यिर्मयाहः
५१:१ इति परमेश् वरः वदति; पश्य, अहं बाबिलोनविरुद्धं उत्थापयिष्यामि,...
ये मम विरुद्धं उत्तिष्ठन्ति तेषां मध्ये निवसन्ति, क
नाशयन् वायुः;
51:2 बेबिलोननगरं प्रति व्यजनं प्रेषयिष्यति, ये तां व्यजनं करिष्यन्ति, शून्यं च करिष्यन्ति
तस्याः भूमिः, यतः क्लेशदिने तस्याः गोलविरुद्धाः भविष्यन्ति
विषये।
५१:३ नतस्य विरुद्धं धनुर् धनुः तस्य विरुद्धं च नमतु
यः स्वस्य गुहायाम् उत्थापयति, तस्याः बालकान् न क्षमस्व
पुरुषाः; तस्याः सर्वान् गणान् सर्वथा नाशयन्तु।
५१:४ एवं हताः कल्दीदेशे पतन्ति ये च
तस्याः वीथिषु क्षिप्ताः भवन्ति।
51:5 यतः इस्राएलः न च यहूदाः तस्य परमेश् वरस् य, परमेश् वरस् य
गणाः; यद्यपि तेषां भूमिः पवित्रस्य विरुद्धं पापेन पूरिता आसीत्
इजरायल् ।
51:6 बेबिलोनदेशात् पलायस्व, प्रत्येकस्य प्राणान् मोचतु, मा भूत्
तस्याः अधर्मे छिन्ना; यतः एषः परमेश् वरस् य प्रतिशोधस्य समयः अस्ति;
सः तस्याः प्रतिफलं दास्यति।
51:7 बेबिलोनः परमेश् वरस् य हस्ते सुवर्णचषकः अभवत्, यः सर्वान्...
पृथिवी मत्ता, राष्ट्राणि तस्याः मद्यं पिबन्ति; अतः द
राष्ट्राणि उन्मत्ताः सन्ति।
५१:८ बेबिलोनः सहसा पतितः नष्टः च भवति, तस्याः कृते कूजन्तु; take balm for
तस्याः वेदना यदि एवम् अस्ति तर्हि सा चिकित्सिता भवेत्।
51:9 वयं बेबिलोनं स्वस्थं कुर्मः स्म, किन्तु सा न स्वस्थः, तां त्यक्त्वा...
वयं प्रत्येकं स्वदेशं गच्छामः, यतः तस्याः न्यायः यावत् भवति
स्वर्गः, आकाशपर्यन्तम् अपि उत्थापितः भवति।
51:10 परमेश् वरः अस् माकं धर्मम् आनयत्, आगच् छामः, वदामः
सियोने अस्माकं परमेश् वरस् य कार्यम्।
५१ - ११ - बाणान् उज्ज्वलं कुरु; कवचानि सङ्गृह्य, परमेश् वरः उत्थापितवान्
मादीराजानाम् आत्मा, यतः तस्य युक्तिः बेबिलोनविरुद्धम् अस्ति, यत्...
तस्य नाशं कुरु; यतः तत् परमेश् वरस् य प्रतिशोधः, प्रतिशोधः
तस्य मन्दिरम् ।
51:12 बेबिलोनस्य भित्तिषु ध्वजं स्थापयतु, प्रहरणं दृढं कुरु,
प्रहरणानि स्थापयतु, प्रहारस्थानानि सज्जीकरोतु, यतः परमेश् वरस् य उभयम् अपि अस्ति
बाबिलोनवासिनां विरुद्धं यत् उक्तवान् तत् कल्पयित्वा कृतवान्।
51:13 हे बहुजलनिवासिनः निधिप्रचुराः, तव अन्तः
आगतः, तव लोभस्य परिमाणं च।
51:14 सेनापतिः स्वयमेव शपथं कृतवान् यत् अहं त्वां अवश्यमेव पूरयिष्यामि
मनुष्यैः सह, यथा कृमिभिः सह; ते च विरुद्धं उद्घोषं उत्थापयिष्यन्ति
त्वा ।
५१:१५ सः स्वशक्त्या पृथिवीं कृतवान्, सः जगत् स्थापितवान्
तस्य प्रज्ञा, स्वबुद्ध्या स्वर्गं प्रसारितवान्।
५१ - १६ यदा सः स्वरं उच्चारयति तदा जलस्य बहुलता भवति
