कार्य
९:१ तदा अय्यूबः प्रत्युवाच अवदत्।
9:2 अहं जानामि यत् एतत् सत्यमेव, किन्तु मनुष्यः परमेश्वरस्य समीपे कथं न्याय्यः भवेत्?
९:३ यदि सः तस्य सह विवादं करिष्यति तर्हि सहस्रेषु एकं उत्तरं दातुं न शक्नोति।
9:4 सः हृदयेन बुद्धिमान्, बलेन च पराक्रमी, यः आत्मानं कठोरं कृतवान्
तस्य विरुद्धं, समृद्धः च अभवत्?
9:5 यः पर्वतान् अपसारयति, ते च न जानन्ति, यः तान् विपर्ययति
तस्य क्रोधे ।
9:6 यत् पृथिवीं स्वस्थानात् तस्याः स्तम्भान् च कम्पयति
कम्पते ।
9:7 यः सूर्यं आज्ञापयति, न च उदेति; तारकान् च मुद्रयति।
9:8 यः एकः स्वर्गं प्रसारयति, तस्य तरङ्गं च पदाति
समुद्रः ।
९:९ यत् आर्कटुरसं, ओरियनं, प्लेयडस् च, कक्षं च करोति
दक्षिण।
9:10 यः महतीं कार्यं करोति। आम्, बहिः च आश्चर्यं
संख्या।
9:11 पश्यत, सः मम पार्श्वे गच्छति, अहं च तं न पश्यामि, सः अपि गच्छति, किन्तु अहं
तं न प्रतीयताम्।
9:12 पश्य, सः हरति, को तं बाधितुं शक्नोति? को तं वक्ष्यति किम्
किं त्वं ?
९:१३ यदि ईश्वरः स्वस्य क्रोधं न निवर्तयिष्यति तर्हि अभिमानिनः सहायकाः अधः अवश्यं नमन्ति
तस्य।
9:14 कियत् न्यूनं तस्मै उत्तरं दास्यामि, तर्कार्थं च मम वचनं चिनोमि
तस्य?
9:15 तम् अहं धर्मात्मा सन् अपि न उत्तरं दास्यामि, किन्तु निर्मास्यामि
मम न्यायाधीशं प्रति याचना।
9:16 यदि अहं आहूय सः मां उत्तरितवान् स्यात्; तथापि सः इति न विश्वसिष्यामि वा
मम वाणीं श्रुतवान् आसीत्।
9:17 यतः सः मां तूफानेन भङ्क्ते, बहिः मम व्रणान् बहु करोति
निमित्तम्u200c।
9:18 सः मां निःश्वासं ग्रहीतुं न अनुमन्यते, किन्तु मां कटुतायाः पूरयति।
9:19 यदि अहं बलं वदामि तर्हि पश्य सः बलवान्, यदि न्यायस्य च तर्हि कः करिष्यति
याचना कर्तुं समयं स्थापयतु?
9:20 यदि अहं न्याय्यं करोमि तर्हि मम मुखं मां निन्दयिष्यति, यदि अहं वदामि, अहम् अस्मि
सिद्धं विकृतं च मां सिद्धं करिष्यति।
9:21 यद्यपि अहं सिद्धः आसम् तथापि मम आत्मानं न ज्ञास्यामि, अहं मम...
जीवनम्u200c।
9:22 एतत् एकं वस्तु अतः मया उक्तं यत् सः सिद्धं च नाशयति
दुष्टाः ।
९:२३ यदि प्रकोपः सहसा हन्ति तर्हि सः परीक्षे हसिष्यति
निर्दोषः।
9:24 पृथिवी दुष्टानां हस्ते दत्ता, सः मुखानि आच्छादयति
तस्य न्यायाधीशाः; यदि न, कुत्र, कः च सः?
9:25 इदानीं मम दिवसाः स्तम्भात् द्रुततराः सन्ति, ते पलायन्ते, ते किमपि हितं न पश्यन्ति।
9:26 ते व्यतीताः यथा द्रुताः नौकाः यथा गरुडः त्वरयति
शिकारः ।
9:27 यदि वदामि, अहं मम शिकायतां विस्मरिष्यामि, अहं मम गुरुत्वं त्यक्ष्यामि, च
आत्मानं सान्त्वयति : १.
9:28 अहं सर्वदुःखेभ्यः भीतः अस्मि, अहं जानामि यत् त्वं मां न धारयिष्यसि
निर्दोषः।
9:29 यदि अहं दुष्टः अस्मि तर्हि किमर्थं वृथा परिश्रमं करोमि?
9:30 यदि अहं हिमजलेन प्रक्षाल्य हस्तौ कदापि तावत् स्वच्छं न करोमि;
9:31 तथापि त्वं मां खाते निमज्जयिष्यसि, मम स्ववस्त्राणि च घृणा भविष्यन्ति
अहम्u200c।
9:32 सः हि मम इव मनुष्यः नास्ति यत् अहं तस्मै उत्तरं दास्यामि, अस्माभिः च उत्तरं दातव्यम्
न्याये एकत्र आगच्छन्तु।
9:33 अस्माकं मध्ये कोऽपि दिवसपुरुषः नास्ति यः अस्माकं उपरि हस्तं स्थापयति
उभौ।
9:34 सः मम दण्डं हरतु, तस्य भयं मा मां भयभीतं करोतु।
9:35 तदा अहं वदिष्यामि, तस्मात् न भयम्; किन्तु मयि न तथा।