यिर्मयाहः
48:1 मोआबविरुद्धं सेनापतिः, इस्राएलस्य परमेश्वरः, एवं वदति। धिक्
नेबो ! दूषितं हि किरियथैमः भ्रमितः गृहीतः च मिस्गाबः
भ्रान्ता विषादः च ।
४८:२ मोआबस्य स्तुतिः न भविष्यति, हेश्बोन्नगरे ते दुष्टं कल्पितवन्तः
तस्य विरुद्धं; आगच्छन्तु, तत् राष्ट्रत्वात् छिन्दामः। अपि त्वम्
छिन्ना भविष्यति, हे उन्मत्त; खड्गः त्वां अनुसृत्य गमिष्यति।
48:3 हुरोनाइमतः क्रन्दनस्य वाणी विनाशकारी महती च भविष्यति
विनाशं।
४८:४ मोआबः नष्टः भवति; तस्याः लघुभिः आक्रोशः श्रुतः।
48:5 लुहितस्य गमनसमये नित्यं रोदनं गमिष्यति। इति हि
होरोनिमतः अधः गत्वा शत्रवः विनाशस्य आक्रोशं श्रुतवन्तः।
48:6 पलायत, प्राणान् रक्षन्तु, प्रान्तरे च भूमिः इव भवन्तु।
48:7 यतः त्वं स्वकर्मसु निधिषु च विश्वासं कृतवान्, तस्मात् त्वं
अपि गृहीतः भविष्यति, केमोशः स्वेन सह बन्धनं गमिष्यति
पुरोहिताः तस्य राजपुत्राः च मिलित्वा।
48:8 लुटेरः प्रत्येकं नगरं आगमिष्यति, कश्चित् नगरः न मुक्तः भविष्यति।
द्रोणी अपि नश्यति, समतलं च नश्यति, यथा
प्रभुः उक्तवान्।
48:9 मोआबं पक्षं ददातु यत् सः पलायनं प्राप्नुयात्, नगराणां कृते
तस्य निर्जनं भविष्यति, तत्र कोऽपि निवसतिः नास्ति।
48:10 यः प्रभोः कार्यं वञ्चनपूर्वकं करोति सः शापितः भवतु, शापितः च भवतु
यः खड्गं रक्तात् निवारयति।
48:11 मोआबः यौवनात् एव निश्चिन्तः अभवत्, सः च स्वकीयेषु निवसति।
न च पात्रात् पात्रं रिक्तं न गतः
बन्धने: अतः तस्य रसः तस्मिन् स्थितः, तस्य गन्धः च अस्ति
न परिवर्तितः।
48:12 अतः पश्यतु, दिवसाः आगच्छन्ति, येषु अहं प्रेषयिष्यामि
तं भ्रमिणः, ये तं भ्रमन्ति, तस्य शून्यं च करिष्यन्ति
पात्राणि, तेषां पुटं च भङ्क्ते।
48:13 मोआबः केमोशस्य विषये लज्जितः भविष्यति, यथा इस्राएलस्य वंशः लज्जितः अभवत्
बेथेलस्य तेषां विश्वासः।
48:14 कथं वदथ, वयं युद्धाय बलवन्तः बलवन्तः च स्मः?
48:15 मोआबः लुण्ठितः, तस्याः नगरेभ्यः बहिः गतः, तस्य चयनितयुवकाः च
वधार्थं अधः गताः इति वदति राजा, यस्य नाम परमेश् वरः
गणानाम् ।
48:16 मोआबस्य विपत्तिः आगन्तुं समीपे अस्ति, तस्य दुःखं च शीघ्रं भवति।
48:17 यूयं ये तस्य परितः सन्ति ते सर्वे तं शोचत। यूयं च सर्वे तस्य नाम विदुः।
कथयतु, कथं भग्नः दृढदण्डः, सुन्दरः दण्डः च!
48:18 हे कन्या या डिबोन् निवसति, तव महिमातः अवतीर्य उपविशतु
तृष्णायां; यतः मोआबस्य लुण्ठकः भवतः उपरि आगमिष्यति, सः च गमिष्यति
तव दुर्गं नाशय।
48:19 हे अरोएरनिवासी मार्गे स्थित्वा गुप्तचरं कुरु; पलायमानं पृच्छतु।
या च पलायिता कथयति, किं कृतम्?
