कार्य
12:1 अय्यूबः उत्तरं दत्तवान्।
12:2 न संशयः यूयं तु प्रजाः, प्रज्ञा च युष्माभिः सह म्रियते।
12:3 मम तु भवद्भिः इव अवगमनम् अस्ति; अहं भवद्भ्यः अधमः नास्मि।
एतादृशानि वस्तूनि कः न जानाति?
12:4 अहं यथा स्वपरिजनस्य उपहासितः अस्मि, यः ईश्वरं आह्वयति, सः च
उत्तरति, न्याय्यः ऋजुः पुरुषः अवमाननाय हसति।
12:5 यः पादैः स्खलितुं उद्यतः सः दीपः इव तिरस्कृतः
तं चिन्तितवान् यत् आरामं प्राप्नोति।
12:6 लुटेराणां निवासस्थानानि समृद्धानि भवन्ति, ये च ईश्वरं क्रुद्धयन्ति
उरुष्य; यस्य हस्ते परमेश्वरः प्रचुरं आनयति।
12:7 किन्तु पशून् पृच्छतु, ते त्वां उपदिशन्ति। पक्षिणः च
वायुः, ते च त्वां वक्ष्यन्ति।
12:8 अथवा पृथिवीं वद, सा त्वां शिक्षयिष्यति, मत्स्याः च
समुद्रः त्वां वक्ष्यति।
12:9 एतेषु सर्वेषु को न जानाति यत् परमेश्वरस्य हस्तेन कृतं
अयम्u200c?
12:10 यस्य हस्ते सर्वस्य जीवस्य आत्मा सर्वस्य प्राणः
मानवजातिः ।
12:11 कर्णः किं वचनं न परीक्षते? मुखं च तस्य मांसस्य स्वादनं करोति?
१२:१२ प्राचीनेन सह प्रज्ञा अस्ति; अवगत्य दिवसदीर्घतायां च।
12:13 तस्य समीपे प्रज्ञा बलं च अस्ति, तस्य परामर्शः, अवगमनं च अस्ति।
12:14 पश्य, सः भग्नः भवति, पुनः निर्मातुं न शक्यते, सः निरुद्धं करोति क
मनुष्यः, उद्घाटनं च न भवितुम् अर्हति।
12:15 पश्य, सः जलं निरोधयति, ते च शुष्काः भवन्ति, सः तान् अपि प्रेषयति
बहिः, ते च पृथिवीं पलटयन्ति।
12:16 तस्य समीपे बलं प्रज्ञा च वञ्चितः वञ्चकः च तस्य।
12:17 सः परामर्शदातृन् लुण्ठितान् नयति, न्यायाधीशान् मूर्खान् करोति।
12:18 सः राजानां बन्धनं मुक्तं करोति, तेषां कटिबन्धं मेखलाभिः बद्धं करोति।
12:19 सः राजपुत्रान् लुण्ठितान् नयति, पराक्रमीन् च पातयति।
12:20 विश्वस्तस्य वाक् अपहरति, हरति च
वृद्धानां अवगमनम् ।
12:21 सः राजपुत्रेषु अवमाननं पातयति, बलं च दुर्बलं करोति
पराक्रमी ।
12:22 सः अन्धकारात् गभीराणि वस्तूनि आविष्करोति, प्रकाशं च बहिः आनयति
मृत्योः छायाम् ।
12:23 सः राष्ट्रान् वर्धयति, तान् नाशयति च, सः विस्तारं करोति
राष्ट्राणि पुनः संकुचति।
12:24 पृथिव्याः जनानां प्रमुखानां हृदयं हरति,...
यत्र मार्गः नास्ति तत्र प्रान्तरे तान् भ्रमति।
12:25 ते अन्धकारे प्रकाशं विना स्पृशन्ति, सः तान् इव स्तब्धान् करोति
मत्तः पुरुषः ।