कार्य
१७:१ मम निःश्वासः दूषितः, मम दिवसाः विलुप्ताः, मम कृते श्मशानानि सज्जानि सन्ति।
१७:२ किं मया सह उपहासकाः न सन्ति ? न च मम नेत्रं तेषु तिष्ठति
उत्तेजना?
17:3 इदानीं शयनं कुरु, मां त्वया सह बन्धनरूपेण स्थापयतु; कः स प्रहरति
मया सह हस्ताः?
17:4 त्वया तेषां हृदयं बोधात् निगूढम् अतः त्वं करिष्यसि
न तान् उन्नयति।
17:5 यः स्वमित्रेभ्यः, स्वसन्ततिनेत्रेभ्यः अपि चाटुकारिकं वदति
विफलं भविष्यति।
17:6 सः मां अपि जनानां उपशब्दं कृतवान्; पूर्वं च अहं यथा क
तब्रेट् ।
17:7 मम चक्षुः अपि शोककारणात् मन्दं भवति, मम सर्वाणि अङ्गानि क
छाया।
17:8 ऋजुजनाः एतेन विस्मिताः भविष्यन्ति, निर्दोषाः च प्रेरयिष्यन्ति
स्वयं पाखण्डिनः विरुद्धं।
17:9 धर्मात्मा अपि तस्य मार्गं धारयिष्यति, यः शुद्धहस्तः अस्ति
बलवत्तरं बलवत्तरं च भविष्यति।
17:10 किन्तु यूयं सर्वे पुनः आगत्य इदानीं आगच्छन्तु, यतः अहं एकं न प्राप्नोमि
युष्माकं मध्ये ज्ञानी।
17:11 मम दिवसाः गताः, मम प्रयोजनाः भग्नाः, मम विचाराः अपि मम
हृदयम्u200c।
17:12 ते रात्रौ दिवा परिवर्तयन्ति, अन्धकारात् प्रकाशः ह्रस्वः भवति।
17:13 यदि प्रतीक्षामि तर्हि चिता मम गृहम् अस्ति मया अन्धकारे शयनं कृतम्।
17:14 अहं भ्रष्टाय उक्तवान् त्वं मम पिता कृमिं त्वं मम
माता, मम भगिनी च।
17:15 कुत्र च इदानीं मम आशा? मम आशां कः द्रक्ष्यति?
17:16 ते गर्तस्य शलाकाम् अवतरन्ति यदा अस्माकं मिलित्वा विश्रामः भवति
रजः ।