४८:२० मोआबः भ्रमितः अस्ति; भग्नं हि, कूजन्ति, रोदन्ति च; भवन्तः तत् कथयन्तु
अर्नोन्, यत् मोआबः दूषितः अस्ति,
48:21 समतलदेशे च न्यायः आगतः; होलोनस्य उपरि, उपरि च
जहजः मेफाथस्य उपरि च।
48:22 दीबोन्, नेबो, बेथ्दिब्लाथाइम् च।
48:23 किरियाथैमस्य बेथगमूलस्य च बेथमेओनस्य च उपरि।
48:24 केरिओथ्, बोज्रा, देशस्य सर्वेषु नगरेषु च
मोआबस्य दूरं वा समीपे वा।
48:25 मोआबस्य शृङ्गं छिन्नम्, तस्य बाहुः च भग्नः इति परमेश् वरः वदति।
48:26 यूयं तं मत्तं कुरुत, यतः सः परमेश् वरस् य मोआबः प्रति महत् वम् अकरोत्
वमनं च भ्रमति, स च उपहासः भविष्यति।
48:27 किं हि इस्राएलः भवतः उपहासः नासीत्? किं सः चोराणां मध्ये लब्धः आसीत् ? कृते
यतः त्वं तस्य विषये उक्तवान्, तस्मात् त्वं हर्षेण लङ्घितवान्।
48:28 हे मोआबनिवासिनः, नगराणि त्यक्त्वा शिलायां निवसन्ति, भवन्तु
यथा कपोता छिद्रमुखपार्श्वेषु नीडं करोति।
48:29 वयं मोआबस्य अभिमानं श्रुतवन्तः, तस्य उदात्ततां अतिशयेन गर्वितः अस्ति।
दम्भं च दर्पं च हृदयस्य दम्भं च।
48:30 अहं तस्य क्रोधं जानामि इति परमेश् वरः वदति। किन्तु तथा न भविष्यति; तस्य अनृतं भविष्यति
न तथा प्रभावं करोति।
48:31 अतः अहं मोआबस्य कृते क्रन्दिष्यामि, सर्वस्य मोआबस्य कृते च क्रन्दिष्यामि। मदीयः
हृदयं किर्हेरेसस्य पुरुषाणां कृते शोचति।
48:32 हे सिब्मा-द्रष्टा, अहं त्वां याजेरस्य रोदनेन सह रोदिष्यामि, तव
वनस्पतयः समुद्रस्य उपरि गताः, ते याजेरस्य समुद्रं यावत् अपि प्राप्नुवन्ति: the
विनाशकः तव ग्रीष्मफलेषु तव वीणजेषु च पतितः।
48:33 आनन्दः च आनन्दः च प्रचुरक्षेत्रात्, हृतः च
मोआबदेशस्य भूमिः; मया च मद्यकुण्डेभ्यः मद्यस्य विफलता कृता, कश्चन अपि नास्ति
उद्घोषेण पदाति; तेषां उद्घोषः न उद्घोषः भविष्यति।
48:34 हेश्बोनस्य आह्वानात् एलेलेहपर्यन्तं याहाजपर्यन्तं च
ते सोअरतः होरोनैमपर्यन्तं गोधूमवत् स्वरं कृतवन्तः
त्रयः वर्षाणि यावत्, निमरीमस्य जलं अपि निर्जनं भविष्यति।
48:35 अपि च अहं मोआबदेशे विरामं करिष्यामि इति परमेश्वरः वदति
उच्चस्थानेषु अर्पयति, यः स्वदेवेभ्यः धूपं दहति।
48:36 अतः मम हृदयं मोआबस्य कृते नलिकां इव ध्वनिं करिष्यति, मम हृदयं च
किर्हेरेस्-जनानाम् कृते नलिकां इव ध्वनिं करिष्यति, यतः धनं यत्...
सः प्राप्तवान् अस्ति नष्टाः।
48:37 यतः प्रत्येकं शिरः कटाक्षं भविष्यति, प्रत्येकं दाढ्यं च कटितम्, सर्वेषां उपरि
हस्तौ कटनौ स्युः, कटिषु च पुटम्।
४८:३८ मोआबस्य सर्वेषु गृहेषु सामान्यतया विलापः भविष्यति, तथा च
तस्य वीथिषु अहं मोआबं यथा पात्रं भग्नवान्
न प्रीतिः इति परमेश् वरः वदति।
48:39 कथं भग्नम् इति वदन्तः क्रन्दन्ति। कथं मोआबः परिवर्तितः
लज्जया पुनः ! तथैव मोआबः सर्वेषां कृते उपहासः, विषादजनकः च भविष्यति
तस्य विषये ।
48:40 यतः परमेश्वरः एवम् उक्तवान्। पश्य गरुड इव उड्डीयते, उड्डीयेत च
मोआबदेशे स्वपक्षं प्रसारितवान्।
४८ - ४१ केरिओथः गृह्यते, दुर्गाः च विस्मिताः भवन्ति, महाबलाः च
तस्मिन् दिने मोआबदेशे पुरुषाणां हृदयं तस्याः स्त्रियाः हृदयं इव भविष्यति
वेदनाः ।
48:42 मोआबः च प्रजात्वात् नष्टः भविष्यति, यतः तस्य अस्ति
भगवतः विरुद्धं स्वं वर्धितवान्।
४८ - ४३ - भयम् च गर्तः च जालम् च त्वयि भविता निवसन्
मोआब, इति परमेश् वरः वदति।
48:44 यः भयात् पलायते सः गर्ते पतति; स च यत्
गर्तात् उत्तिष्ठति जाते गृहीता भविष्यति, यतः अहं आनयिष्यामि
तस्य उपरि मोआबदेशे अपि तेषां दर्शनवर्षे इति परमेश् वरः वदति।
48:45 ते पलायिताः बलात् हेशबोनस्य छायायां स्थितवन्तः।
किन्तु हेशबोनतः अग्निः, मध्ये ज्वाला च निर्गमिष्यति
सीहोनस्य, मोआबस्य कोणं शिरसिमुकुटं च भक्षयिष्यति
उथलितानां ।
48:46 धिक् भवतः मोआब! केमोशजनाः विनश्यन्ति, तव पुत्राणां कारणात्
बद्धाः भवन्ति, तव कन्याः च बद्धाः भवन्ति।
48:47 तथापि अहं उत्तरदिनेषु मोआबस्य बन्धनं पुनः आनयिष्यामि इति वदति
प्रभुः। एतावता मोआबस्य न्यायः अस्ति।