कार्य
19:1 तदा अय्यूबः प्रत्युवाच अवदत्।
19:2 कियत्कालं यावत् यूयं मम आत्मानं व्यापादयिष्यथ, वचनेन मां खण्डयिष्यथ?
19:3 एतानि दशवारं यूयं मां निन्दितवन्तः, यूयं न लज्जन्ते यत् यूयं कृत्वा
स्वयमेव मम कृते विचित्राः।
19:4 अहं च खलु भ्रष्टः अस्तु, मम दोषः स्वयमेव तिष्ठति।
19:5 यदि खलु यूयं मम विरुद्धं स्वं वर्धयित्वा मम विरुद्धं प्रार्थयिष्यथ
निन्दनम् : १.
19:6 इदानीं ज्ञातव्यं यत् परमेश्वरः मां पातितवान्, स्वेन च मां परितः कृतवान्
जालं।
19:7 पश्य, अहं अपराधात् रोदिमि, किन्तु अहं न श्रूयते, अहं उच्चैः रोदिमि, किन्तु तत्र
न न्यायः ।
19:8 सः मम मार्गं वेष्टितवान् यत् अहं गन्तुं न शक्नोमि, सः च तमः स्थापितवान्
मम मार्गाः।
19:9 सः मम महिमाम् अपहृतवान्, मम शिरसा मुकुटं च हृतवान्।
19:10 सः मां सर्वतः नाशितवान् अहं च गतः, मम आशा च अस्ति
वृक्षवत् अपसारितम्।
19:11 सः मयि अपि स्वक्रोधं प्रज्वलितवान्, सः मां च गणयति
तस्य शत्रुषु एकः इति ।
19:12 तस्य सैनिकाः एकत्र आगत्य मम विरुद्धं मार्गं उत्थाप्य शिबिरं कुर्वन्ति
मम निवासस्थानं परितः।
19:13 सः मम भ्रातृन् मम दूरं कृतवान्, मम परिचिताः च खलु सन्ति
मम विरक्तः।
१९:१४ मम ज्ञातयः विफलाः, मम परिचिताः मित्राणि च मां विस्मृतवन्तः ।
19:15 ये मम गृहे निवसन्ति, मम दासी च मां परदेशीयं मन्यन्ते
तेषां दृष्टौ परदेशीयः अस्मि।
19:16 अहं मम सेवकं आहूय सः मम उत्तरं न दत्तवान्; अहं तं मम...
मुख।
19:17 मम निःश्वासः मम भार्यायाः विचित्रः अस्ति, यद्यपि अहं बालकानां कृते प्रार्थितवान्
मम स्वशरीरस्य कृते।
19:18 आम्, बालकाः मां अवहेलयन्ति स्म; अहं उत्थितः, ते मम विरुद्धं वदन्ति स्म।
19:19 मम अन्तः मित्राणि सर्वे मां घृणां कुर्वन्ति स्म, ये च मया प्रियाः आसन् ते व्यावृत्ताः भवन्ति
मम विरुद्धं।
19:20 मम अस्थि मम त्वक् मम मांसे च लसति, अहं च पलायितः अस्मि
मम दन्तत्वक् ।
19:21 मयि दयां कुरुत, हे मम मित्राणि, मयि दयां कुरु; हस्तस्य कृते
ईश्वरः मां स्पृष्टवान्।
19:22 किमर्थं यूयं मां परमेश्वररूपेण पीडयन्ति, मम शरीरेण न तृप्ताः?
19:23 अहो मम वचनं इदानीं लिखितम् आसीत्! अहो यत् ते पुस्तके मुद्रिताः आसन्!
19:24 यत् ते लोहलेखेन उत्कीर्णाः, शिलायां सीसः च सदा!
19:25 अहं जानामि यत् मम मोक्षदाता जीवति, सः च स्थास्यति
पृथिव्यां उत्तरदिनम् : १.
19:26 यद्यपि मम त्वक्कृमिभिः एतत् शरीरं नाशयिष्यन्ति तथापि मम मांसे विनाशं करिष्यन्ति
अहं ईश्वरं पश्यामि:
19:27 यं अहं स्वयमेव पश्यामि, मम नेत्राणि च पश्यन्ति, न तु
अन्यत्u200c; यद्यपि मम लज्जा मम अन्तः भक्षिता भवति।
19:28 किन्तु यूयं वक्तव्यं यत् वयं किमर्थं तं पीडयामः, विषयस्य मूलं दृष्ट्वा
मयि लभ्यते?
19:29 भवन्तः खड्गात् भीताः भवन्तु, यतः क्रोधः दण्डान् आनयति
खड्गः, यथा भवन्तः ज्ञास्यन्ति यत् न्यायः अस्ति।