यिर्मयाहः
45:1 यिर्मयाहः भविष्यद्वादिना नेरियापुत्रं बरुकं प्रति यत् वचनं उक्तम्।
यदा सः एतानि वचनानि यिर्मयाहस्य मुखस्य पुस्तके लिखितवान्, in
यहूदाराजस्य योशियाहस्य पुत्रस्य योयाकीमस्य चतुर्थवर्षे।
45:2 हे बरुक, इस्राएलस्य परमेश् वरः परमेश् वरः त्वां कथयति।
४५:३ त्वं उक्तवान्, धिक् अहम् अधुना! यतः परमेश् वरः मम दुःखं वर्धितवान्
दुःखं; अहं निःश्वसने मूर्च्छितः अभवम्, न च विश्रामं प्राप्नोमि ।
45:4 एवं त्वं तं वक्ष्यसि, परमेश् वरः एवम् वदति। पश्य यदहम्
निर्मितं भग्नं करिष्यामि, यत् मया रोपितं तत् उद्धृत्य गमिष्यामि
उपरि, एषा अपि समग्रभूमिः।
45:5 किं च त्वं स्वस्य कृते महत् वस्तूनि अन्विष्यसि? मा तान् अन्वेष्यताम्, पश्य, अहं
सर्वेषां मांसानां उपरि दुष्टतां आनयिष्यति इति परमेश् वरः वदति, अहं तु तव प्राणान् दास्यामि
यत्र गच्छसि तत्र सर्वेषु स्थलेषु शिकारार्थं त्वां प्रति।