कार्य
8:1 ततः शुही बिल्दादः अवदत्।
8:2 कियत्कालं यावत् एतानि वदिष्यसि? कियत्कालं च वचनं भविष्यति
तव मुखं प्रबलवायुवत् भवतु?
8:3 किं परमेश्वरः न्यायं विकृतं करोति? किं वा सर्वशक्तिमान् न्यायं विकृतं करोति?
8:4 यदि तव बालकाः तस्य विरुद्धं पापं कृतवन्तः, सः तान् तदर्थं त्यक्तवान्
तेषां अतिक्रमणं;
8:5 यदि त्वं समये ईश्वरं अन्वेष्टुम् इच्छसि, प्रार्थयसि च
सर्वशक्तिमान्;
8:6 यदि त्वं शुद्धः ऋजुः च आसीः; नूनम् इदानीं सः भवतः कृते जागरिष्यति स्म, तथा च
तव धर्मस्य निवासं समृद्धं कुरु।
8:7 यद्यपि तव आरम्भः अल्पः आसीत् तथापि तव उत्तरान्तः महती भवेत्
वर्धनं करोतु।
8:8 पूर्वयुगं हि पृच्छसि, त्वं च सज्जीकुरु
पितृणां अन्वेषणम् : १.
८:९ (वयं श्वः एव स्मः, किमपि न जानीमः, यतः अस्माकं दिवसाः आगच्छन्ति
पृथिवी छाया:)
8:10 किं ते त्वां न उपदिशन्ति, न वक्ष्यन्ति, स्वतः वचनं च न वदन्ति
हृदयम्u200c?
8:11 किं पङ्कं विना दौर्गन्धः वर्धते ? जलं विना ध्वजः वर्धयितुं शक्नोति वा?
8:12 यदा अद्यापि तस्य हरितत्वे अस्ति, न च छिन्नम्, तदा पूर्वं शुष्कं भवति
अन्यः कोऽपि ओषधिः ।
8:13 तथा ये सर्वे ईश्वरं विस्मरन्ति तेषां मार्गाः; पाखण्डस्य च आशा भविष्यति
नाशः भवति : १.
8:14 यस्य आशा छिन्ना भविष्यति, यस्य विश्वासः मकरजालः भविष्यति।
8:15 सः स्वगृहं अवलम्बयिष्यति, किन्तु तत् न तिष्ठति, सः तत् धारयिष्यति
शीघ्रं न स्थास्यति।
8:16 सः सूर्यस्य पुरतः हरितः अस्ति, तस्य शाखा च तस्य उद्याने निर्गच्छति।
8:17 तस्य मूलं राशौ वेष्टितं पाषाणस्थानं पश्यति।
8:18 यदि सः तं स्वस्थानात् नाशयति तर्हि मम अस्ति इति वदन् तं निराकरोति
न त्वां दृष्टम्।
8:19 पश्यतु, एषः तस्य मार्गस्य आनन्दः, पृथिव्याः बहिः अन्ये च भविष्यन्ति
परिवर्धते।
8:20 पश्यन्तु, परमेश् वरः सिद्धं पुरुषं न त्यक्ष्यति, न च सः...
दुष्टकर्तारः : १.
8:21 यावत् सः तव मुखं हसनेन पूरयति, तव अधरं च हर्षेण पूरयति।
8:22 ये त्वां द्वेष्टि ते लज्जया वस्त्रं धारयिष्यन्ति; निवासस्थानं च
दुष्टानां व्यर्थं भविष्यति।