कार्य
15:1 ततः तेमनी एलीफाजः अवदत्।
१५:२ किं ज्ञानी वृथा ज्ञानं वदन् पूर्वेण उदरं पूरयेत्
वायुः?
१५:३ किं सः अलाभकथाभिः तर्कं कर्तव्यः ? भाषणैः वा येन सह
न किमपि हितं कर्तुं शक्नोति?
15:4 आम्, त्वं भयं परित्यजसि, परमेश्वरस्य समक्षं प्रार्थनां च नियन्त्रयसि।
15:5 तव मुखं हि तव अधर्मं वदति, त्वं च जिह्वां चिनोषि
धूर्ताः ।
15:6 तव मुखं त्वां निन्दति, न तु अहं, आम्, तव अधरं साक्ष्यं ददाति
त्वां प्रति।
15:7 किं त्वं प्रथमः पुरुषः जातः? अथवा त्वं पूर्वं निर्मितः आसीः
पर्वताः?
15:8 किं त्वं ईश्वरस्य रहस्यं श्रुतवान्? किं च त्वं प्रज्ञां निरुध्यसे
स्वयं?
15:9 किं त्वं जानासि यत् वयं न जानीमः? किं त्वं विज्ञास्यसि, यद् अस्ति
न अस्मासु?
15:10 अस्माभिः सह धूसरशिराः अतीव वृद्धाः च भवतः अपेक्षया बहु ज्येष्ठाः सन्ति
पिता।
15:11 ईश्वरस्य सान्त्वनाः भवतः समीपे अल्पाः सन्ति वा? किं किमपि गुप्तं वस्तु अस्ति
त्वया सह?
15:12 किमर्थं त्वां हृदयं नयति? किं च तव नेत्राणि निमिषन्ति,
15:13 यत् त्वं स्वस्य आत्मानं परमेश्वरस्य विरुद्धं कृत्वा तादृशं वचनं बहिः गन्तुं ददासि
तव मुखस्य?
१५ - १४ - किम् मनुष्यः शुद्धः भवेत् । यश्च स्त्रिया जायते, .
सः धर्मात्मा भवेत् इति?
15:15 पश्यन्तु, सः स्वसन्तानाम् उपरि विश्वासं न करोति; आम्, स्वर्गाः न सन्ति
तस्य दृष्टौ स्वच्छः।
15:16 अधर्मसदृशं पिबन् मनुष्यः कियत् अधिकं घृणितः मलिनश्च
जलम्u200c?
15:17 अहं त्वां दर्शयिष्यामि, मां शृणु; यत् च मया दृष्टं तत् प्रवक्ष्यामि;
15:18 ये ज्ञानिनः स्वपितृभ्यः कथिताः, न च गोपिताः।
15:19 यस्मै एव पृथिवी दत्ता, तेषां मध्ये कोऽपि परदेशीयः न गतः।
15:20 दुष्टः सर्वदिनानि दुःखेन पीडयति, संख्या च
वर्षाणि अत्याचारिणः निगूढानि सन्ति।
15:21 तस्य कर्णयोः घोरः शब्दः अस्ति समृद्धौ विनाशकः आगमिष्यति
तस्य उपरि ।
15:22 सः न विश्वसिति यत् सः अन्धकारात् प्रत्यागमिष्यति, सः प्रतीक्षितः अस्ति
खड्गस्य हि ।
15:23 सः रोटिकायाः कृते भ्रमति, कुत्र अस्ति? सः जानाति यत्...
तस्य हस्ते अन्धकारस्य दिवसः सज्जः अस्ति।
15:24 क्लेशः दुःखं च तं भयभीतं करिष्यति; ते विजयं प्राप्नुयुः
तं, युद्धाय सज्जः राजा इव।
15:25 यतः सः ईश्वरस्य विरुद्धं हस्तं प्रसारयति, आत्मनः बलं च करोति
सर्वशक्तिमान् प्रति।
15:26 सः तस्य कण्ठे अपि तस्य स्थूलानाम् आधिपत्यानां उपरि धावति
बकलरः : १.
१५:२७ यतः सः स्थूलतायाः मुखं आच्छादयति, मेदः च कूपं करोति
तस्य पार्श्वयोः ।
15:28 सः निर्जननगरेषु, येषु गृहेषु कोऽपि नास्ति, तेषु च निवसति
निवसति, ये राशौ भवितुं सज्जाः सन्ति।
15:29 सः न धनिकः भविष्यति, न च तस्य द्रव्यं स्थास्यति, न च
तस्य सिद्धिं दीर्घं करिष्यति पृथिव्यां।
15:30 सः अन्धकारात् न गमिष्यति; ज्वाला तस्य शोषयिष्यति
शाखाः मुखस्य निःश्वासेन च गमिष्यति।
15:31 वञ्चितः न व्यर्थे विश्वासं कुर्यात्, यतः तस्य व्यर्थं भविष्यति
प्रतिफलनम् ।
15:32 तस्य समयात् पूर्वं सिद्धं भविष्यति, तस्य शाखा न भविष्यति
हरित।
15:33 सः स्वस्य अपक्वं द्राक्षाफलं द्राक्षा इव कम्पयिष्यति, स्वस्य च क्षिपेत्
जैतुनवत् पुष्पम् ।
१५:३४ हि पाखण्डिनां सङ्घः निर्जनः भविष्यति, अग्निः च भविष्यति
घूसस्य निवासस्थानानि सेवन्ते।
15:35 दुष्टतां गर्भं कुर्वन्ति, व्यर्थं च उदरं च जनयन्ति
वञ्चनं सज्जीकरोति।