यिर्मयाहः
49:1 अम्मोनीयानां विषये परमेश्वरः वदति। किं इस्राएलस्य पुत्राः नास्ति? हथ्
सः न उत्तराधिकारी? तर्हि तेषां राजा किमर्थं गद् उत्तराधिकारं प्राप्नोति, तस्य प्रजाः च निवसन्ति
तस्य नगरेषु?
49:2 अतः पश्यतु, दिवसाः आगच्छन्ति, यदा अहं एकं जनयिष्यति
अम्मोनीयानां रब्बे युद्धस्य सङ्केतः श्रूयते; भविष्यति च क
निर्जनराशिः, तस्याः कन्याः च अग्निना दग्धाः भविष्यन्ति
इस्राएलः तस्य उत्तराधिकारिणः भवन्तु इति परमेश् वरः वदति।
49:3 हे हेशबोन्, कूजतु, यतः ऐ लुण्ठितः अस्ति, हे रब्बा-कन्याः, क्रन्दन्तु, कटिबद्धाः
त्वं बोटवस्त्रेण; शोचन्ते, हेजैः इतः परं धावन्ति च; तेषां हि
राजा बन्धनं गमिष्यति, तस्य याजकाः तस्य राजपुत्राः च मिलित्वा।
४९ - ४ - कस्मात् त्वं द्रोणिकासु महिमा भवसि, तव स्रवति द्रोणी हे
पश्चात्तापं कुर्वती पुत्री? यत् तस्याः निधिषु विश्वसिति स्म, कः करिष्यति इति
मम समीपम् आगच्छतु?
49:5 पश्य, अहं भवतः उपरि भयं आनयिष्यामि इति सेनापतिः परमेश्वरः वदति
ये सर्वे त्वां विषये सन्ति; युष्माकं च प्रत्येकं मनुष्यः सम्यक् निष्कासितः भविष्यथ
अग्रे; भ्रमन्तं कश्चित् न सङ्गृह्णाति।”
49:6 ततः परं अम्मोनसन्ततिनां बन्धनं पुनः आनयिष्यामि।
इति परमेश् वरः वदति।
49:7 एदोमविषये, सेनापतिः परमेश्वरः वदति। किं प्रज्ञा न पुनः इ
तेमन ? किं विवेकीभ्यः उपदेशः नश्यति? किं तेषां प्रज्ञा अन्तर्धानं भवति ?
49:8 हे देदाननिवासिनः पलायन्तु, पश्चात् गच्छन्तु, गभीरं निवसन्तु; अहं हि आनयिष्यामि
तस्य उपरि एसावस्य विपत्तिः, यदा अहं तस्य दर्शनं करिष्यामि।
49:9 यदि द्राक्षाग्राहकाः भवतः समीपम् आगच्छन्ति तर्हि ते किमपि संग्रहणं न त्यजन्ति वा
द्राक्षा? यदि रात्रौ चोराः सन्ति तर्हि यावत् पर्याप्तं न भवति तावत् नाशयिष्यन्ति।
49:10 किन्तु मया एसावः नग्नः कृतः, तस्य गुप्तस्थानानि उद्घाटितानि, सः च
न निगूहितुं शक्नोति, तस्य बीजं दूषितं, तस्य च
भ्रातरः, तस्य प्रतिवेशिनः च, सः च नास्ति।
49:11 तव पितृसन्ततिं त्यज, अहं तान् जीवितान् रक्षिष्यामि; तव च भवतु
विधवाः मयि विश्वासं कुर्वन्ति।
49:12 यतः परमेश्वरः एवम् उक्तवान्। पश्य, येषां न्यायः न पिबितुं आसीत्
चषकाः निश्चयेन पिबन्ति; त्वमेव च यः सर्वथा गमिष्यसि
अदण्डितः? अदण्डितः न गमिष्यसि, किन्तु अवश्यं पिबसि
इदम्u200c।
49:13 यतः अहं स्वयमेव शपथं कृतवान् इति परमेश् वरः वदति यत् बोज्रा क
विनाशः, निन्दनः, अपव्ययः, शापः च; तस्य सर्वाणि नगराणि च
नित्यं अपव्ययः भविष्यति।
49:14 मया परमेश् वरात् अफवाः श्रुतः, राजदूतः च प्रेषितः
अन्यजातीयाः कथयन्तः, युष्माकं सङ्गृह्य तस्याः विरुद्धं आगत्य उत्तिष्ठत
युद्धाय ।
49:15 पश्य, अहं त्वां अन्यजातीयेषु अल्पं करिष्यामि, अपमानं च करिष्यामि
पुरुषाः ।
४९ - १६ - घोरता त्वां वञ्चितवान् हृदयगर्वः च हे
त्वं यः शिलाखण्डेषु निवससि, यः ऊर्ध्वतां धारयति
the hill: यद्यपि त्वं गरुडवत् उच्चैः नीडं कुर्याम्, I
ततः त्वां अवतारयिष्यति इति परमेश् वरः वदति।
49:17 एदोमः अपि विनाशः भविष्यति, यः कश्चित् तया गच्छति सः भविष्यति
विस्मितः, तस्य सर्वान् व्याधिं च श्वसिष्यति।
49:18 यथा सदोम-गमोरा-नगरयोः, समीपस्थनगरयोः च पतने
तत्र कोऽपि न स्थास्यति, पुत्रः अपि न तिष्ठति, इति परमेश् वरः वदति
मनुष्यस्य तस्मिन् निवसन्ति।
49:19 पश्यतु, सः यरदननद्याः प्रकोपात् सिंह इव उपरि आगमिष्यति
बलवन्तः निवासः, किन्तु अहं तं सहसा पलायनं करिष्यामि
तस्याः, अहं च तस्याः उपरि नियुक्तः कः पुरुषः? कस्य हि
मम इव? कः च मम समयं निरूपयिष्यति ? को च स गोपालः तत्
मम पुरतः तिष्ठति?
