कार्य
3:1 तदनन्तरं अय्यूबः मुखं उद्घाट्य स्वदिनं शापितवान्।
3:2 अय्यूबः उक्तवान्।
3:3 यस्मिन् दिने अहं जातः, या रात्रौ सा च नश्तु
उक्तवान्, तत्र पुरुषः बालकः गर्भितः अस्ति।
३:४ सः दिवसः अन्धकारः भवतु; ईश्वरः उपरितः मा पश्यतु, मा च
तस्मिन् प्रकाशः प्रकाशते।
3:5 अन्धकारः मृत्युछाया च तत् कलङ्कयतु; मेघः निवसतु
इदम्u200c; दिनस्य कृष्णत्वं तत् भयभीतं करोतु।
3:6 तस्याः रात्रौ तु तमः गृह्णातु; मा संयोज्यते
वर्षस्य दिवसाः माससङ्ख्यायां मा आगच्छन्तु।
3:7 पश्यतु, सा रात्रौ एकाकी भवतु, न तस्मिन् आनन्दितवाणी आगच्छतु।
3:8 शापं कुर्वन्तु ये दिवसं शापयन्ति, ये स्वस्य उत्थापयितुं सज्जाः सन्ति
शोकः ।
३:९ तस्य सन्ध्याकालस्य तारकाः अन्धकारमयाः भवन्तु; प्रकाशं अन्वेष्यताम्, २.
किन्तु कोऽपि नास्ति; न च दिवसस्य प्रदोषं पश्यतु।
३:१० यतः मम मातुः गर्भस्य द्वाराणि न पिधाय, न च शोकं निगूहति स्म
मम नेत्रेभ्यः।
३:११ अहं किमर्थं गर्भात् न मृतः? किमर्थं न त्यक्तवान् भूतं यदा अहं
उदरात् बहिः आगतः?
३ - १२ - किमर्थम् जानुभिः मां निवारितम् । किं वा स्तनानि यानि मया चूषयितव्यानि?
3:13 इदानीं हि अहं निश्चलः सन् शान्तः भवेयम्, अहं सुप्तः स्याम्।
तदा अहं विश्रामं कृतवान् आसीत्,
3:14 पृथिव्याः राजैः परामर्शदातृभिः सह, येषां कृते निर्जनस्थानानि निर्मिताः
तस्मान्;
3:15 अथवा सुवर्णधारिभिः राजपुत्रैः सह, ये स्वगृहाणि रजतेन पूरयन्ति स्म।
3:16 अथवा गुप्तम् अकालजन्म इव अहं न आसीत्; यथा शिशवः ये कदापि
प्रकाशं दृष्टवान्।
३:१७ तत्र दुष्टाः उपद्रवं निवर्तन्ते; तत्र च श्रान्ताः विश्रामं कुर्वन्तु।
३:१८ तत्र बन्दिनः एकत्र विश्रामं कुर्वन्ति; ते स्वरं न शृण्वन्ति
अत्याचारी ।
3:19 अल्पाः महान् च तत्र सन्ति; भृत्यश्च स्वामिना मुक्तः।
3:20 अतः दुःखितस्य प्रकाशः दत्तः, जीवनं च दत्तः
कटु आत्मा;
3:21 ये मृत्युं स्पृहयन्ति किन्तु न आगच्छति। तदर्थं च अधिकं खनन्तु
गुप्तनिधिः;
3:22 ये चिताम् आप्नुवन् अतिप्रसन्नाः प्रसन्नाः च भवन्ति?
3:23 यस्य मनुष्यस्य मार्गः गुप्तः अस्ति, यस्य ईश्वरः वेष्टितः अस्ति, तस्मै किमर्थं प्रकाशः दीयते
इत्यस्मिन्u200c?
3:24 मम निःश्वासः मम भोजनात् पूर्वं आगच्छति, मम गर्जनानि च इव प्रवहन्ति
जलम् ।
3:25 यस्मात् मया बहु भयभीतं तत् मम उपरि आगतं यत् अहं च
भयभीतः आसीत् मम समीपम् आगतः।
3:26 अहं न सुरक्षितः आसम्, न च विश्रामं प्राप्तवान्, न च शान्तः आसम्; तथापि
क्लेशः आगतः।