स्वर्गाः; वाष्पान् च अन्तात् आरोहणं करोति
पृथिवी: वर्षा सह विद्युत् करोति, वायुम् अपि बहिः आनयति
तस्य निधिनां ।
51:17 प्रत्येकं मनुष्यः स्वज्ञानेन क्रूरः भवति; प्रत्येकं संस्थापकः भ्रमितः भवति
उत्कीर्णप्रतिमा, तस्य गलितप्रतिमा हि मिथ्यात्वम्, नास्ति
तेषु निःश्वासः ।
51:18 ते व्यर्थाः दोषकार्यम् तेषां आगमनसमये
ते विनश्यन्ति।
५१:१९ याकूबस्य भागः तेषां सदृशः नास्ति; स हि सर्वस्य पूर्वः
वस्तूनि, इस्राएलः तस्य उत्तराधिकारस्य दण्डः अस्ति, सेनापतिः परमेश् वरः अस्ति
तस्य नाम ।
५१:२० त्वं मम युद्धकुठारः युद्धशस्त्राणि च त्वया सह अहं भिदिष्यामि
राष्ट्राणि खण्डयति, त्वया सह अहं राज्यानि नाशयिष्यामि;
51:21 त्वया सह च अश्वं तस्य सवारं च खण्डयिष्यामि; सह च
त्वां रथं तस्य सवारं च खण्डयिष्यामि;
51:22 त्वया सह अपि अहं स्त्रीपुरुषौ खण्डयिष्यामि; त्वया सह च करिष्यति
अहं वृद्धाः युवानः च खण्डान् भङ्क्ते; त्वया सह च खण्डखण्डं करिष्यामि
युवकः दासी च;
51:23 अहं त्वया सह गोपालं तस्य मेषं च खण्डयिष्यामि; तथा
त्वया सह कृषकं तस्य गोयुगं च खण्डयिष्यामि;
अहं त्वया सह सेनापतिं शासकान् च खण्डयिष्यामि।
51:24 अहं च बेबिलोनदेशाय सर्वेभ्यः कल्दीयनिवासिभ्यः च सर्वान् प्रतिदानं करिष्यामि
तेषां दुष्कृतं यत् ते सियोने युष्माकं दृष्टौ कृतवन्तः, इति परमेश् वरः वदति।
51:25 पश्य, अहं भवतः विरुद्धः अस्मि, हे विनाशकारी पर्वतः, इति परमेश्वरः वदति, यः
सर्वं पृथिवीं नाशयति, अहं च त्वयि हस्तं प्रसारयिष्यामि।
शिलाभ्यः त्वां आवर्त्य दग्धपर्वतं करिष्यसि।
51:26 न च त्वां कोणार्थं शिलां न गृह्णीयुः, न च शिलाम्
आधाराः; किन्तु त्वं अनन्तकालं यावत् निर्जनः भविष्यसि इति परमेश् वरः वदति।
51:27 यूयं देशे ध्वजं स्थापयन्तु, राष्ट्रेषु तुरहीम् वादयन्तु।
तस्याः विरुद्धं राष्ट्राणि सज्जीकरोतु, तस्याः विरुद्धं राज्यानि आहूय
अरराट्, मिन्नी, अश्चेनाज् इत्येतयोः; तस्याः विरुद्धं कप्तानं नियुक्तं कुर्वन्तु; निमित्तम्u200c
अश्वाः रूक्षकृमिरूपेण उपरि आगन्तुम्।
५१:२८ तस्याः विरुद्धं राष्ट्राणि मादीराजैः सह सज्जीकुरु, द
तस्य सेनापतयः सर्वाधिपाः, तस्य सर्वा भूमिः च
प्रभुत्वम् ।
51:29 भूमिः कम्पयिष्यति शोकः च भविष्यति, भगवतः सर्वार्थे
बेबिलोनस्य विरुद्धं क्रियन्ते, बाबिलोनदेशं क
निवासी विना निर्जनता।
५१:३० बाबिलोनस्य वीरजनाः युद्धं कर्तुं निवृत्ताः, ते तस्मिन् स्थितवन्तः
तेषां धारणा: तेषां पराक्रमः विफलः अभवत्; ते स्त्रियाः इव अभवन्: तेषां अस्ति
तस्याः निवासस्थानानि दग्धवती; तस्याः शलाकाः भग्नाः सन्ति।
