यिर्मयाहः
44:1 यिर्मयाहस्य समीपं यत् वचनं आगतं तत् सर्वेषां यहूदिनां विषये ये निवसन्ति
मिग्दोल-तहपन्हेस्-नोफ्-नगरयोः निवसति मिस्रदेशः।
पथरो देशे च, .
44:2 इति सेनापतिः, इस्राएलस्य परमेश्वरः वदति। यूयं सर्वाणि दृष्टवन्तः
यरुशलेमस्य सर्वेषु नगरेषु च यत् दुष्टं मया आनयितम्
यहूदा; अद्य ते विनष्टाः, न कश्चित् निवसति
तत्र, २.
४४:३ यस्मात् तेषां दुष्टतायाः कारणात् ते मां प्रकोपयितुं कृतवन्तः
क्रोध, यत् ते धूपं दहितुं गच्छन्ति स्म, अन्येषां देवानां सेवां कर्तुं च गतवन्तः, येषां
ते न जानन्ति स्म, न ते, यूयं, न युष्माकं पितरौ।
44:4 तथापि अहं प्रातःकाले उत्थाय सर्वान् मम सेवकान् भविष्यद्वादिनान् भवद्भ्यः प्रेषितवान्
तान् प्रेषयन्, अहो, मा एतत् घृणितम् यत् अहं द्वेष्टि।
44:5 किन्तु ते न शृण्वन्ति स्म, न च स्वकर्णं स्वतः निवर्तयितुं प्रवृत्ताः
दुष्टता, अन्यदेवेभ्यः धूपं न दहितुं।
44:6 अतः मम क्रोधः मम क्रोधः च प्रक्षिप्तः, प्रज्वलितः च
यहूदानगरस्य नगराणि यरुशलेमस्य वीथिषु च; अपव्ययश्च भवन्ति
निर्जनं च, यथा अद्यत्वे।
44:7 अतः इदानीं परमेश् वरः, सेनायाः परमेश् वरः, इस्राएलस् य परमेश् वरः, एवं वदति।
अतः यूयं स्वप्राणानां विरुद्धं महत् दुष्टं कुरु, यस्मात् विच्छेदनार्थम्
यूयं पुरुषः स्त्री च, बालकः, स्तनपानं च, यहूदादेशात् बहिः, भवद्भ्यः कञ्चित् न त्यक्तुं
स्थातुं;
44:8 येन यूयं स्वहस्तकर्मभिः मां क्रुद्धं कुर्वन्ति, दह्यमानाः
मिस्रदेशे यत्र यूयं गतवन्तः, तत्र अन्यदेवताभ्यः धूपं पातयतु
युष्माकं स्वं छिन्नं शापं च भवेयुः इति निवसन्तु
पृथिव्याः सर्वेषु राष्ट्रेषु अपमानं च?
44:9 किं यूयं स्वपितृणां दुष्टतां, दुष्टतां च विस्मृतवन्तः
यहूदाराजाः, तेषां भार्याणां दुष्टतां च भवतः स्वकीयाश्च
दुष्टता, युष्माकं भार्याणां दुष्टता च यत् तेषां कृतं
यहूदादेशे यरुशलेमस्य वीथिषु च?
४४:१० ते अद्यपर्यन्तं न विनयन्ते, न भयभीताः, न च
मम नियमे, मम नियमे च चरति स्म, यत् मया युष्माकं पुरतः स्थापितं
तव पितरौ।
44:11 अतः सेनापतिः परमेश् वरः इस्राएलस्य परमेश् वरः एवं वदति। पश्य अहम्
मम मुखं भवतः विरुद्धं दुष्टाय स्थापयिष्यामि, सर्वान् यहूदादेशान् च विच्छिन्नयिष्यामि।
44:12 अहं यहूदादेशस्य अवशिष्टान् गृह्णामि ये गन्तुं मुखं कृतवन्तः
तत्र निवसितुं मिस्रदेशं प्रविश्य ते सर्वे नष्टाः भविष्यन्ति।
मिस्रदेशे च पतन्ति; ते खड्गेन अपि भक्षिताः भविष्यन्ति
दुर्भिक्षेण च म्रियन्ते, लघुतः अपि
महत्तमं खड्गेन दुर्भिक्षेण च, ते च भविष्यन्ति
निन्दनं विस्मयं च शापं च निन्दनं च।
44:13 यतः अहं मिस्रदेशे निवसतां दण्डं दास्यामि यथा मम
यरुशलेमम् खड्गेन दुर्भिक्षेण व्याधिना च दण्डितवान्।
44:14 येन यहूदाया: शेषेषु ये कश्चित् भूमिं गता:
मिस्रदेशः तत्र निवासं कर्तुं, पलायते वा तिष्ठति वा, यत् ते पुनरागमिष्यन्ति
यहूदादेशे यत्र तेषां पुनरागमनस्य इच्छा वर्तते
तत्र निवसन्तु, यतः पलायिताः विना अन्यः कोऽपि न प्रत्यागमिष्यति।
44:15 तदा ये जनाः जानन्ति स्म यत् तेषां भार्या धूपं दग्धवती
अन्ये देवाः, ये च स्त्रियः आसन्, ताः सर्वाः अपि, महती जनसमूहः, सर्वेषां अपि
ये जनाः मिस्रदेशे पथ्रोस्-नगरे निवसन्ति स्म, ते प्रत्युवाच
यिर्मयाहः .
