कार्य
5:1 यदि कश्चित् भवतः उत्तरं दास्यति तर्हि इदानीं आह्वयतु; कस्मै च
किं त्वं सन्तः व्यावर्तयिष्यसि?
5:2 यतः क्रोधः मूर्खं जनयति, ईर्ष्या च मूर्खं हन्ति।
5:3 अहं मूर्खं मूलं कृत्वा दृष्टवान्, किन्तु सहसा तस्य शापं दत्तवान्
निवासः ।
5:4 तस्य बालकाः अभयात् दूराः सन्ति, ते च द्वारे मर्दिताः सन्ति।
न च तान् मोचयितुं कोऽपि अस्ति।
5:5 यस्य फलानि क्षुधार्ताः खादति, तस्मादपि बहिः गृह्णाति
कण्टकाः, लुटेरः च तेषां द्रव्यं ग्रसति।
5:6 यद्यपि क्लेशः रजःतः न निर्गच्छति तथापि क्लेशः न भवति
भूमौ वसन्तः बहिः;
५:७ तथापि मनुष्यः क्लेशाय जायते, यथा स्फुलिङ्गाः ऊर्ध्वं उड्डीयन्ते।
5:8 अहं ईश्वरं अन्वेषयामि, ईश्वरं च स्वकार्यं समर्पयिष्यामि।
5:9 यः महत्कार्यं करोति, अविवेकी च; अद्भुतानि वस्तूनि विना
संख्या:
5:10 यः पृथिव्यां वर्षणं ददाति, क्षेत्रेषु जलं प्रेषयति।
5:11 ये नीचाः सन्ति तान् उच्चस्थाने स्थापयितुं; ये शोचन्ति ते स्युः इति
अभयम् उन्नतम्।
५:१२ सः धूर्तानाम् युक्तीनां निराशां करोति, येन तेषां हस्ताः न शक्नुवन्ति
तेषां उद्यमं कुर्वन्ति।
5:13 सः बुद्धिमान् स्वकौशलेन गृह्णाति, तेषां परामर्शं च
froward इति शिरः कृत्वा वह्यते।
5:14 दिवा काले तमसा सह मिलन्ति, मध्याह्ने च स्पृशन्ति यथा इ
रात्रिः ।
५:१५ किन्तु सः दरिद्रान् खड्गात्, तेषां मुखात्, तेषां...
महाबलानाम् हस्तः।
5:16 तथा निर्धनानाम् आशा भवति, अधर्मः तस्याः मुखं निरुद्धं करोति।
5:17 पश्य, यः मनुष्यः परमेश्वरः सम्यक् करोति सः सुखी अस्ति, अतः त्वं मा अवहेलय
सर्वशक्तिमान् दण्डः।
5:18 यतः सः वेदनाम् करोति, बध्नाति च, सः क्षतम् करोति, तस्य हस्ताः च कुर्वन्ति
सम्पूर्णः।
5:19 सः त्वां षट् क्लेशेषु मोचयिष्यति, आम्, सप्तसु क्लेशेषु किमपि दुष्टं न भविष्यति
त्वां स्पृशतु।
5:20 दुर्भिक्षे सः त्वां मृत्युतः मोचयिष्यति, युद्धे च शक्तितः
खड्गः ।
५:२१ त्वं जिह्वाप्रकोपात् निगूढः भविष्यसि, न च भविष्यसि
आगमनसमये विनाशात् भीतः।
५:२२ विनाशे दुर्भिक्षे च त्वं हसिष्यसि, न च भीतः
पृथिव्याः पशूनां ।
5:23 यतः त्वं क्षेत्रस्य शिलाभिः सह, पशवैः च सह सङ्गतिं करिष्यसि
क्षेत्रस्य त्वया सह शान्तिः भविष्यति।
5:24 त्वं च ज्ञास्यसि यत् तव निवासस्थानं शान्तिपूर्वकं भविष्यति। त्वं च
तव निवासस्थानं गमिष्यति, पापं न करिष्यति।
५:२५ त्वं ज्ञास्यसि यत् तव बीजं तव सन्तानं च महत् भविष्यति
यथा पृथिव्याः तृणम्।
५:२६ पूर्णयुगे त्वं चिताम् आगमिष्यसि धान्यस्य आघातवत्
स्वऋतौ आगच्छति।
5:27 पश्यन्तु एतत्, वयं तत् अन्वेषितवन्तः, एवम् अस्ति; शृणु, त्वं च विद्धि हि
तव भद्रम्।