५१:३१ एकः पदः अन्येन सह मिलितुं धावति, एकः दूतः अन्येन सह मिलितुं धावति।
बाबिलोनराजं दर्शयितुं यत् तस्य नगरं एकस्मिन् अन्तरे गृहीतम्।
५१ - ३२ - मार्गाः च निरुद्धाः वेणुः च तेषां दग्धाः इति
अग्निः, युद्धपुरुषाः च भीताः भवन्ति।
51:33 यतः सेनापतिः, इस्राएलस्य परमेश्वरः एवम् वदति। कन्यायाः
बाबिलो मण्डनवत् अस्ति, तस्याः मर्दनस्य समयः अस्ति, तथापि किञ्चित्
यदा तस्याः फलानां कटनकालः आगमिष्यति।
51:34 बाबिलोनराजः नबूकदनेस्सरः मां भक्षितवान्, सः मां मर्दितवान्।
सः मां शून्यं पात्रं कृतवान्, अजगर इव मां निगलितवान्।
मम सुकुमारैः उदरं पूरितवान्, मां बहिः निष्कासितवान्।
51:35 मयि मम मांसे च कृता हिंसा बेबिलोने भविष्यति, तत्
सियोननिवासी वदन्ति; मम रक्तं च कल्दीयावासिनां उपरि।
यरुशलेमः वक्ष्यति।
५१:३६ अतः परमेश् वरः एवम् वदति । पश्य, अहं तव पक्षं प्रार्थयिष्यामि, गृह्णामि च
प्रतिशोधं तव कृते; अहं तस्याः समुद्रं शोषयिष्यामि, तस्याः वसन्तं च शुष्कं करिष्यामि।
51:37 बेबिलोनः च राशौ भविष्यति, अजगरानाम् निवासस्थानं, अ
विस्मयः, श्वसनं च, निवासी विना।
५१:३८ ते सिंहाः इव एकत्र गर्जन्ति, सिंहपशुवत् क्रन्दन्ति।
51:39 तेषां उष्णतायां अहं तेषां भोजान् करिष्यामि, तान् मत्तान् करिष्यामि।
यथा ते हर्षं कुर्वन्ति, नित्यनिद्रां निद्रां कुर्वन्ति, न जागरिष्यन्ति इति वदति
प्रभुः।
51:40 अहं तान् मेष इव वधार्थं अवतारयिष्यामि, मेष इव तेन सह
बकं ।
५१ - ४१ - कथं शेषचः गृह्यते ! कथं च स्तुतिः समस्तस्य पृथिव्याः
अचंभित! कथं बेबिलोनः राष्ट्रेषु विस्मयम् अभवत्!
५१:४२ समुद्रः बाबिलोनस्य उपरि आगतः, सा बहुभिः आवृता अस्ति
तस्य तरङ्गाः ।
५१:४३ तस्याः नगराणि निर्जनं शुष्कभूमिः प्रान्तरं च भूमिः
यस्मिन् कश्चित् न निवसति, कश्चित् मनुष्यपुत्रः तत्र न गच्छति।
51:44 अहं बेबिलोने बेल् दण्डं दास्यामि, तस्य बहिः आनयिष्यामि
मुखं यत् सः निगलितवान्, राष्ट्राणि च न प्रवहन्ति
पुनः एकत्र तस्य समीपं भवन्तु, आम्, बाबुलस्य भित्तिः पतिता भविष्यति।
51:45 मम प्रजाः, यूयं तस्याः मध्येन बहिः गत्वा प्रत्येकं स्वस्य मोचयन्तु
परमेश् वरस् य उग्रक्रोधात् आत्मा।
51:46 मा भूत् युष्माकं हृदयं न क्षीणं भवति, यत् अफवाः भविष्यति तस्मात् भयं भवन्तः भवेयुः
देशे श्रुतम्; अफवाः एकवर्षं यावत् आगमिष्यति, ततः परं च
अन्यत् वर्षं आगमिष्यति अफवाः, देशे हिंसा च शासक
शासकस्य विरुद्धं।
51:47 अतः पश्यतु दिवसाः आगच्छन्ति यत् अहं न्यायं करिष्यामि
बेबिलोनस्य उत्कीर्णप्रतिमाः, तस्याः सर्वा भूमिः भ्रमिता भविष्यति,...
