पसस्य पित्तम् अस्ति।
20:15 सः धनं निगलितवान्, पुनः तानि वमनं करिष्यति, ईश्वरः
तानि तस्य उदरात् बहिः क्षिपेत्।
20:16 सः अश्वविषं चूषयिष्यति, सर्पस्य जिह्वा तं हन्ति।
20:17 सः नद्यः जलप्लावनं मधुघृतस्य च नद्यः न द्रक्ष्यति।
20:18 यत् सः परिश्रमं कृतवान् तत् पुनः स्थापयिष्यति, न च ग्रसति
down: तस्य पदार्थानुसारं प्रतिस्थापनं भविष्यति, सः च भविष्यति
तत्र न हर्षयतु।
20:19 यतः सः दरिद्रान् पीडितवान्, त्यक्तवान् च; यतः तस्य अस्ति
हिंसकतया हृतं गृहं यत् सः न निर्मितवान्;
20:20 ननु सः उदरस्य शान्तिं न अनुभविष्यति, सः न तारयिष्यति
तद् यद् इष्टम् ।
20:21 तस्य मांसं किमपि न अवशिष्यते; अतः कश्चित् कोऽपि अन्वेषयिष्यति
तस्य मालम् ।
20:22 तस्य पर्याप्ततायाः पूर्णतायां सः संकटग्रस्तः भविष्यति: प्रत्येकं हस्तस्य
दुष्टाः तस्य उपरि आगमिष्यन्ति।
20:23 यदा सः स्वस्य उदरं पूरयितुम् उद्यतः अस्ति तदा ईश्वरः तस्य क्रोधस्य क्रोधं क्षिपति
तस्य उपरि, खादन् तस्य उपरि वर्षयिष्यति।
२०:२४ सः लोहशस्त्रात् पलाययिष्यति, इस्पातधनुः च प्रहरति
तं माध्यमेन।
20:25 आकृष्य शरीरात् बहिः आगच्छति; आम्, स्फुरद् खड्गः
तस्य पित्तात् बहिः आगच्छति, तस्य उपरि आतङ्काः सन्ति।
20:26 तस्य गुप्तस्थानेषु सर्वं तमः निगूढः भविष्यति, अप्रवाहितः अग्निः भविष्यति
तं भक्षयतु; तस्य निवासस्थाने यः अवशिष्टः अस्ति, तस्य दुर्गतिः भविष्यति।
20:27 स्वर्गः तस्य अधर्मं प्रकाशयिष्यति; पृथिवी च उत्तिष्ठति
तस्य विरुद्धं।
20:28 तस्य गृहस्य वृद्धिः गमिष्यति, तस्य मालः प्रवहति
तस्य क्रोधस्य दिवसः।
20:29 एषः ईश्वरतः दुष्टस्य भागः, नियतं च धरोहरं
तस्मै ईश्वरेण।