कार्य
16:1 तदा अय्यूबः प्रत्युवाच अवदत्।
16:2 मया एतादृशाः बहवः श्रुताः, यूयं सर्वे कृपणाः सान्त्वनाः सन्ति।
16:3 किं व्यर्थवाक्यानां अन्तः भविष्यति ? किं वा त्वां साहसं करोति यत् त्वं
उत्तरदायी?
16:4 अहमपि युष्माकं इव वक्तुं शक्नोमि, यदि भवतः आत्मा मम स्थाने स्यात् तर्हि अहं...
भवतः विरुद्धं वचनं सञ्चयितुं शक्नोमि, भवतः उपरि मम शिरः कम्पयितुं च शक्नोति स्म।
16:5 किन्तु अहं भवन्तं मम मुखेन, अधरस्य च चालनेन च बलं दास्यामि
भवतः शोकं अस्वाजं कर्तव्यः।
16:6 यद्यपि अहं वदामि तथापि मम दुःखं न क्षीणं भवति, यद्यपि अहं क्षमामि तथापि किम्
अहं शिथिलः अभवम्?
16:7 किन्तु इदानीं सः मां क्लान्तं कृतवान्, त्वया मम सर्वान् सङ्घः निर्जनः कृतः।
16:8 त्वं च मां कुरुकैः पूरितवान्, यत् मम विरुद्धं साक्षी अस्ति।
मयि उत्थितः कृशता मम मुखस्य साक्ष्यं ददाति।
16:9 सः मां स्वक्रोधेन विदारयति, यः मां द्वेष्टि, सः मां स्वेन मां दृशति
दंत; मम शत्रुः मयि दृष्टिः तीक्ष्णं करोति।
16:10 ते मुखेन मां विवृतवन्तः; ते मां उपरि प्रहारं कृतवन्तः
गण्डं निन्दितरूपेण; ते मम विरुद्धं समागताः।
16:11 ईश्वरः मां अभक्तानाम् हस्ते समर्पितवान्, मां च हस्तेषु समर्पितवान्
दुष्टानां ।
16:12 अहं निश्चिन्तः आसम्, किन्तु सः मां विदारितवान्, सः मां अपि गृहीतवान्
मम कण्ठं मां खण्डितं कृत्वा स्वचिह्नार्थं मां स्थापयति स्म।
16:13 तस्य धनुर्धराः मां परितः परिवेष्टयन्ति, सः मम लज्जां विदारयति,...
न मुञ्चति; सः मम पित्तं भूमौ पातयति।
16:14 सः मां भङ्गेन भङ्गेन भङ्क्ते, सः मां विशालवत् धावति।
16:15 मया मम चर्मणि बोरावस्त्रं सितं, मम शृङ्गं च रजसि दूषितम्।
16:16 मम मुखं रोदनेन दूषितं, मम पलकयोः मृत्योः छाया अस्ति;
16:17 न मम हस्ते अन्यायस्य कृते मम प्रार्थना अपि शुद्धा अस्ति।
16:18 हे पृथिवी मा त्वं मम रक्तं मा आवृत्य मम आक्रोशस्य स्थानं मास्तु।
16:19 अधुना अपि पश्यतु, मम साक्षी स्वर्गे अस्ति, मम साक्षी च उच्चस्थाने अस्ति।
16:20 मम मित्राणि मां तिरस्कुर्वन्ति, किन्तु मम नेत्रं ईश्वरं प्रति अश्रुपातं करोति।
16:21 हे यथा मनुष्यः स्वस्य कृते याचते तथा ईश्वरस्य समीपे मनुष्यस्य कृते याचनां करोति
प्रतिवेशी!
16:22 यदा कतिपयवर्षाणि आगमिष्यन्ति तदा अहं यस्मात् मार्गात् न गमिष्यामि तत् मार्गं गमिष्यामि
निर्वतनम्।