यिर्मयाहः
52:1 सिदकियः यदा राज्यं कर्तुं आरब्धवान् तदा विंशतिवर्षीयः आसीत्, सः
यरुशलेमनगरे एकादशवर्षं यावत् राज्यं कृतवान्। तस्य मातुः च नाम हामुताल थे
लिब्नानगरस्य यिर्मयाहस्य पुत्री।
52:2 सः सर्वेषां अनुसारं परमेश् वरस् य दृष्टौ दुष् टम् अकरोत्
यत् यहोयाकीमः कृतवान् आसीत्।
52:3 यतः परमेश्वरस्य क्रोधेन यरुशलेमनगरे,...
यहूदा, यावत् सः तान् स्वसमीपात् बहिः न निष्कासितवान्, तावत् सः सिदकियः
बेबिलोनराजस्य विरुद्धं विद्रोहं कृतवान्।
५२:४ तस्य राज्यस्य नवमे वर्षे दशमे मासे।
मासस्य दशमे दिने सः बाबिलोनराजः नबूकदनेस्सरः आगतः।
सः सर्वैः सेनाभिः सह यरुशलेमविरुद्धं तस्य विरुद्धं युद्धं कृत्वा
तस्य विरुद्धं परितः दुर्गाणि निर्मितवन्तः।
52:5 अतः सिदकियाराजस्य एकादशवर्षपर्यन्तं नगरं व्याप्तम्।
५२:६ चतुर्थमासे च नवमे दिने दुर्भिक्षः अभवत्
नगरे वेदना आसीत्, येन देशस्य जनानां कृते रोटिका नासीत्।
५२:७ ततः नगरं भग्नम् अभवत्, सर्वे युद्धपुरुषाः पलायिताः, निर्गताः च
नगरात् बहिः रात्रौ प्राचीरद्वयस्य मध्ये द्वारमार्गेण।
यत् राज्ञः उद्यानस्य समीपे आसीत्; (अधुना कल्दीयाः नगरस्य पार्श्वे आसन्
परितः:) ते च समतलमार्गेण गतवन्तः।
52:8 किन्तु कल्दीयानां सेना राजानं अनुसृत्य अतिक्रान्तवती
यरीहोनगरस्य मैदानीषु सिदकिय्याहः; तस्य सर्वा च सेना विकीर्णा आसीत्
तस्य।
52:9 ततः ते राजानं गृहीत्वा बाबिलोनराजस्य समीपं नीतवन्तः
हमथदेशे रिब्ला; यत्र सः तस्य उपरि न्यायं दत्तवान्।
52:10 ततः बेबिलोनराजः सिदकियाहस्य पुत्रान् स्वदक्षिणां पुरतः मारितवान्
रिब्लानगरे यहूदाराजकुमारान् सर्वान् अपि मारितवान्।
52:11 ततः सः सिदकियाहस्य नेत्राणि बहिः कृतवान्; बाबिलोनराजः तं बद्धवान्
शृङ्खलाबद्धाः तं बाबिलोननगरं नीत्वा कारागारे यावत् यावत्...
तस्य मृत्योः दिवसः ।
52:12 पञ्चमे मासे दशमे दिने यत्...
बेबिलोनराजस्य नबूकदनेस्सरस्य नवदशवर्षे नबूजरादनः आगतः।
रक्षकसेनापतिः, यः बाबिलोनराजस्य सेवां करोति स्म, यरुशलेमनगरं प्रति।
52:13 ततः परमेश् वरस् य गृहं राज्ञः गृहं च दग्धवान्। सर्वे च
यरुशलेमस्य गृहाणि, महापुरुषाणां सर्वाणि गृहाणि च सः दग्धवान्
अग्निः:
52:14 सर्वा च कल्दीयानां सेना, ये कप्तानस्य सह आसन्
रक्षतु, यरुशलेमस्य सर्वान् भित्तिं परितः भग्नं कुरुत।
52:15 ततः रक्षकसेनापतिः नबूजरादनः कतिपयान् बन्दीकृतवान्
जनानां दरिद्राणां, अवशिष्टानां जनानां अवशिष्टानां च
नगरे ये च पतिताः, ये च बाबिलोनराजस्य पतिताः।
शेषं च जनसमूहम्।
52:16 किन्तु रक्षकसेनापतिः नबूजरादनः कतिपयान् दरिद्रान् त्यक्तवान्
द्राक्षापालकानां कृषकाणां च भूमिः।
52:17 परमेश्वरस्य गृहे ये पीतले स्तम्भाः आसन्, ते च...
आधाराणि, पीतलसमुद्रं च यत् परमेश् वरस् य गृहे आसीत्, तस् य...
