कार्य
6:1 किन्तु अय्यूबः उत्तरं दत्तवान्।
6:2 अहो मम दुःखं सम्यक् तुलितं स्यात्, मम विपत्तिः च निहितः स्यात्
एकत्र संतुलनं करोति!
6:3 इदानीं हि समुद्रस्य वालुकायाः अपेक्षया गुरुतरं स्यात्, अतः मम वचनम्
निगलिताः भवन्ति।
6:4 मम अन्तः हि विभोः बाणाः विषं यस्य
मम आत्मानं पिबति, परमेश् वरस् य आतङ्काः सङ्गृहीताः सन्ति
मम विरुद्धं।
६:५ किं वन्यगदः तृणं भवति चेत् क्रन्दति? अथवा वृषभं स्वस्य उपरि अवनयति
चारा ?
6:6 किं तत् अस्वादितं लवणं विना भक्ष्यते? अथवा कश्चित् रसः अस्ति
अण्डस्य श्वेतवर्णे?
६:७ ये वस्तूनि मम आत्मानः स्पर्शं कर्तुं न अस्वीकृतवान् तानि मम दुःखदं मांसम् इव सन्ति।
6:8 अहो मम याचना भवतु; ईश्वरः मम वस्तु प्रदास्यति इति च
यत् अहं स्पृहयामि!
6:9 यथापि परमेश्वरः मम नाशं रोचते; यत् सः स्वस्य मुक्तं करिष्यति इति
हस्तं, मां च छित्त्वा!
6:10 तर्हि मया अद्यापि सान्त्वना भवितुमर्हति; आम्, अहं दुःखेन आत्मानं कठोरं करिष्यामि।
सः मा क्षमतु; न हि मया पवित्रस्य वचनं गोपितम्।
6:11 किम् मम बलम्, यत् आशां कर्तव्यम्? किं च मम अन्तः, यत् अहम्
मम आयुः दीर्घं कर्तव्यम्?
6:12 मम बलं पाषाणबलम् अस्ति वा ? मम मांसं वा पीतले एव?
6:13 मम साहाय्यं मयि न वा ? किं च प्रज्ञा मम सर्वथा प्रेषिता?
6:14 पीडितस्य तस्य मित्रात् दया कर्तव्या। स तु
सर्वशक्तिमान् भयं त्यजति।
6:15 मम भ्रातरः वञ्चनं कृतवन्तः यथा नद्यः, यथा च
नद्यः ते गच्छन्ति;
६ - १६ - ये हिमकारणात् कृष्णाः सन्ति येषु हिमः निगूढः भवति ।
6:17 यदा ते उष्णं कुर्वन्ति, ते विलुप्ताः भवन्ति, यदा उष्णं भवति तदा ते भक्ष्यन्ते
स्वस्थानात् बहिः ।
6:18 तेषां मार्गाः विमुखाः भवन्ति; ते किमपि न गच्छन्ति, नश्यन्ति च।
6:19 तेमा-सैनिकाः पश्यन्ति स्म, शेब-सैनिकाः तान् प्रतीक्षन्ते स्म।
6:20 ते आशां कृत्वा भ्रमिताः अभवन्; ते तत्र आगत्य आसन्
लज्जित।
6:21 यतः इदानीं यूयं किमपि न सन्ति; यूयं मम पातनं दृष्ट्वा भीताः सन्ति।
6:22 किं मया उक्तं, मम समीपम् आनय? अथवा, मम कृते भवतः द्रव्यस्य फलं ददातु?
६ - २३ - अथवा शत्रुहस्तात् मां मोचय ? अथवा, मां हस्तात् मोचय
पराक्रमी?
6:24 मां शिक्षय, अहं जिह्वाम् धारयिष्यामि, कुतः इति च मां ज्ञापयिष्यामि
अहं भ्रष्टः अस्मि।
6:25 सम्यक् वचनानि कियत् बलात् भवन्ति! किन्तु भवतः विवादः किं निन्दति?
6:26 किं भवन्तः वचनानि, यस्य वाक्यानि च भर्त्सयितुं कल्पयन्ति
निराशाः, ये वायुवत् सन्ति?
6:27 आम्, यूयं पितृभ्यः अभिभूतं कुर्वन्ति, मित्राय च गर्तं खनन्ति।
6:28 अतः इदानीं सन्तोषं कुरुत, मां पश्यतु। युष्माकं हि स्पष्टं यदि अहम्
असत्यम्u200c।
6:29 प्रत्यागत्य प्रार्थयामि, अधर्मः मा भवतु; आम्, पुनः प्रत्यागच्छ, मम
धर्मः तस्मिन् ।
6:30 मम जिह्वायां अधर्मः अस्ति वा ? न मम रसः विकृतवस्तूनि विवेचयितुं शक्नोति?