कार्य
11:1 तदा नामथी सोफरः अवदत्।
११:२ किं न वचनानां बहुलतायाः उत्तरं दातव्यम्? पूर्णं च पुरुषं कर्तव्यम्
वार्तालापः न्याय्यः भवेत्?
11:3 किं तव असत्यं मनुष्यान् शान्तिं धारयितव्यम्? यदा च त्वं उपहासयसि तदा करिष्यसि
न कश्चित् त्वां लज्जां करोति?
11:4 त्वं हि उक्तवान्, मम उपदेशः शुद्धः, अहं तव दृष्टौ शुद्धः।
11:5 किन्तु अहो यदि परमेश्वरः वदन् भवतः विरुद्धं स्व अधरं उद्घाटयति।
11:6 स च त्वां प्रज्ञागुह्यं दर्शयिष्यति यत् ते द्विगुणाः सन्ति
यत् अस्ति तस्मै ! अतः ज्ञातव्यं यत् ईश्वरः भवतः अपेक्षया न्यूनं गृह्णाति
तव अधर्मः अर्हति।
11:7 किं त्वं अन्वेषणेन ईश्वरं ज्ञातुं शक्नोषि? किं त्वं सर्वशक्तिमान् ज्ञातुं शक्नोषि
सिद्धिपर्यन्तं?
११:८ स्वर्ग इव उच्चः अस्ति; किं कर्तुं शक्नोषि ? नरकात् गभीरतरम्; किम्u200c
किं त्वं ज्ञातुं शक्नोषि?
11:9 तस्य परिमाणं पृथिव्याः अपेक्षया दीर्घतरं समुद्रात् च विस्तृतं भवति।
11:10 यदि सः छित्त्वा निःशब्दं करोति वा समागच्छति तर्हि कः तं बाधितुं शक्नोति?
11:11 यतः सः व्यर्थं जनान् जानाति, सः दुष्टतां अपि पश्यति। किं न तदा
विचार्यताम्?
11:12 व्यर्थः हि मनुष्यः बुद्धिमान् भवेत्, यद्यपि मनुष्यः वन्यगदवत् जायते।
11:13 यदि त्वं हृदयं सज्जीकरोषि, तस्य प्रति हस्तौ प्रसारयसि;
11:14 यदि तव हस्ते अधर्मः अस्ति तर्हि तत् दूरं स्थापयतु, दुष्टता मा भवतु
तव निवासस्थानेषु निवसतु।
11:15 तदा त्वं निर्मलं मुखं उत्थापयिष्यसि; आम्, त्वं भविष्यसि
स्थिरः, न च भयं कुरु।
11:16 यतः त्वं तव दुःखं विस्मरिष्यसि, स्मरिष्यसि च जलवत् तत्
pass away: १.
11:17 तव वयः मध्याह्नात् स्फुटतरं भविष्यति, त्वं प्रकाशयिष्यसि।
त्वं प्रातः इव भविष्यसि।
11:18 त्वं च सुरक्षितः भविष्यसि यतः आशा अस्ति; आम्, त्वं खनिष्यसि
त्वां विषये त्वं च अभयविश्रामं करिष्यसि।
11:19 त्वं च शयनं करिष्यसि, कश्चित् त्वां भयभीतं न करिष्यति; आम्, बहवः
भवतः कृते सूटं करिष्यति।
11:20 दुष्टानां तु नेत्राणि क्षीणानि भविष्यन्ति, ते न मुक्ताः भविष्यन्ति, च...
तेषां आशा भूतत्याग इव भविष्यति।