कार्य
10:1 मम आत्मा मम प्राणात् क्लान्तः अस्ति; अहं मम शिकायतां स्वस्य उपरि त्यक्ष्यामि; अहम्u200c
मम आत्मानः कटुतायां वक्ष्यति।
10:2 अहं ईश्वरं वक्ष्यामि, मा मां दोषीकुरु; किमर्थं मां दर्शयतु
मया सह स्पर्धां कुर्वन्ति।
१०:३ किं तव हितं यत् त्वं पीडयसि, यत् त्वं पीडयसि
हस्तकार्यं अवहेलय, तस्य परामर्शं च प्रकाशय
दुष्ट?
१०:४ किं तव मांसनेत्राणि सन्ति? अथवा यथा मनुष्यः पश्यति तथा त्वं पश्यसि?
10:5 किं तव दिवसाः मनुष्यस्य दिवसाः इव सन्ति? तव वर्षाणि मनुष्याणां दिवसाः इव सन्ति।
10:6 यत् त्वं मम अधर्मं पृच्छसि, मम पापं च अन्वेषसे?
१०:७ त्वं जानासि यत् अहं दुष्टः नास्मि; न च कश्चित् मोचयितुं शक्नोति
तव हस्तात् बहिः।
10:8 तव हस्ताः मां कृत्वा परितः कृत्वा निर्मितवन्तः; तथापि त्वं
dost मां नाशयतु।
10:9 स्मर्यतां, अहं त्वां प्रार्थयामि यत् त्वया मां मृत्तिकायाः इव कृतवान्; तथा विरक्तम्
त्वं मां पुनः रजसा आनयसि?
10:10 किं त्वया मां क्षीरवत् न पातयित्वा पनीरवत् दधिकृतम्?
10:11 त्वया मां त्वक् मांसेन च परिधाय अस्थिभिः वेष्टितं च
स्नायुः च ।
10:12 त्वया मम जीवनं अनुग्रहं च दत्तं, तव आक्षेपः च रक्षितः
मम आत्मा।
10:13 एतानि च त्वया हृदये निगूढानि, अहं जानामि यत् एतत् सह अस्ति
त्वा ।
10:14 यदि अहं पापं करोमि तर्हि त्वं मां चिह्नयसि, न च मां मुक्तं करिष्यसि
अधर्मः ।
10:15 यदि अहं दुष्टः अस्मि तर्हि धिक्; यदि च अहं धार्मिकः स्याम्, तथापि अहं न उत्थापयिष्यामि
मम शिरः उपरि। अहं भ्रमपूर्णः अस्मि; अतः त्वं मम दुःखं पश्य;
१० - १६ - वर्धते हि । त्वं मां उग्रसिंहवत् मृगयसि, पुनः त्वं च
मयि आश्चर्यं दर्शयसि।
10:17 त्वं मम विरुद्धं साक्षिणः नवीनं करोषि, क्रोधं च वर्धयसि
मम उपरि; परिवर्तनं युद्धं च मम विरुद्धम् अस्ति।
१०:१८ तर्हि किमर्थं मां गर्भात् बहिः नीतवान्? अहो यत् मम आसीत्
भूतं त्यक्तवान्, न च नेत्रेण मां दृष्टम् आसीत्!
10:19 अहं न अभवम् इव भवितुम् अर्हति स्म; अहं वहितः भवितुम् अर्हति स्म
गर्भात् चितापर्यन्तम् ।
10:20 मम दिवसाः अल्पाः न सन्ति वा ? निवर्तयतु तर्हि मां त्यजतु, यथा अहं गृह्णामि
किञ्चित् सान्त्वना, २.
10:21 गमनात् पूर्वं यतः अहं न प्रत्यागमिष्यामि, अन्धकारभूमिं अपि च
मृत्योः छाया;
10:22 अन्धकारभूमिः, यथा अन्धकारः एव; मृत्योः छायायाः च, २.
क्रमरहितं यत्र च ज्योतिः तमः इव।