अय्यूबस्य रूपरेखा

I. प्रस्तावना १:१-२:१३
उ. अय्यूबस्य जीवनस्य वर्णनं १:१-५
ख. शैतानस्य परीक्षाः १:६-२:१० अनुमताः
1. प्रथमपरीक्षा 1:6-22
2. द्वितीयपरीक्षा 2:1-10
ग. अय्यूबस्य मित्राणि उपविष्टाः २:११-१३

II. संवादः ३:१-४२:६
उ. अय्यूबस्य विलापः ३:१-२६
ख. अय्यूबस्य मित्रैः सह चर्चा ४:१-३१:४०
1. प्रथमं चक्रं 4:1-14:22
एकः। एलिफाज ४:१-५:२७ इत्यस्य भाषणम्
ख. एलिफाज ६:१-७:२१ मध्ये अय्यूबस्य उत्तरम्
ग. बिल्दाद ८:१-२२ इत्यस्य भाषणम्
घ. बिल्दाद् ९:१-१०:२२ प्रति अय्यूबस्य उत्तरम्
ङ. सोरफर ११:१-२० इत्यस्य भाषणम्
च. सोफर १२:१-१४:२२ मध्ये अय्यूबस्य उत्तरम्
2. द्वितीयचक्रम् 15:1-21:34
एकः। एलिफाज १५:१-३५ मध्ये भाषणम्
ख. एलिफाज १६:१-१७:१६ मध्ये अय्यूबस्य उत्तरम्
ग. बिल्दादस्य भाषणम् १८:१-२१
घ. बिल्दादस्य १९:१-२९ मध्ये अय्यूबस्य उत्तरम्
ङ. सोफर २०:१-२९ मध्ये भाषणम्
च. सोफर २१:१-३४ मध्ये अय्यूबस्य उत्तरम्
3. तृतीयचक्र 22:1--31:40
एकः। एलिफाज २२:१-३० मध्ये भाषणम्
ख. एलिफाज २३:१-२४:२५ मध्ये अय्यूबस्य उत्तरम्
ग. बिल्दादस्य भाषणं २५:१-६
घ. बिल्दादस्य प्रति अय्यूबस्य उत्तरम् २६:१-३१:४०
ग. एलीहुस्य हस्तक्षेपः ३२:१-३७:२४
D. ईश्वरस्य प्रतिक्रिया 38:1-42:6
1. प्रथमं चक्रं 38:1-40:5
एकः। ईश्वरस्य प्रश्नाः ३८:१-४०:२
ख. अय्यूबस्य उत्तरम् ४०:३-५
2. द्वितीयं चक्रं 40:6-42:6
एकः। ईश्वरस्य प्रश्नाः ४०:६-४१:३४
ख. अय्यूबस्य उत्तरम् ४२:१-६

III. उपसंहारः ४२:७-१७
उ. अय्यूबस्य मित्राणां कृते परिणामः ४२:७-९
ख. अय्यूबस्य कृते परिणामः ४२:१०-१७