कार्य
७:१ किं पृथिव्यां मनुष्यस्य नियतकालः नास्ति? न तस्य दिवसाः अपि
भाडेकर्तुः दिवसाः इव?
7:2 यथा दासः छायाम् इच्छति, यथा भाडेकारः पश्यति
तस्य कार्यस्य फलं प्राप्तुं।
7:3 तथा अहं मासान् व्यर्थं धारयामि, क्लान्तरात्रयः च
मम नियुक्तः ।
7:4 यदा अहं शयनं करोमि तदा अहं वदामि यत् अहं कदा उत्तिष्ठामि, रात्रौ च गता भविष्यति? अहं च
दिनस्य प्रदोषपर्यन्तं इतस्ततः टोसिंगैः परिपूर्णः अस्मि।
7:5 मम मांसं कृमिभिः रजःपुटैः च वस्त्रं धारयति; मम त्वक् भग्नः, च
घृणितम् भवति।
7:6 मम दिवसाः बुनकरस्य शटलात् द्रुततराः, आशाहीनाः च व्यतीताः।
7:7 मम प्राणः वायुः इति स्मर्यताम्, मम नेत्रं न पुनः भद्रं पश्यति।
7:8 यः मां दृष्टवान् तस्य चक्षुः मां पुनः न पश्यति, तव नेत्राणि सन्ति
मम उपरि, अहं च नास्मि।
7:9 यथा मेघः भक्षितः विलुप्तः च भवति, तथैव यः अधः गच्छति
चिता पुनः उपरि न आगमिष्यति।
7:10 सः पुनः स्वगृहं न प्रत्यागमिष्यति, न च स्वस्थानं तं ज्ञास्यति
अथो।
7:11 अतः अहं मुखं न निवर्तयिष्यामि; अहं मम दुःखे वदिष्यामि
आत्मा; अहं मम आत्मनः कटुतायां शिकायतुं प्रवृत्तः भविष्यामि।
7:12 अहं समुद्रः वा तिमिङ्गलः वा यत् त्वं मम रक्षकं स्थापयसि?
7:13 यदा अहं वदामि, मम शयनं मां सान्त्वयिष्यति, मम पर्यङ्कः मम शिकायतां शमयिष्यति;
7:14 तदा त्वं मां स्वप्नैः भयभीताः दर्शनैः च मां भयभीताः करोषि।
7:15 मम प्राणापेक्षया मम आत्मा गले गले, मृत्युं च वरयति।
७:१६ अहं तत् घृणामि; अहं सर्वदा न जीविष्यामि स्म: किं मां; मम हि दिवसाः सन्ति
आडम्बरः ।
7:17 किं मनुष्यः यत् त्वं तं वर्धयसि? त्वया च कर्तव्यमिति
तस्मिन् हृदयं स्थापयतु?
7:18 तथा च यत् त्वं प्रतिदिनं प्रातः तस्य समीपं गत्वा तस्य परीक्षणं कुरु
क्षण?
7:19 कियत्कालं यावत् त्वं मम न गमिष्यसि, न च मां मुञ्चसि यावत् अहं ग्रसामि
मम थूकं अधः?
7:20 अहं पापं कृतवान्; किं त्वां करिष्यामि मनुष्यरक्षक। किमर्थम्u200c
किं त्वया मां चिह्नरूपेण स्थापितं यत् अहं भारः अस्मि
माम्?
7:21 किमर्थं च त्वं मम अपराधं न क्षमसि, मम अपराधं च हरसि
अधर्मः? इदानीं हि रजसा निद्रां करिष्यामि; त्वं च मां अन्तः अन्वेषयिष्यसि
प्रातः, किन्तु अहं न भविष्यामि।