यिर्मयाहः
47:1 यिर्मयाहभविष्यद्वादिना प्रति परमेश् वरस्य वचनं यत्...
पलिष्टिनः, ततः पूर्वं फारो गाजाम् आहतवान्।
४७:२ इति परमेश् वरः वदति; पश्य, उत्तरतः जलं उत्तिष्ठति, भविष्यति च
अतिप्रवाहः जलप्लावनः भूत्वा भूमिं सर्वं च आच्छादयिष्यति
तत्र; नगरं तत्र निवसतां च, तदा पुरुषाः क्रन्दन्ति।
सर्वे च भूमिवासिनः कूजन्ति।
४७ - ३ - दृढाश्वानाम् खुरमुद्रणकोलाहलेन तस्य
रथानां त्वरयन् चक्राणां गुञ्जने च पितरः |
हस्तदुर्बलतायाः कारणात् स्वसन्ततिं न पश्चाद् पश्यन्ति;
47:4 यस्मात् दिवसः सर्वान् पलिष्टान् लुण्ठयितुं, कटयितुं च आगच्छति
सोरो-सिदोन-नगरात् सर्वान् सहायकान् त्यक्त्वा, यतः परमेश् वरः इच् छति
कप्तोरदेशस्य अवशिष्टान् पलिष्टान् लुण्ठयन्तु।
४७:५ गाजादेशे कटाक्षः आगतः; अश्केलोनः अवशिष्टैः सह छिन्नः अस्ति
तेषां द्रोणी: कियत्कालं यावत् त्वं आत्मानं छिनत्से?
47:6 हे भगवतः खड्गः कियत्कालं यावत् शान्तं भविष्यसि? स्थापयति
त्वं तव स्कन्धे विश्रामं कुरु, शान्तः च भव।
47:7 कथं शान्तं भवेत्, यतः भगवता तस्य विरुद्धं आरोपः दत्तः
अश्केलोन्, समुद्रतीरस्य विरुद्धं च? तत्र सः तत् नियुक्तवान्।