कार्य
14:1 यः पुरुषः स्त्रियाः जायते सः अल्पदिनस्य, क्लेशपूर्णः च भवति।
14:2 सः पुष्पवत् निर्गच्छति, छिन्नः च भवति, सः अपि पलायते यथा क
छाया, न च निरन्तरं भवति।
14:3 किं त्वं तादृशं प्रति नेत्राणि उद्घाट्य मां अन्तः आनयसि
त्वया सह न्यायः?
१४:४ अशुद्धात् कः शुद्धं वस्तु बहिः आनेतुं शक्नोति? न एकम् ।
14:5 तस्य दिवसाः निर्धारिताः दृष्ट्वा तस्य मासाः संख्या त्वया सह सन्ति।
त्वया तस्य सीमाः निर्धारिताः यत् सः गन्तुं न शक्नोति;
14:6 तस्मात् विरामं कुरु यत् सः विश्रामं करोतु यावत् सः सिद्धं न करिष्यति, यथा
भाडायाः, तस्य दिवसः ।
14:7 यतः हि वृक्षस्य आशा अस्ति यत् यदि सः छिन्नः भवति तर्हि सः अङ्कुरितः भविष्यति
पुनः तस्य कोमलशाखा न निवर्तते इति।
१४:८ यद्यपि तस्य मूलं पृथिव्यां वृद्धं भवति, तस्य स्तम्भः च म्रियते
भूमौ;
14:9 तथापि जलस्य गन्धेन अङ्कुरं करिष्यति, इव शाखाः च जनयिष्यति
a plant.
14:10 किन्तु मनुष्यः म्रियते, नष्टः च भवति, आम्, मनुष्यः आत्मानं त्यजति, कुत्र च
सः किम् ?
14:11 यथा समुद्रात् जलं क्षीणं भवति, जलप्लावनं च क्षीयते शुष्यति च।
14:12 तथा मनुष्यः शयनं करोति, न उत्तिष्ठति, यावत् स्वर्गः पुनः न भवति तावत् ते
न जागरिष्यन्ति, न च तेषां निद्राद् उत्थापिताः भविष्यन्ति।
14:13 हे यदि मां चितायां निगूहसि, यत् त्वं मां रक्षसि
गुप्तं यावत् तव क्रोधः न गतः, यत् त्वं मां सेट् नियुक्तं करिष्यसि
समयः, मां च स्मर्यताम्!
14:14 यदि मनुष्यः म्रियते तर्हि सः पुनः जीवति वा? मम नियतसमयस्य सर्वाणि दिवसानि
किं प्रतीक्षामि, यावत् मम परिवर्तनं न आगमिष्यति।
14:15 त्वं आह्वानं करिष्यसि, अहं च त्वां उत्तरं दास्यामि, तव इच्छा भविष्यति
तव हस्तस्य कार्यम्।
14:16 इदानीं त्वं मम पदानि गणयसि, किं त्वं मम पापं न रक्षसि?
14:17 मम अपराधः पुटे निबद्धः अस्ति, त्वं च मम अपराधं सिवसि
अधर्मः ।
14:18 अवश्यं च पर्वतः पतितः शून्यः भवति, शिला च अस्ति
स्वस्थानात् बहिः निष्कासितः।
14:19 जलं पाषाणान् धारयति, त्वं प्रक्षालयसि यत् बहिः उत्पद्यते
पृथिव्याः रजः; त्वं च मनुष्यस्य आशां नाशयसि।
14:20 त्वं तस्य विरुद्धं नित्यं विजयसि, सः च गच्छति, त्वं तस्य परिवर्तनं करोषि
मुखं कृत्वा तं प्रेषयति स्म।
14:21 तस्य पुत्राः आदरार्थम् आगच्छन्ति, सः तत् न जानाति; आनीताश्च भवन्ति
नीचः, किन्तु सः तेभ्यः तत् न ज्ञायते।
१४:२२ किन्तु तस्य मांसे दुःखं भविष्यति, तस्य अन्तः आत्मा च भविष्यति
शोकं कुरुत।