कल्दीयाः भग्नाः कृत्वा तेषां सर्वाणि पीतलानि बाबुलं प्रति नीतवन्तः।
५२ - १८ - कपाटाः अपि च फाल्तुः च श्वासप्रहाराः च कटोराः च
चम्मचानि सर्वाणि च पीतलपात्राणि येन ते सेवन्ते स्म, तानि च गृहीतवन्तः
ते दूरम्।
52:19 तथा च कुण्डानि च अग्निकुण्डानि च कटोराः च कपाटाः च
दीपकानि चम्मचानि च चषकाणि च; यत् सुवर्णस्य आसीत्
सुवर्णे, रजतस्य च यत् रजते, तत् कप्तानं गृहीतवान्
दूरं रक्षतु।
52:20 द्वौ स्तम्भौ, एकः समुद्रः, द्वादश पीतले वृषभाः च ये अधः आसन्
आधाराणि, ये सुलेमानः राजानः परमेश् वरस् य गृहे निर्मितवान् आसीत्, तत् पीतलम्
एतेषां सर्वेषां पात्राणां भारहीनः आसीत्।
५२:२१ स्तम्भानां विषये च एकस्य स्तम्भस्य ऊर्ध्वता अष्टादश आसीत्
हस्तौ; द्वादशहस्तपरिमितं च तं परिवेष्टयति स्म; स्थूलत्वं च
तस्य चत्वारि अङ्गुलानि आसन्, तत् खोखलम् आसीत्।
52:22 तस्मिन् च पीतले एकः अध्यायः आसीत्; एकस्य अध्यायस्य च ऊर्ध्वता आसीत्
पञ्चहस्तं जालं दाडिमं च परितः अध्यायानां उपरि
विषये, सर्वं पीतले । द्वितीयस्तम्भः अपि दाडिमानि च आसन्
एतेषां इव ।
52:23 पार्श्वे षट्नवतिः दाडिमानि आसन्; सर्वे च
जालस्य उपरि दाडिमाः शतं परितः आसन्।
52:24 ततः रक्षकसेनापतिः सेरायः मुख्यपुरोहितं गृहीत्वा...
सफनिया द्वितीयः याजकः, द्वारपालाः त्रयः च।
52:25 सः अपि नगरात् एकं नपुंसकं बहिः कृतवान्, यस्य पुरुषाणां कार्यभारः आसीत्
युद्धस्य; तेषु सप्त पुरुषाः ये राज्ञः व्यक्तिसमीपे आसन्, ये
नगरे प्राप्ताः आसन्; तथा गणस्य प्रधानं शास्त्रं यः
देशस्य जनान् सङ्गृहीतवान्; त्रिशतं च पुरुषाणां जनानां
भूमिः, ये नगरस्य मध्ये लब्धाः आसन्।
52:26 ततः रक्षकसेनापतिः नबूजरादनः तान् गृहीत्वा समीपं नीतवान्
बाबिलोनराजः रिब्लानगरं यावत्।
52:27 ततः बेबिलोनस्य राजा तान् आहत्य रिब्लानगरे तान् मारितवान्
हमथस्य भूमिः। एवं यहूदा स्वतः बहिः बद्धः नीतः
भूः।
52:28 नबूकदनेस्सरः तान् जनान् बद्धान् नीतवान्
सप्तमे वर्षे त्रयः सहस्राणि यहूदीनां त्रयः विंशतिः च।
52:29 नबूकदनेस्सरस्य अष्टादशवर्षे सः बद्धं नीतवान्
यरुशलेमम् अष्टशतं द्वात्रिंशत् जनाः।
52:30 नबूकदनेस्सरस्य त्रिविंशतितमे वर्षे नबूजरादनस्य...
रक्षकसेनापतिः यहूदीनां सप्तशतं बद्धं नीतवान्
चत्वारिंशत् पञ्च जनाः: सर्वे व्यक्तिः चतुःसहस्राणि षट् च आसन्
शतकः।
52:31 ततः सप्तत्रिंशत् वर्षे बन्धनस्य...
यहूदाराज यहोयाकीनः द्वादशमासे पञ्चसु च
मासस्य विंशतितमे दिने, यत् एविल्मेरोदक् राजा बेबिलोनस्य...
तस्य शासनस्य प्रथमवर्षे यहूदाराजस्य यहोयाकिनस्य शिरः उत्थापितः।
तं च कारागारात् बहिः आनयत्।
52:32 ततः सः तस्मै कृपया उक्तवान्, तस्य सिंहासनं च तस्य सिंहासनस्य उपरि स्थापितवान्
ये राजानः बाबिलोने तेन सह आसन्।
52:33 कारागारवस्त्रं परिवर्त्य पूर्वं नित्यं रोटिकां खादति स्म
तं जीवनस्य सर्वाणि दिवसानि।
५२:३४ तस्य आहारार्थं च तस्य राज्ञः नित्यं आहारः दत्तः आसीत्
बेबिलोन, प्रतिदिनं तस्य मृत्युदिनपर्यन्तं भागः, सर्वेषां दिवसानां
तस्य जीवनम् ।