यिर्मयाहः
46:1 यिर्मयाहभविष्यद्वादिना यिर्मयाहस्य वचनं यत्...
अन्यजातीयाः;
४६:२ मिस्रदेशस्य विरुद्धं, मिस्रदेशस्य राजा फारोहनेको इत्यस्य सेनायाः विरुद्धं, या आसीत्
कर्केमिशनगरस्य यूफ्रेटिसनद्याः समीपे, यस्याः राजा नबूकदनेस्सरः
बाबिलोनः चतुर्थे वर्षे योशियाहस्य पुत्रस्य यहोयाकीमस्य राजानं प्रहृतवान्
यहूदा।
46:3 यूयं बकलरं कवचं च आज्ञापयन्तु, युद्धस्य समीपं गच्छन्तु।
४६:४ अश्वानाम् आघातं कुर्वन्तु; हे अश्वाः उत्तिष्ठत, युष्माभिः सह उत्तिष्ठत
शिरस्त्राणम्; शूलान् furbish, ब्रिगेण्डिनं च धारयतु।
46:5 किमर्थं मया तान् विषादिताः निवृत्ताः च दृष्टाः? तेषां च
महाबलाः ताडिताः भवन्ति, द्रुतं पलायिताः भवन्ति, पश्चात् न पश्यन्ति, यतः
भयं परितः आसीत् इति परमेश् वरः वदति।
46:6 द्रुतगतिः मा पलायतु, न च पराक्रमी पलायते; ते करिष्यन्ति
स्तब्धाः भूत्वा उत्तरदिशि यूफ्रेटिसनद्याः समीपे पतन्ति।
46:7 कः एषः जलप्लावः इव उपरि आगच्छति यस्य जलं यथा चालितम्
नद्यः?
46:8 मिस्रदेशः जलप्लावनवत् उत्तिष्ठति, तस्य जलं च नद्यः इव चलति;
स च कथयति, अहं गत्वा पृथिवीं आच्छादयिष्यामि। अहं नाशयिष्यामि
नगरं तत्रवासिनः च।
४६:९ हे अश्वाः, उपरि आगच्छन्तु; हे रथाः, क्रोधं च; महाबलाः च आगच्छन्तु
अग्रे; इथियोपियादेशीयाः लीबियादेशीयाः च, ये कवचं सम्पादयन्ति; तथा
लिडियान्, यत् धनुषं संचालयति, मोचयति च।
46:10 अयं हि सेनापतिः परमेश्वरस्य दिवसः प्रतिशोधदिनः यत्...
सः तस्य प्रतिकारं कर्तुं शक्नोति, खड्गः च भक्षयिष्यति, तत् च
तेषां रक्तेन तृप्ताः मत्ताः च भविष्यन्ति, यतः प्रभुः परमेश्वरः
गणानाम् उत्तरे देशे यूफ्रेटिसनद्याः बलिः अस्ति।
46:11 गिलियददेशं गत्वा मलमूत्रं गृहाण हे कुमारी, हे मिस्रदेशस्य कन्या: in
व्यर्थं त्वं बहु औषधानि प्रयोक्ष्यसि; न हि त्वं चिकित्सितः भविष्यसि।
46:12 राष्ट्राणि तव लज्जां श्रुतवन्तः, तव आक्रोशः च देशं पूरितवान्।
यतः पराक्रमी महाबलानाम् उपरि स्तब्धः अभवत्, ते च पतिताः
उभौ एकत्र ।
46:13 यत् वचनं परमेश् वरः यिर्मयाहभविष्यद्वादिनाम् अवदत् यत् नबूकदनेस्सरः कथं
बाबिलोनराजः आगत्य मिस्रदेशं प्रहरति।
46:14 यूयं मिस्रदेशे घोषयन्तु, मिग्दोलदेशे च प्रकाशयन्तु, नोफदेशे च प्रकाशयन्तु
तहपन्हेसः कथयतु, दृढतया स्थित्वा त्वां सज्जीकुरु; खड्गः हि भविष्यति
त्वां परितः भक्षयतु।
46:15 किमर्थं तव वीराः अपहृताः? ते न स्थितवन्तः यतः परमेश् वरः अकरोत्
