कार्य
1:1 उजदेशे एकः पुरुषः आसीत्, यस्य नाम अय्यूबः आसीत्; स च पुरुषः आसीत्
सिद्धः ऋजुः च ईश्वरभयं कुर्वन् दुष्टं च परिहरति स्म।
१:२ तस्य सप्त पुत्राः त्रीणि च कन्याः जाताः।
१:३ तस्य सम्पत्तिः सप्त मेषसहस्राणि, उष्ट्रसहस्राणि च आसन्।
पञ्चशतं गोयुगं च पञ्चशतं च गदः, एकः अतीव
महान् गृहस्थः; यथा अयं मनुष्यः सर्वेषां पुरुषाणां मध्ये महान् आसीत्
पूर्वं।
1:4 तस्य पुत्राः गत्वा प्रत्येकं स्वदिनेषु स्वगृहेषु भोजं कृतवन्तः। तथा
प्रेषयित्वा तेषां त्रीणि भगिन्यः तेषां सह खादितुम्, पिबितुं च आहूय।
1:5 यदा तेषां भोजदिनानि व्यतीतानि तदा अय्यूबः
प्रेषयित्वा पवित्रीकृत्य प्रातःकाले उत्थाय अर्पणं कृतवान्
तेषां सर्वेषां संख्यानुसारं होमबलिः, यतः अय्यूबः अवदत्, “इति।”
भवतु मम पुत्राः पापं कृत्वा हृदये ईश्वरं शापं कृतवन्तः। इत्थम्u200c
अय्यूबः निरन्तरं कृतवान्।
1:6 एकः दिवसः आसीत् यदा परमेश् वरस् य पुत्राः समक्षं उपस्थिताः भवितुम् आगताः
परमेश् वरस् य समक्षं शैतानः अपि तेषु आगतः।
1:7 ततः परमेश् वरः शैतानं अवदत् , “त्वं कुतः आगतः? तदा शैतानः उत्तरं दत्तवान्
परमेश् वरः अवदत्, पृथिव्यां गमनात्, गमनात् च
तस्मिन् उपरि अधः च ।
1:8 ततः परमेश् वरः शैतानं अवदत् , “किं त्वया मम सेवकं अय्यूबं मन्यते यत्...
तस्य सदृशः पृथिव्यां नास्ति सिद्धः ऋजुः पुरुषः एकः
यः परमेश् वरभयम् अशुभं च परिहरति?
1:9 ततः शैतानः परमेश् वरं अवदत् , “किं अय्यूबः वृष्u200dटं परमेश् वरं भयभीतः भवति?
1:10 किं त्वया तस्य परितः तस्य गृहस्य परितः च वेष्टनं न कृतम्
यत् किमपि तस्य सर्वतः अस्ति? त्वया तस्य हस्तकर्म आशीर्वादः दत्तः।
तस्य च द्रव्यं भूमौ वर्धते।
1:11 किन्तु इदानीं हस्तं प्रसार्य तस्य सर्वं स्पृशतु, तदा सः इच्छति
त्वां मुखं प्रति शापय।
1:12 ततः परमेश् वरः शैतानं अवदत्, पश्य, तस्य यत् किमपि अस्ति तत् सर्वं भवतः सामर्थ्ये अस्ति।
केवलं स्वस्य उपरि एव हस्तं मा प्रसारयतु। अतः शैतानः निर्गतवान्
भगवतः सान्निध्यम्।
1:13 एकः दिवसः आसीत् यदा तस्य पुत्राः कन्याः च खादन्ति स्म,...
ज्येष्ठभ्रातुः गृहे मद्यं पिबन्तः।
1:14 ततः एकः दूतः अय्यूबस्य समीपम् आगत्य अवदत्, “गोवाः कर्षन्ति स्म।
तेषां पार्श्वे भोजनं कुर्वन्तः गदः च।
1:15 ततः साबियनाः तान् पतित्वा तान् अपहृतवन्तः; आम्, ते हताः
खड्गधारेण सेवकाः; अहं च केवलं एकः एव पलायितः अस्मि
त्वां कथयतु।
1:16 सः वदन् अन्यः अपि आगत्य अवदत्, अग्निः
ईश्वरस्य स्वर्गात् पतितः मेषान् दग्धवान्, मेषान् च दग्धवान्
भृत्यान्, तान् भक्षयन्; अहं च केवलं त्वां वक्तुं एकः एव पलायितः अस्मि।
1:17 सः वदन् अन्यः अपि आगत्य अवदत्, “द
कल्दीयाः त्रयः गणाः कृत्वा उष्ट्राणां उपरि पतिताः, सन्ति च
तान् अपहृत्य आम्, भृत्यान् च धारेण हतवान्
खङ्ग; अहं च केवलं त्वां वक्तुं एकः एव पलायितः अस्मि।
1:18 सः वदन् अन्यः अपि आगत्य अवदत्, “भवतः पुत्राः।”
तव कन्याः ज्येष्ठे मद्यं खादन्ति पिबन्ति स्म
भ्रातुः गृहम् : १.
1:19 ततः परं प्रान्तरात् महान् वायुः आगत्य प्रहारं कृतवान्
चतुर्कोणानां गृहस्य, तत् च युवकानाम् उपरि पतितम्, ते च सन्ति
मृत; अहं च केवलं त्वां वक्तुं एकः एव पलायितः अस्मि।
1:20 ततः अय्यूबः उत्थाय स्वस्य आवरणं विदारयित्वा शिरः मुण्डयित्वा पतितः
भूमौ, पूजितश्च, २.
1:21 ततः उक्तवान्, अहं मातुः गर्भात् नग्नः आगतः, नग्नः च पुनरागमिष्यामि
तत्र परमेश् वरः दत्तवान्, परमेश् वरः च हृतवान्; धन्यः भवतु
भगवतः नाम।
1:22 एतस्मिन् सर्वेषु अय्यूबः पापं न कृतवान्, न च ईश्वरं मूर्खतापूर्वकं आरोपितवान्।