यिर्मयाहः
50:1 यत् वचनं परमेश् वरः बेबिलोन-देशयोः विरुद्धं उक्तवान्
यिर्मयाहभविष्यद्वादिना कल्दीयः।
50:2 यूयं राष्ट्रेषु घोषयन्तु, प्रचारयन्तु, ध्वजं स्थापयन्तु च।
प्रकाशय, मा गोपयतु, वदतु, बाबिलोनः गृहीतः, बेलः भ्रमितः।
मेरोडाचः खण्डितः भवति; तस्याः मूर्तिः भ्रान्ता, तस्याः बिम्बाः
खण्डखण्डेषु भग्नाः ।
50:3 उत्तरतः हि तस्याः विरुद्धं राष्ट्रं आगच्छति, यत्...
तस्याः भूमिं निर्जनं कुरुत, तत्र कोऽपि न निवसति, ते दूरं करिष्यन्ति।
ते गमिष्यन्ति मनुष्याः पशवः च।
50:4 तेषु दिनेषु तस्मिन् काले च इस्राएलस्य सन्तानः परमेश्वरः वदति
ते यहूदासन्ततिभिः सह गत्वा रुदन्तः आगमिष्यन्ति।
ते गत्वा स्वेश्वरं परमेश् वरं अन्वेषयिष्यन्ति।
50:5 ते तत्र मुखं कृत्वा सियोनमार्गं पृच्छन्ति।
आगच्छन्तु, वयं परमेश् वरेण सह नित्यं सन्धिं संयोजयामः यत्
न विस्मरिष्यते।
50:6 मम प्रजाः नष्टाः मेषाः अभवन्, तेषां गोपालकाः तान् गतवन्तः
भ्रष्टाः, ते तान् पर्वतानाम् उपरि विमुखीकृतवन्तः, ते गतवन्तः
पर्वतः पर्वतः, ते स्वविश्रामस्थानं विस्मृतवन्तः।
50:7 ये तान् प्राप्य सर्वे तान् भक्षयन्ति स्म, तेषां प्रतिद्वन्द्विनः अवदन्, “वयम्।”
मा अपराधं कुरुत, यतः ते परमेश् वरस् य निवासस्थानस्य विरुद्धं पापं कृतवन्तः
न्यायः, परमेश् वरः, तेषां पितृणां आशा।
50:8 बेबिलोनस्य मध्यतः बहिः गत्वा, देशात् बहिः गच्छतु
कल्दीयाः, मेषेभ्यः पुरतः बकवत् भवन्तु।
50:9 यतः अहं बेबिलोनविरुद्धं सभां उत्थापयिष्यामि, आगमिष्यामि च
उत्तरदेशात् महाराष्ट्रानां, ते च स्वं स्थापयिष्यन्ति
तस्याः विरुद्धं सङ्ग्रहे; ततः सा हृता भविष्यति, तेषां बाणाः
महाबलस्य निपुणस्य इव भवतु; न कश्चित् वृथा पुनरागमिष्यति।
50:10 कल्दीया च लुण्ठनं भविष्यति, तस्याः लुण्ठकाः सर्वे तृप्ताः भविष्यन्ति।
इति परमेश् वरः वदति।
50:11 हे मम विनाशकाः, यूयं प्रसन्नाः अभवन्, यतः यूयं हर्षितवन्तः
धरोहरं यतः यूयं तृणेषु गोधूमवत् स्थूलाः, यथा च कूजन्ति
वृषभाः;
50:12 तव माता वेदनायुक्ता भविष्यति; सा त्वां जनयति स्म
लज्जितः पश्य, राष्ट्राणां पृष्ठतः प्रान्तरं भविष्यति, a
शुष्कभूमिः, मरुभूमिः च ।
50:13 भगवतः क्रोधात् तत्र न निवासः भविष्यति, किन्तु भविष्यति
पूर्णतया निर्जनाः भवन्तु, यः कश्चित् बेबिलोनमार्गेण गच्छति सः विस्मितः भविष्यति।
तस्याः सर्वेषु व्याधिषु च श्वसति।
50:14 यूयं सर्वे नमन्तः बेबिलोनविरुद्धं सङ्गृहीताः भवन्तु