तान् चालयति।
46:16 सः बहवः पतिताः, आम्, एकः अन्यस्य उपरि पतितः, ते च अवदन्, उत्तिष्ठ।
पुनः स्वजनं, स्वजन्मभूमिं च गच्छामः।
पीडकात् खड्गात् ।
46:17 ते तत्र क्रन्दन्ति स्म, मिस्रदेशस्य राजा फारो केवलं कोलाहलः एव। सः गतः
निर्धारितः समयः ।
46:18 यथा अहं जीवामि, वदति राजा, यस्य नाम सेनापतिः, नूनम् यथा
ताबोर् पर्वतानां मध्ये अस्ति, समुद्रस्य समीपे कर्मेल इव सः अपि भविष्यति
आगच्छ।
46:19 हे मिस्रदेशे निवसन्ती कन्या, बन्धनगमनाय स्वं सज्जीकुरु।
नोफ् हि निर्जनं विना निर्जनं च भविष्यति।
46:20 मिस्रदेशः अतीव सुन्दरी गोधूमः इव अस्ति, किन्तु विनाशः आगच्छति। बहिः आगच्छति
उत्तरस्य ।
46:21 तस्याः भाडेः अपि तस्याः मध्ये स्थूलवृषभाः इव सन्ति; कृते
ते अपि निवृत्ताः, एकत्र पलायिताः च, ते न कृतवन्तः
तिष्ठन्तु, यतः तेषां विपत्तिदिवसः तेषां उपरि आगतः, तेषां...
तेषां आगमनस्य समयः ।
46:22 तस्य वाणी सर्प इव गमिष्यति; ते हि एकेन सह गमिष्यन्ति
सेना, परशुभिः तस्याः विरुद्धं आगच्छन्तु, काष्ठच्छेदकाः इव।
46:23 तस्याः वनं छिनत्स्यन्ति इति परमेश् वरः वदति, यद्यपि तत् न भवितुम् अर्हति
अन्वेषितवान्; यतः ते टिड्डीभ्यः अधिकाः सन्ति, सन्ति च
असंख्यम् ।
४६:२४ मिस्रदेशस्य कन्या लज्जिता भविष्यति; सा प्रसवः भविष्यति
उत्तरस्य जनानां हस्तः।
46:25 सेनापतिः, इस्राएलस्य परमेश्वरः वदति; पश्य, अहं दण्डयिष्यामि
बहुजनं नो, फारो, मिस्रदेशः, तेषां देवताभिः सह, तेषां च
राजानः; फारो अपि तस्य विश्वासं कुर्वन्तः सर्वेऽपि च।
46:26 अहं तान् प्राणान् याचकानां हस्ते समर्पयिष्यामि।
बाबिलोनराजस्य नबूकदनेस्सरस्य हस्ते च हस्ते च
तस्य दासानाम्, ततः परं तत्र निवासः भविष्यति, यथा 1990 तमस्य वर्षस्य
पुरातन इति परमेश् वरः वदति।
46:27 किन्तु हे मम सेवक याकूब, मा भयं कुरु, हे इस्राएल, मा विषादं कुरु।
यतः पश्य, अहं त्वां दूरतः, तव वंशं च भूमितः तारयिष्यामि
तेषां बन्धनस्य; याकूबः पुनः आगमिष्यति, विश्रामं च निश्चिन्तः च भविष्यति।
न च कश्चित् तं भयभीतं करिष्यति।
46:28 हे मम दास याकूब, मा भयं कुरु, अहं त्वया सह अस्मि।
यतः अहं सर्वान् राष्ट्रान् पूर्णतया अन्तं करिष्यामि यत्र अहं प्रेषितवान्
त्वां किन्तु अहं त्वां पूर्णं न करिष्यामि, किन्तु त्वां सम्यक् करिष्यामि
मापनं करोतु; तथापि त्वां सर्वथा अदण्डितं न त्यक्ष्यामि।