कार्य
18:1 ततः शुही बिल्दादः अवदत्।
18:2 भवन्तः वचनानां समाप्तिपूर्वं कियत्कालं यावत् भविष्यति? चिह्नं, तदनन्तरं च वयं
वदिष्यति।
18:3 किमर्थं वयं पशवः इति गण्यन्ते, भवतः दृष्टौ नीचाः च इति स्मः?
18:4 सः स्वक्रोधेन आत्मानं विदारयति, किं भवतः कृते पृथिवी त्यक्ता भविष्यति?
किं च शिला स्वस्थानात् निष्कासिता भविष्यति?
18:5 आम्, दुष्टानां प्रकाशः तस्य अग्निस्फुलिङ्गः च निष्प्रभः भविष्यति
न प्रकाशयिष्यति।
१८:६ तस्य निवासस्थाने प्रकाशः अन्धकारमयः भविष्यति, तस्य दीपः च स्थापितः भविष्यति
तस्य सह बहिः।
१८:७ तस्य बलस्य पदानि संकुचितानि भविष्यन्ति, तस्य स्वपरामर्शः च भविष्यति
तं अधः पातयतु।
१८:८ यतः सः स्वपादैः जाले निक्षिप्तः भवति, सः जालेन गच्छति।
१८:९ जिनः तं पार्ष्णिं गृह्णीयात्, लुटेरः च विजयं प्राप्स्यति
तस्य।
18:10 तस्य कृते जालं भूमौ स्थापितं भवति, मार्गे च तस्य जालम्।
18:11 आतङ्काः तं सर्वतः भयभीताः करिष्यन्ति, तं स्वस्य समीपं प्रेषयिष्यन्ति
पादौ।
१८:१२ तस्य बलं क्षुधार्तं भविष्यति, विनाशः च सज्जः भविष्यति
तस्य पक्षः ।
18:13 तस्य त्वक्बलं भक्षयिष्यति, मृत्योः प्रथमजं अपि
तस्य बलं भक्षयिष्यति।
18:14 तस्य विश्वासः तस्य निवासस्थानात् निर्मूलितः भविष्यति, सः च आनयिष्यति
तं आतङ्कराजं प्रति।
18:15 तस्य निवासस्थाने निवसति यतः तस्य कश्चन अपि गन्धकः नास्ति
तस्य निवासस्थाने विकीर्णः भविष्यति।
१८:१६ तस्य मूलं अधः शुष्कं भविष्यति, उपरि च तस्य शाखा छिन्ना भविष्यति
दूरे।
18:17 तस्य स्मरणं पृथिव्याः नश्यति, तस्य नाम न भविष्यति
वीथिकायां ।
18:18 सः प्रकाशात् अन्धकारे निष्कासितः भविष्यति, निर्वासितः च भविष्यति
विश्वम्u200c।
18:19 न तस्य प्रजानां मध्ये पुत्रः न भ्रातृजः, न च शेषः
तस्य निवासस्थानेषु ।
18:20 तस्य पश्चात् ये आगच्छन्ति ते तस्य दिवसे विस्मिताः भविष्यन्ति, यथा गताः
पूर्वं भीताः आसन्।
१८ - २१ - ननु तादृशाः दुष्टानां निवासस्थानानि एतत् स्थानम्
यः ईश्वरं न जानाति।