धनुः, तां विदारय, बाणान् न क्षमस्व, यतः सा पापं कृतवती
विधाता।
50:15 परितः तस्याः विरुद्धं उद्घोषयन्तु, सा स्वहस्तं दत्तवती, तस्याः आधाराः
पतिताः, तस्याः भित्तिः पातिता, यतः तस्य प्रतिशोधः अस्ति
प्रभुः तस्याः प्रतिशोधं कुरु; यथा सा कृतवती, तथैव तस्याः कृते कुरु।
50:16 बाबिलोनतः रोपकं छिनत्तु, यः च दण्डं धारयति
फलानां कालः: पीडकखड्गस्य भयात् ते प्रत्येकं परिवर्तयिष्यन्ति
एकः स्वजनं प्रति, ते च प्रत्येकं स्वदेशं प्रति पलायिष्यन्ति।
50:17 इस्राएलः विकीर्णः मेषः अस्ति; सिंहाः तं निष्कासितवन्तः: प्रथमं द
अश्शूरराजः तं भक्षितवान्; अन्तिमे च अस्य नबूकदनेस्सरस्य राजा
बाबिलोनः तस्य अस्थिभङ्गं कृतवान्।
50:18 अतः सेनापतिः परमेश् वरः इस्राएलस्य परमेश् वरः एवं वदति। पश्य अहम्
बाबिलोनराजं तस्य भूमिं च दण्डयिष्यति, यथा मया दण्डितः
अश्शूरस्य राजा ।
50:19 अहं इस्राएलं पुनः तस्य निवासस्थानं आनयिष्यामि, सः च भक्षयिष्यति
कर्मेलः बाशान् च एप्रैमपर्वते तस्य आत्मा तृप्तः भविष्यति
गिलियद् च।
50:20 तेषु दिनेषु तस्मिन् काले च इस्राएलस्य अधर्मः परमेश् वरः वदति
अन्विष्यते, न च भविष्यति; यहूदायाश्च पापं, तथा
ते न लभ्यन्ते, यतः अहं तान् क्षमिष्यामि।
50:21 मेराथैमदेशं प्रति गच्छतु, तस्याः विरुद्धं, तस्य विरुद्धं च
पेकोडनिवासिनः: अपव्यययन्ति, तेषां पश्चात् सर्वथा नाशयन्ति च इति वदति
प्रभो, यथा मया त्वां यत् आज्ञापितं तत् सर्वं कुरु।
50:22 युद्धस्य शब्दः भूमिस्थः महतः विनाशस्य च।
50:23 कथं सर्वस्य पृथिव्याः मुद्गरः विच्छिन्नः भग्नः च भवति! कथं
बेबिलोनः राष्ट्रेषु विनाशः भवति!
50:24 मया भवतः कृते जालं स्थापितं, त्वमपि गृहीतः, हे बेबिलोन, च...
त्वं न जानासि, त्वं लब्धः, गृहीतः च यतः त्वं प्राप्तवान्
परमेश् वरस् य विरुद्धं प्रयत्नः कृतः।
50:25 परमेश् वरः स्वस्य शस्त्रागारं उद्घाटितवान्, तस्य शस्त्राणि च बहिः आनयत्
तस्य क्रोधः, यतः एतत् सर्व्वेश्वरेश्वरस्य कार्यम् अस्ति
कल्दीनां भूमिः।
50:26 परमसीमातः तस्याः विरुद्धं आगच्छन्तु, तस्याः भण्डारगृहाणि उद्घाटयन्तु, तां क्षिपन्तु
राशौ इव उत्थाय तां सर्वथा नाशयतु, तस्याः किमपि न अवशिष्यताम्।
50:27 तस्याः सर्वान् वृषान् हन्तु; ते वधार्थं अवतरन्तु, धिक्!
यतः तेषां दिवसः आगतः, तेषां दर्शनकालः।
50:28 ये बेबिलोनदेशात् पलायिताः पलायिताः च तेषां वाणी, यत्...