44:16 यथा त्वया भगवतः नाम्ना अस्मान् प्रति उक्तं वचनम्।
वयं त्वां न श्रोष्यामः।
44:17 किन्तु वयं यत् किमपि स्वतः निर्गच्छति तत् अवश्यं करिष्यामः
मुखं, स्वर्गराज्ञ्याः धूपं दहितुं, पेयं पातुं च
तस्याः कृते नैवेद्यं यथा वयं कृतवन्तः, वयं च अस्माकं पितृभ्यः, अस्माकं राजाभ्यः, च
अस्माकं राजपुत्राः यहूदानगरेषु यरुशलेमस्य वीथिषु च।
यतः तदा अस्माकं बहुभोजनं भवति स्म, स्वस्थः आसीत्, किमपि दुष्टं न दृष्टम्।
44:18 किन्तु यतः वयं स्वर्गराज्ञ्याः धूपदाहं त्यक्तवन्तः, तत् च
तस्याः कृते पेयं पातयतु, अस्माकं सर्वं अभावः अस्ति, अस्ति च
खड्गेन दुर्भिक्षेण च भक्षितः।
44:19 यदा वयं स्वर्गराज्ञ्याः कृते धूपं दह्य पेयं पातयामः
तस्याः कृते नैवेद्यः, किं वयं तस्याः पूजार्थं पिष्टान् कृत्वा पातयामः
अस्माकं पुरुषान् विना तस्याः कृते नैवेद्यं पिबन्तु?
44:20 ततः यिर्मयाहः सर्वान् जनान् पुरुषान् महिलान् च अवदत्।
ये जनाः तस्मै उत्तरं दत्तवन्तः, तेभ्यः सर्वेभ्यः।
44:21 यत् धूपं यूयं यहूदानगरस्य वीथिषु च दग्धवन्तः
यरुशलेम, यूयं युष्माकं पितरौ, युष्माकं राजानं, युष्माकं राजपुत्राः च
देशस्य जनाः, किं परमेश् वरः तान् न स्मरन्, न च आगतः
तस्य मनः?
44:22 यथा भवतः दुष्टतायाः कारणात् परमेश् वरः पुनः सहितुं न शक्तवान्
कर्माणि यूयं कृतानि घृणितकार्याणि च।
अतः भवतः भूमिः विनाशः, विस्मयः, शापः च अस्ति।
निवासीं विना, यथा अद्यत्वे।
44:23 यतो हि यूयं धूपं दग्ध्वा, यतो हि यूयं तस्य विरुद्धं पापं कृतवन्तः
परमेश् वर, परमेश् वरस् य वाणीं न आज्ञापयन् तस् य नियमं न चरितवन् तः।
न तस्य नियमेषु, न तस्य साक्ष्येषु; अतः अयं दुष्टः अस्ति
अद्यत्वे इव युष्माकं अपि अभवत्।
44:24 यिर्मयाहः सर्वान् जनान् सर्वान् महिलान् च अवदत्, शृणुत
परमेश् वरस् य वचनं, मिस्रदेशे ये यहूदाः सन्ति।
44:25 इति इस्राएलस्य परमेश्वरः सेनापतिः परमेश्वरः कथयति। यूयं तव च
भार्याः तव मुखेन उक्तवन्तौ, हस्तेन च पूर्णं कृतवन्तौ।
वदन् वयं अवश्यं व्रतं करिष्यामः यत् अस्माभिः प्रतिज्ञातं, दहयितुम्
स्वर्गराज्ञ्यै धूपं पातुं, पायबलिदानं च
her: यूयं व्रतानि अवश्यं सिद्ध्यसि, व्रतानि च अवश्यं करिष्यथ।
44:26 अतः यूयं सर्वे यहूदा ये देशे निवसन्ति, परमेश्वरस्य वचनं शृणुत
मिस्रदेशस्य; पश्य, अहं मम महानाम्ना शपथं कृतवान्, परमेश् वरः वदति, मम
नाम न पुनः सर्वेषु यहूदादेशस्य कस्यचित् पुरुषस्य मुखस्य
मिस्रदेशः कथयन्, प्रभुः परमेश्वरः जीवति।
44:27 पश्य, अहं तान् दुष्टाय रक्षिष्यामि, न तु हिताय, सर्वेषां च
मिस्रदेशे ये यहूदादेशस्य जनाः सन्ति ते तेषां विनाशः करिष्यन्ति
खड्गेन दुर्भिक्षेण च यावत् तेषां अन्तः न भवति।
44:28 तथापि खड्गात् मुक्ताः अल्पाः सङ्ख्यायाः भूमितः बहिः आगमिष्यन्ति
मिस्रदेशः यहूदादेशे, यहूदादेशस्य सर्वे अवशिष्टाः च, ये सन्ति
तत्र निवसितुं मिस्रदेशं गतः, कस्य वचनं ज्ञास्यति
तिष्ठेत्, मम, तेषां वा।
44:29 एतत् युष्माकं कृते चिह्नं भविष्यति, अहं दण्डं दास्यामि इति परमेश् वरः वदति
युष्मान् अत्रैव ज्ञास्यथ यत् मम वचनं अवश्यमेव स्थास्यति
भवतः विरुद्धं दुष्टस्य कृते।
४४:३० इति परमेश् वरः वदति; पश्यन्तु, अहं मिस्रदेशस्य राजा फारोहोफ्रां दास्यामि
तस्य शत्रुणां हस्ते, स्वार्थिनां हस्ते च
जीवनम्u200c; यथा अहं यहूदाराजं सिदकिय्याम् नबूकदनेस्सरस्य हस्ते दत्तवान्
बाबिलोनराजः तस्य शत्रुः, सः च तस्य प्राणान् अन्विषत्।