49:20 अतः परमेश् वरस् य उपदेशं शृणुत यत् सः एदोमविरुद्धं गृहीतवान्।
तस्य च प्रयोजनानि, यत् सः निवासिनः विरुद्धं प्रयोजनं कृतवान्
तेमनः - अवश्यं मेषस्य लघुः तान् बहिः आकर्षयिष्यति, सः अवश्यमेव
तेषां निवासस्थानानि तेषां सह निर्जनं करिष्यति।
४९ - २१ - तेषां पतनस्य कोलाहलेन पृथिवी चाल्यते क्रन्दने कोलाहलः
तस्य रक्तसमुद्रे श्रूयते स्म।
४९:२२ पश्यतु सः आगत्य गरुडवत् उड्डीय पक्षान् प्रसारयिष्यति
बोस्रा, तस्मिन् दिने एदोमस्य वीरपुरुषाणां हृदयं यथा भविष्यति
वेदनायां स्त्रियाः हृदयम्।
४९ - २३ दमिश्कस्य विषये । हमथः विभ्रष्टः, अर्पद् च: तेषां हि
दुष्टवार्ता श्रुताः, ते मन्दबुद्धयः सन्ति; समुद्रे शोकः अस्ति;
शान्तं न भवितुम् अर्हति।
49:24 दमिश्कः दुर्बलः अभवत्, पलायनार्थं च स्वं परिवर्तयति, भयं च अस्ति
seized on her: वेदना दुःखानि च तां गृहीतवन्तः, यथा स्त्रियाः अन्तः
प्रसवम् ।
४९ - २५ - कथं न त्यक्ता स्तुतिपुरी मम आनन्दनगरम् !
४९:२६ अतः तस्याः वीथिषु तस्याः युवकाः पतन्ति सर्वे च
तस्मिन् दिने युद्धं नष्टं भविष्यति इति सेनापतिः परमेश् वरः वदति।
49:27 अहं दमिश्कस्य भित्तिषु अग्निम् प्रज्वालयिष्यामि, सा च भक्षयिष्यति
बेनहददस्य प्रासादाः ।
49:28 केदारविषये, हासोरराज्यविषये च यत्...
बेबिलोनस्य राजा नबूकदनेस्सरः प्रहारं करिष्यति इति परमेश् वरः कथयति। उत्पद्
यूयं केदारं गत्वा पूर्वस्य पुरुषान् लुण्ठयन्तु।
49:29 तेषां तंबूः तेषां मेषाः च हरन्ति, ते गृह्णन्ति
तेषां पर्दाः, तेषां सर्वाणि पात्राणि, तेषां उष्ट्राणि च; तथा
ते तान् क्रन्दिष्यन्ति, सर्वतः भयम् अस्ति।
49:30 पलायन्तु, दूरं गच्छन्तु, गभीरं निवसन्तु, हे हासोरनिवासिनः इति वदति
विधाता; यतः बाबिलोनराजः नबूकदनेस्सरः युष्माकं विरुद्धं युक्तिं कृतवान्।
युष्माकं विरुद्धं च प्रयोजनं कल्पितवान्।
49:31 उत्तिष्ठ, त्वं धनिकं राष्ट्रं प्रति उत्तिष्ठ, यत् अप्रमत्तं निवसति।
इति परमेश् वरः कथयति, येषां द्वारं न च शलाका, ये एकान्ते निवसन्ति।
49:32 तेषां उष्ट्राः लुण्ठिताः भविष्यन्ति, तेषां पशूनां बहुलता क
लुण्ठयतु, अहं च सर्वेषु वायुषु विकीर्णं करिष्यामि
कोणाः; तेषां विपत्तिं च सर्वतः आनयिष्यामि इति वदति
प्रभुः।
49:33 हसोरः अजगरानाम् निवासस्थानं भविष्यति, अनन्तकालं यावत् विनाशः भविष्यति।
तत्र न कश्चित् स्थास्यति, न च मनुष्यपुत्रः वसति।
49:34 यिर्मयाहभविष्यद्वादिना ईलामविरुद्धं यत् परमेश् वरस्य वचनम् आगतं तत्
यहूदाराजस्य सिदकियाहस्य शासनस्य आरम्भः।
49:35 इति सेनापतिः वदति। पश्य, अहं एलामस्य धनुषं भङ्गयिष्यामि, द...
तेषां पराक्रमस्य प्रमुखः।
49:36 एलामस्य उपरि चत्वारि वातानि चतुष्कोणात् आनयिष्यामि
स्वर्गः तान् सर्वान् वातान् प्रति विकीर्णं करिष्यति; भविष्यति च
न कश्चित् राष्ट्रं यत्र एलामस्य निर्वासिताः न आगमिष्यन्ति।
49:37 अहं हि एलामं तेषां शत्रुणां पुरतः पुरतः च विक्षिप्तं करिष्यामि
ये प्राणान् इच्छन्ति, अहं च तेषां उपरि दुष्कृतं आनयिष्यामि, मम अपि
भयंकरः क्रोधः इति परमेश् वरः वदति; अहं च तेषां पश्चात् खड्गं प्रेषयिष्यामि, यावत्
मया तानि सेविताः : १.
49:38 अहं एलामनगरे मम सिंहासनं स्थापयिष्यामि, ततः राजानं नाशयिष्यामि
राजपुत्राः च इति परमेश् वरः वदति।
49:39 किन्तु उत्तरदिनेषु भविष्यति यत् अहं पुनः आनयिष्यामि
एलामस्य बन्धनं, इति परमेश् वरः वदति।