कार्य
4:1 तदा तेमनी एलीफाजः प्रत्युवाच।
४:२ यदि वयं त्वया सह संवादं कर्तुं प्रयत्नशीलाः भवेम तर्हि त्वं दुःखितः भविष्यसि वा? किन्तु कः शक्नोति
वक्तुं आत्मनः निरोधः?
4:3 पश्य त्वया बहवः उपदिष्टाः, दुर्बलाः च बलवन्तः
हस्तौ ।
४:४ तव वचनेन पतन्तं समर्थितम्, त्वं च बलवान् असि
दुर्बलजानुः ।
4:5 किन्तु इदानीं भवतः उपरि आगतं, त्वं च मूर्च्छितः असि; त्वां स्पृशति, च
त्वं व्याकुलः असि।
4:6 किं न एतत् तव भयं, तव विश्वासः, तव आशा, ऋजुता च
तव मार्गाः?
४:७ स्मरसि, प्रार्थयामि, यः कदापि निर्दोषः सन् नष्टः अभवत्? कुत्र वा आसन्
धर्मात्मा छिन्नवान्?
4:8 यथा मया दृष्टं, ये अधर्मं कर्षन्ति, दुष्टतां च वपन्ति, ते लपन्ति
तदेव ।
४:९ ईश्वरस्य विस्फोटेन ते नश्यन्ति, तस्य नासिकाच्छिद्राणां निःश्वासेन च
ते भक्षयन्ति स्म।
४ - १० - सिंहस्य गर्जनं च उग्रसिंहस्य वाणी दन्ताः च
युवानां सिंहानां, भग्नाः भवन्ति।
4:11 वृद्धः सिंहः शिकारस्य अभावात् नश्यति, स्थूलसिंहस्य पशवः च
विदेशेषु विकीर्णाः।
4:12 इदानीं मम समीपं गुप्तरूपेण एकं वस्तु आनीतं, मम कर्णः किञ्चित् प्राप्तवान्
तस्य ।
४:१३ रात्रौ दर्शनात् विचारेषु यदा गहननिद्रा पतति
पुरुषाः, २.
4:14 भयं मम उपरि आगतं, वेपनं च मम सर्वाणि अस्थीनि कम्पितवान्।
4:15 तदा मम पुरतः एकः आत्मा गतः; मम मांसस्य केशाः उत्तिष्ठन्ति स्म।
4:16 तत् स्थिरम् आसीत्, किन्तु अहं तस्य रूपं न ज्ञातुं शक्नोमि, प्रतिमा आसीत्
मम नेत्रयोः पुरतः मौनम् अभवत्, अहं वाणीं श्रुतवान् यत्,
4:17 किं मर्त्यः मनुष्यः ईश्वरात् अधिकं न्याय्यः भविष्यति? किं मनुष्यः शुद्धतरः भविष्यति
तस्य निर्माता?
4:18 पश्यतु, सः स्वभृत्येषु विश्वासं न कृतवान्; सः स्वदूतान् च आक्रमितवान्
मूर्खता : १.
4:19 मृत्तिकागृहेषु निवसतां येषां आधारः अस्ति, तेषु कियत् न्यूनम्
रजसा, ये पतङ्गस्य पुरतः मर्दिताः भवन्ति?
4:20 प्रभातात् सायं यावत् नश्यन्ति, बहिः सदा नश्यन्ति
तस्य विषये कोऽपि ।
4:21 तेषु यत् श्रेष्ठं वर्तते तत् किं न गच्छति? ते म्रियन्ते, अपि
प्रज्ञां विना।