कार्य
13:1 पश्य, मम नेत्रेण एतत् सर्वं दृष्टं, मम कर्णः श्रुत्वा अवगतवान्।
13:2 यत् यूयं जानथ तत् अहमपि जानामि, अहं युष्मान् न हीनः।
13:3 अवश्यं अहं सर्वशक्तिमान् वदिष्यामि, ईश्वरेण सह तर्कं कर्तुम् इच्छामि।
13:4 किन्तु यूयं अनृतस्य जालसाधकाः, यूयं सर्वे व्यर्थाः वैद्याः।
13:5 हे यदि यूयं सर्वथा शान्तिं धारयिष्यथ! तव च भवेत्
प्रज्ञा।
13:6 मम तर्कं शृणु मम अधरस्य याचनाम् शृणुत।
13:7 किं यूयं परमेश्वरस्य कृते दुष्टं वदथ? तस्य कृते च वञ्चनापूर्वकं वदन्तु?
13:8 किं यूयं तस्य व्यक्तिं स्वीकुर्वन्ति? किं यूयं परमेश्वरस्य कृते विवादं करिष्यन्ति?
13:9 किं हितकरं यत् सः भवन्तं अन्वेष्टुम् अर्हति? यथा वा एकः मनुष्यः अन्यस्य उपहासं करोति।
किं यूयं तस्य उपहासं कुर्वन्ति?
13:10 यदि यूयं गुप्तरूपेण व्यक्तिं स्वीकुर्वन्ति तर्हि सः युष्मान् अवश्यमेव भर्त्सयिष्यति।
13:11 किं तस्य श्रेष्ठता भवन्तं न भयभीतं करिष्यति? तस्य भयं च भवतः उपरि पतति?
13:12 भवतः स्मरणानि भस्म इव, भवतः शरीराणि मृत्तिकानि सन्ति।
13:13 शान्तिं धारय, किं मां, अहं वदामि, मम उपरि आगच्छतु किम्
भविष्यति।
13:14 किमर्थं मम मांसं दन्तयोः गृहीत्वा प्राणान् हस्ते स्थापयामि?
13:15 यद्यपि सः मां हन्ति तथापि अहं तस्मिन् विश्वासं करिष्यामि, किन्तु अहं स्वस्य पालनं करिष्यामि
तस्य पुरतः मार्गाः।
13:16 सः अपि मम मोक्षः भविष्यति, यतः पाखण्डी पुरतः न आगमिष्यति
तस्य।
13:17 मम वचनं श्रोत्रेण च मम वचनं शृणुत प्रयत्नतः।
13:18 पश्यतु इदानीं मया मम कार्यम् आज्ञापितम्; अहं जानामि यत् अहं न्याय्यः भविष्यामि।
13:19 कः मां याचयिष्यति? इदानीं हि यदि जिह्वा धारयामि तर्हि करिष्यामि
भूतं त्यजतु।
13:20 केवलं मम कृते द्वौ विषयौ मा कुरु, तदा अहं भवतः कृते आत्मानं न निगूहिष्यामि।
13:21 मम दूरं हस्तं निष्कासय, तव भयं मा मां भयभीतं करोतु।
13:22 तदा त्वं आहूय अहं उत्तरं दास्यामि, अथवा अहं वदामि, उत्तरं च ददामि।
13:23 मम अधर्माः पापाः च कति सन्ति? मम अतिक्रमणं ज्ञातुम् मां कुरु
मम पापं च।
13:24 किमर्थं मुखं निगूहसि मां च शत्रुरूपेण धारयसि?
13:25 किं त्वं इतः परं प्रेषितं पत्रं भङ्गयिष्यसि? शुष्कं च अनुसृत्य गच्छसि
कूपः ?
13:26 त्वं हि मम विरुद्धं कटुवचनानि लिखसि, मां च स्वकीयं करोषि
मम यौवनस्य अधर्माः।
13:27 त्वं मम पादौ अपि स्तम्भेषु स्थापयसि, सर्वान् च संकीर्णतया पश्यसि
मम मार्गाः; त्वं मम पादयोः पार्ष्णिषु मुद्रणं स्थापयसि।
13:28 स च सड़्गः इव भक्षयति यथा पतङ्गभक्षितं वस्त्रम्।