यिर्मयाहः
43:1 यदा यिर्मयाहः सम्भाषणं समाप्तवान्
सर्वे प्रजाः सर्वे स्वपरमेश् वरस् य वचनं, यस् य कृते परमेश् वरः
तेषां परमेश् वरः तं तान् समीपं प्रेषितवान् आसीत्, एतानि सर्वाणि वचनानि अपि।
43:2 ततः होशायस्य पुत्रः अजरियाः, करियापुत्रः योहाननः च उक्तवन्तः।
सर्वे च अभिमानिनः यिर्मयाहं वदन्ति स्म, “त्वं मिथ्या वदति
अस्माकं परमेश् वरः त्वां न प्रेषितवान् यत्, “मिस्रदेशं मा गच्छतु, प्रवासं कर्तुम्।”
तत्र:
43:3 किन्तु नेरियापुत्रः बरुकः त्वां मोचनाय अस्माकं विरुद्धं स्थापयति
अस्मान् कल्दीयानां हस्ते स्थापयित्वा ते अस्मान् वधं कर्तुं च
अस्मान् बद्धान् बेबिलोनदेशं प्रति नयतु।
43:4 अतः करियापुत्रः योहाननः सर्वे सेनापतिः च...
सर्वे जनाः देशे निवसितुं परमेश् वरस् य वाणीं न आज्ञापयन्ति स्म
यहूदाया: ।
43:5 किन्तु करियापुत्रः योहाननः सर्वे सेनापतिभिः सह गृहीतवन्तः
सर्वे यहूदाया: शेषाः, ये सर्वेभ्यः राष्ट्रेभ्यः प्रत्यागताः, यत्र
ते यहूदादेशे निवसितुं प्रेरिताः आसन्;
43:6 अपि पुरुषाः, स्त्रियः, बालकाः, राज्ञः कन्याः च प्रत्येकं
यः व्यक्तिः रक्षकस्य कप्तानः नबूजरादनः गेदलियायाः सह गतः आसीत्
शाफनस्य पुत्रस्य अहिकामस्य पुत्रः, यिर्मयाहः भविष्यद्वादिः च
नेरियापुत्रः बरुकः।
43:7 ततः ते मिस्रदेशम् आगतवन्तः यतः ते तस्य वाणीं न आज्ञापयन्ति स्म
भगवता: एवं ते तहपन्हेसम् अपि आगतवन्तः।
43:8 ततः परमेश् वरस् य वचनं तहपानेस् यिर्मयाहस् य समीपम् आगतं यत्।
43:9 महतीं शिलाः हस्ते गृहीत्वा मृत्तिकायां निगूहतु
इष्टकाभट्टं यत् तहपानेस्-नगरे फारो-गृहस्य प्रवेशद्वारे अस्ति, यत्...
यहूदादेशस्य पुरुषाणां दर्शनं;
43:10 तान् वदतु, “इजरायलस्य परमेश्वरः सेनापतिः परमेश्वरः एवम् वदति।
पश्य, अहं प्रेष्य बाबुलराजं नबूकदनेस्सरं मम
दासः, मया निगूढेषु पाषाणेषु स्वसिंहासनं स्थापयिष्यति; तथा
तेषां उपरि स्वस्य राजमण्डपं प्रसारयिष्यति।
43:11 आगत्य मिस्रदेशं प्रहृत्य तादृशान् मोचयिष्यति
यथा मृत्युपर्यन्तं मृत्युः; ये च बन्धनार्थं बन्धनार्थं सन्ति;
ये च खड्गस्य खड्गस्य कृते सन्ति।
43:12 अहं मिस्रदेशस्य देवानां गृहेषु अग्निं प्रज्वालयिष्यामि। स च
तान् दह्य बद्धान् नयति, स च सङ्ग्रहं करिष्यति
यथा गोपालः स्ववस्त्रं धारयति तथा मिस्रदेशेन सह स्वयम्;
ततः शान्तिपूर्वकं निर्गमिष्यति।
43:13 सः बेथशेमेशस्य प्रतिमाः अपि भङ्क्ते, यत् देशे अस्ति
मिस्रदेशः; मिस्रदेशीयानां देवानां गृहाणि च दहति
अग्निः।