तस्याः मध्ये सर्वे हताः पतन्ति।
५१ -४८ - अथ द्यावापृथिवी च तत्सर्वं च गायन्ति
बाबिलोनः उत्तरतः लुण्ठकाः तस्याः समीपं आगमिष्यन्ति इति वदति
विधाता।
51:49 यथा बेबिलोनः इस्राएलस्य हतानां पतनं कृतवान्, तथैव बेबिलोने अपि पतति
पतन्ति हताः सर्वपृथिव्याः |
51:50 ये खड्गात् पलायिताः, गच्छन्तु, मा तिष्ठन्तु, स्मर्यताम्
दूरं परमेश् वरः यरुशलेमः युष् माकं मनसि आगच्छतु।
51:51 वयं लज्जिताः स्मः यतः वयं निन्दां श्रुतवन्तः, लज्जा आच्छादितवती
अस्माकं मुखानि, यतः परदेशिनः परमेश् वरस् य पवित्रस्थानेषु आगताः
गृहम्u200c।
51:52 अतः पश्यतु, दिवसाः आगच्छन्ति इति परमेश् वरः वदति, यत् अहं करिष्यामि
तस्याः उत्कीर्णप्रतिमानां न्यायः, तस्याः सर्वेषु भूमिषु च क्षतिग्रस्ताः
निःश्वसति।
51:53 यद्यपि बाबिलोनः स्वर्गम् आरुह्य दुर्गं कुर्यात् अपि
तस्याः बलस्य ऊर्ध्वता, तथापि मत्तः तस्याः समीपं लुण्ठकाः आगमिष्यन्ति।
इति परमेश् वरः वदति।
51:54 बाबिलोनतः आक्रोशस्य शब्दः आगच्छति, महान् विनाशः च
कल्दीनां भूमिः : १.
51:55 यतः परमेश् वरः बाबिलोन् लुण्ठितवान्, तस्याः विनाशं च कृतवान्
महान् स्वरः; यदा तस्याः तरङ्गाः महाजल इव गर्जन्ति, तेषां कोलाहलः
स्वरः उच्चारितः भवति- १.
51:56 यतः तस्याः उपरि लुण्ठकः आगतः, बाबिलोनस्य अपि तस्याः पराक्रमी च
मनुष्याः गृहीताः, तेषां प्रत्येकं धनुषः भग्नः, यतः परमेश् वरः परमेश् वरः
प्रतिफलाः अवश्यमेव प्रतिपूर्तिं करिष्यन्ति।
51:57 अहं तस्याः राजपुत्रान्, तस्याः बुद्धिमान्, तस्याः सेनापतिं, तस्याः...
तस्याः शासकाः तस्याः वीरजनाः च नित्यनिद्रां निद्रां करिष्यन्ति।
न जागर्तु इति वदति राजा, यस्य नाम सेनापतिः।
51:58 इति सेनापतिः वदति। बाबिलोनस्य विस्तृताः भित्तिः भविष्यन्ति
सर्वथा भग्नाः, तस्याः उच्चद्वाराणि च अग्निना दग्धानि भविष्यन्ति; तथा
जनाः वृथा परिश्रमं करिष्यन्ति, जनाः च अग्नौ परिश्रमं करिष्यन्ति, ते च भविष्यन्ति
श्रान्तः ।
51:59 यिर्मयाहः भविष्यद्वादिना नेरियापुत्रस्य सेरायस्य यत् वचनं आज्ञापितम्।
मासेयायाः पुत्रः यदा सः यहूदाराजेन सिदकिय्याहेन सह गतः
तस्य शासनस्य चतुर्थे वर्षे बाबिलोनः। अयं च सेरायः शान्तः आसीत्
राजकुमारः ।
51:60 अतः यिर्मयाहः पुस्तके लिखितवान् यत् बेबिलोनदेशे यत् किमपि दुष्टं भविष्यति तत् सर्वं।
एतानि सर्वाणि वचनानि अपि बाबिलोनविरुद्धं लिखितानि।
51:61 यिर्मयाहः सेरायाम् अवदत्, “यदा त्वं बाबिलोननगरम् आगत्य भविष्यसि
पश्यन्तु, एतानि सर्वाणि वचनानि पठिष्यन्ति;
५१:६२ तदा त्वं वक्ष्यसि, हे भगवन्, त्वं अस्य स्थानस्य विरुद्धं उक्तवान्, छिन्दितुं
it off, यत् तस्मिन् कोऽपि न तिष्ठति, न मनुष्यः न पशवः, किन्तु यत् तत्
सदा निर्जनः भविष्यति।
५१ - ६३ भविष्यति च यदा त्वं एतत् पुस्तकं पठित्वा समाप्तवान्
त्वं तस्मिन् शिलाखण्डं बद्ध्वा यूफ्रेटिसस्य मध्ये क्षिपसि।
५१:६४ त्वं च वक्ष्यसि, एवं बाबिलोनः मज्जति, न च उत्तिष्ठति
अहं तस्याः उपरि यत् दुष्टं आनयिष्यामि, ते च श्रान्ताः भविष्यन्ति। एतावता सन्ति
यिर्मयाहस्य वचनम्।