कार्य
2:1 पुनः एकः दिवसः आसीत् यदा परमेश्वरस्य पुत्राः स्वं प्रस्तुतुं आगतवन्तः
परमेश् वरस् य समक्षं शैतानः अपि तेषु उपस्थातुं आगतः
भगवतः पुरतः।
2:2 ततः परमेश् वरः शैतानं अवदत् , “त्वं कुतः आगतः? शैतानः च
प्रत्युवाच परमेश् वरः पृथिव्यां इतस्ततः गमनात् च
तस्मिन् उपरि अधः च गमनात्।
2:3 ततः परमेश् वरः शैतानं अवदत् , “किं त्वया मम सेवकं अय्यूबं मन्यते यत्...
तस्य सदृशः पृथिव्यां नास्ति सिद्धः ऋजुः पुरुषः एकः
यः परमेश् वरभयम् अशुभं च परिहरति? तथापि सः स्वस्य दृढतया धारयति
अखण्डता यद्यपि त्वं मां तस्य विरुद्धं प्रेरयसि तथापि तस्य बहिः नाशं कर्तुं
निमित्तम्u200c।
2:4 ततः शैतानः परमेश् वरं अवदत् , त्वक् प्रति त्वक्, आम्, सर्वं यत् क
मनुष्यस्य इच्छा अस्ति सः स्वप्राणार्थं दास्यति।
2:5 किन्तु इदानीं हस्तं प्रसार्य तस्य अस्थिं मांसं च स्पृशतु
त्वां मुखं प्रति शापयिष्यति।
2:6 ततः परमेश् वरः शैतानं अवदत् , पश्य सः तव हस्ते अस्ति। किन्तु तस्य त्राहि
जीवनम्u200c।
2:7 अतः शैतानः परमेश् वरस् य समक्षात् बहिः गतः, अय्यूबं च प्रहारं कृतवान्
तस्य पादतलात् मुकुटपर्यन्तं व्रणाः।
2:8 ततः सः तं कुम्भखण्डं गृहीत्वा आत्मनः क्षिणार्थं नीतवान्; स च उपविष्टः
भस्ममध्ये ।
2:9 तदा तस्य पत्नी तम् अवदत्, “किं त्वं अद्यापि स्वस्य अखण्डतां धारयसि?
ईश्वरं शापं कृत्वा म्रियतु।
2:10 किन्तु सः तां अवदत्, त्वं मूर्खस्त्रीणां मध्ये एकः इव वदसि
वदति। किम्u200c? किं वयं परमेश् वरस् य हस्तेन भद्रं प्राप्नुमः, वयं च प्राप्नुमः
न दुष्टं प्राप्नुवन्ति? एतस्मिन् सर्वेषु अय्यूबः अधरेण पापं न कृतवान्।
2:11 यदा अय्यूबस्य त्रयः मित्राणि एतत् सर्वं दुष्टं ज्ञातवन्तः
तं, ते प्रत्येकं स्वस्थानात् आगतवन्तः; एलिफाजः तेमनीयः, च...
बिल्दादः शुही, सोफर च नामती, यतः तेषां कृते एकः
तस्य सह शोकं कर्तुं तस्य सान्त्वनाय च आगन्तुं नियुक्तिः।
2:12 यदा ते दूरतः नेत्राणि उत्थाप्य तं न ज्ञातवन्तः, तदा ते
तेषां स्वरं उत्थाप्य रोदिति स्म; ते च प्रत्येकं स्वस्य आवरणं विदारयन्ति, च
स्वर्गं प्रति तेषां शिरसि रजः सिञ्चितवन्तः।
2:13 तेन सह सप्तदिनानि सप्तरात्राणि च भूमौ उपविष्टाः।
कश्चित् तस्मै वचनं न उक्तवान् यतः ते दृष्टवन्तः यत् तस्य दुःखम् अतीव आसीत्
महान्u200c।