अस्माकं परमेश्वरस्य परमेश् वरस् य प्रतिशोधं सियोन् नगरे तस्य प्रतिशोधं वदतु
मंदिर।
50:29 धनुर्धरान् बाबिलोनविरुद्धं आहूय, ये सर्वे धनुषं नमन्ति।
तस्य विरुद्धं परितः शिबिरं कुर्वन्तु; तस्मात् कोऽपि न पलायते, तस्याः प्रतिफलं ददातु
तस्याः कार्यानुसारं; यथा कृतं तदनुसारं तस्याः कृते कुरु।
यतः सा परमेश् वरस् य, पवित्रस्य विरुद्धं च गर्वम् अकरोत्
इजरायल् ।
50:30 अतः तस्याः युवकाः वीथिषु पतन्ति, तस्याः सर्वे पुरुषाः च
तस्मिन् दिने युद्धं नष्टं भविष्यति इति परमेश् वरः वदति।
50:31 पश्य, अहं भवतः विरुद्धः अस्मि, हे अत्यन्तं गर्वितः, इति प्रभुः परमेश्वरः वदति
गणाः, यतः तव दिवसः आगतः, यदा अहं त्वां द्रष्टुं करिष्यामि।
50:32 अत्यन्तं गर्विता स्तब्धः पतति च, तं कोऽपि न उत्थापयिष्यति।
अहं तस्य नगरेषु अग्निं प्रज्वालयिष्यामि, सः सर्वतः भक्षयिष्यति
तस्य विषये ।
50:33 इति सेनापतिः वदति। इस्राएलस्य सन्तानाः, तस्य सन्तानाः च
यहूदाः एकत्र पीडिताः आसन्, ये तान् बद्धान् सर्वे तान् धारयन्ति स्म
उपवासः; ते तान् मुक्तुं न अस्वीकृतवन्तः।
50:34 तेषां मोक्षदाता बलवान् अस्ति; सेनापतिः तस्य नाम, सः करिष्यति
तेषां कारणं सम्यक् प्रार्थयतु, येन सः भूमिं विश्रामं ददाति, तथा च
बेबिलोनवासिनां व्याकुलतां कुरुत।
50:35 कल्दीयानां उपरि खड्गः अस्ति इति परमेश्वरः वदति
बाबुलस्य, तस्याः राजपुत्राणां, तस्याः ज्ञानिनः च।
५०:३६ खड्गः मृषावादिनां उपरि अस्ति; ते च डुबन्ति, खड्गः तस्याः उपरि अस्ति
महाबलाः; ते च विक्षिप्ताः भविष्यन्ति।
५०:३७ खड्गः तेषां अश्वयोः रथयोः सर्वेषां च
मिश्रिताः जनाः ये तस्याः मध्ये सन्ति; यथा च भविष्यन्ति
स्त्रियः- तस्याः निधिषु खड्गः अस्ति; ते च लुण्ठिताः भविष्यन्ति।
५०:३८ तस्याः जले अनावृष्टिः अस्ति; ते च शुष्काः भविष्यन्ति, यतः एतत्...
उत्कीर्णप्रतिमाभूमिः, ते च स्वमूर्तिषु उन्मत्ताः सन्ति।
५० - ३९ - अतः मरुभूमिः वन्यपशवः वन्यजन्तुभिः सह
द्वीपाः तत्र निवसन्ति, उलूकाः च तत्र निवसन्ति, तत् च
न पुनः नित्यं निवासः भविष्यति; न च ततः निवसति
पीढीतः पीढीं यावत्।
50:40 यथा परमेश् वरः सदोम-गमोरा-नगरयोः समीपस्थनगरान् च पराजितवान्।
परमेश् वरः वदति; तथा न कश्चित् तत्र तिष्ठति, न कश्चित् पुत्रः
मनुष्यः तत्र निवसति।
50:41 पश्यतु, उत्तरतः कश्चन जनः, महान् राष्ट्रः, बहवः च आगमिष्यन्ति
पृथिव्याः तटेभ्यः राजानः उत्थापिताः भविष्यन्ति।
50:42 धनुः शूलं च धारयिष्यन्ति क्रूराः न दर्शयिष्यन्ति
दया: तेषां स्वरः समुद्रवत् गर्जति, ते च आरुह्य
अश्वाः, प्रत्येकं सङ्गृहीताः, युद्धाय मनुष्यः इव, त्वां प्रति।
हे बाबिलोनपुत्री।
50:43 बेबिलोनराजः तेषां समाचारं श्रुत्वा तस्य हस्ताः मोमयुक्ताः
दुर्बलः: वेदना तं गृहीतवती, प्रसवग्रस्तस्य स्त्रियाः इव पीडाः च।
50:44 पश्यतु, सः यरदननद्याः प्रकोपात् सिंहवत् आगमिष्यति
बलवन्तः निवासः, किन्तु अहं तान् सहसा पलायनं करिष्यामि
तस्याः, अहं च तस्याः उपरि नियुक्तः कः पुरुषः? कस्य कृते
मम सदृशः अस्ति? कः च मम समयं निरूपयिष्यति ? को च स गोपालः
यत् मम पुरतः तिष्ठति?
50:45 अतः यूयं परमेश् वरस् य उपदेशं शृणुत, यत् सः विरुद्धम् अकरोत्
बेबिलोन; तस्य प्रयोजनानि च यत् सः भूमिविरुद्धं प्रयोजनं कृतवान्
कल्दीयः - अवश्यमेव मेषस्य लघुः तान् बहिः आकर्षयिष्यति, सः अवश्यमेव
तेषां निवासस्थानं तेषां सह निर्जनं करिष्यति।
५० -४६ - बाबिलोनस्य ग्रहणस्य कोलाहलेन पृथिवी चलति, आक्रोशः च
राष्ट्रेषु श्रुतम्।