यिर्मयाहः
४२:१ ततः सर्वे सेनापतिः, करियापुत्रः योहाननः च
होशायस्य पुत्रः यजनियाः सर्वेऽपि जनाः लघुतः अपि
महत्तमं समीपम् आगतं, .
42:2 ततः यिर्मयाहः भविष्यद्वादिनं अवदत्, “अस्तु, वयं भवन्तं प्रार्थयामः, अस्माकं
याचना तव पुरतः गृहाण, अस्माकं कृते भवतः परमेश् वरं प्रार्थयतु
ईश्वर, एतेषां सर्वेषां अवशिष्टानां कृते अपि; (अस्माकं हि बहुषु कतिपये एव अवशिष्टाः, यथा
तव नेत्राणि अस्मान् पश्यन्ति:)
42:3 यथा भवतः परमेश्वरः परमेश्वरः अस्मान् दर्शयतु यत् वयं यस्मिन् मार्गे गच्छामः, तत् च
यत् वयं कर्तुं शक्नुमः।
42:4 ततः यिर्मयाहः भविष्यद्वादिः तान् अवदत्, “अहं युष्मान् श्रुतवान्; पश्य, अहम्
भवतः वचनानुसारं भवतः परमेश्वरं परमेश् वरं प्रार्थयिष्यन्ति; तथा भविष्यति
भवतु, यत्किमपि परमेश् वरः युष् माकं प्रति उत्तरं दास्यति, तत् अहं करिष्यामि
तत् युष्मान् प्रति वदतु; अहं भवतः किमपि न निवर्तयिष्यामि।
42:5 ततः ते यिर्मयाहं अवदन्, “प्रभुः सत्यः विश्वासपात्रः च साक्षी भवतु
अस्माकं मध्ये यदि वयं सर्वेषां वस्तूनाम् अनुसारमपि न कुर्मः येषां कृते
परमेश् वरः तव परमेश् वरः त्वाम् अस् माकं समीपं प्रेषयिष्यति।
४२:६ भद्रं वा अशुभं वा वयं वाणीं पालिष्यामः
यस्मै वयं त्वां प्रेषयामः, अस्माकं परमेश्वरः परमेश् वरः। यथा अस्माकं कुशलं भवेत्, यदा वयं
अस्माकं परमेश् वरस् य वाणीं आज्ञापयतु।
42:7 दशदिनानन्तरं परमेश् वरस्य वचनं प्राप्तम्
यिर्मयाहः ।
42:8 ततः सः करियापुत्रं योहाननं सर्वान् सेनापतिं च आहूतवान्
बलानि ये तस्य समीपे आसन्, सर्वे जनाः च लघुतः अपि
महान्, २.
42:9 तान् अवदत्, “यस्मै यूयं इस्राएलस्य परमेश् वरः परमेश् वरः कथयति।”
तस्य समक्षं भवतः याचनां प्रस्तुतुं मां प्रेषितवान्;
42:10 यदि यूयं अस्मिन् देशे स्थास्यथ तर्हि अहं युष्मान् निर्मास्यामि, न तु कर्षयिष्यामि
युष्मान् अधः, अहं त्वां रोपयिष्यामि, न तु उद्धृत्य, यतः अहं पश्चात्तापं करोमि
यत् दुष्टं मया युष्माकं प्रति कृतम्।
42:11 यस्मात् भवन्तः भीताः सन्ति, तस्मात् बाबिलोनराजात् मा भयम्; मा भूत्
तस्मात् भयभीतः इति परमेश् वरः वदति, यतः अहं युष् माकं तारयितुं युष् माकं त्राणार्थं च युष् माभिः सह अस्मि
तस्य हस्तात् त्वां मोचयतु।
42:12 अहं युष्माकं प्रति दयां करिष्यामि यत् सः युष्माकं प्रति दयां करोति, तथा च...
त्वां स्वभूमिं प्रति प्रत्यागन्तुं प्रेरयति।
42:13 किन्तु यदि यूयं वदन्ति, वयम् अस्मिन् देशे न निवसिष्यामः, न च वाणीं आज्ञापयन्तु
परमेश् वरः भवतः परमेश् वरः,
४२ - १४ - न इति वदन्; किन्तु वयं मिस्रदेशं गमिष्यामः, यत्र वयं न पश्यामः
युद्धं, न तुरङ्गस्य शब्दं शृणुत, न च रोटिकायाः क्षुधां धारयन्तु; तथा
तत्र वयं निवसिष्यामः।
42:15 अतः इदानीं हे यहूदादेशस्य अवशिष्टाः परमेश्वरस्य वचनं शृणुत। इत्थम्u200c
इस्राएलस्य परमेश् वरः सेनापतिः परमेश् वरः वदति। यदि यूयं सम्पूर्णतया मुखं स्थापयसि
मिस्रदेशं प्रविश्य तत्र निवासं कर्तुं गन्तुं;
42:16 तदा भविष्यति यत् खड्गः यः भवन्तः भयभीताः आसन्, सः खड्गः भविष्यति
तत्र युष्मान् मिस्रदेशे, दुर्भिक्षं च प्राप्नुथ, यस्मात् यूयं आसन्
भीतः, तत्र मिस्रदेशे भवतः पश्चात् अनुसरणं करिष्यति; तत्र च यूयं करिष्यथ
ग्लह।
42:17 तथा सर्वेषां मनुष्याणां कृते भविष्यति ये मिस्रदेशं गन्तुं मुखं स्थापयन्ति
तत्र प्रवासं कुर्वन्ति; खड्गेन दुर्भिक्षेण च म्रियन्ते
व्याधिः, तेषु कश्चन अपि न तिष्ठति, न च मम दुष्टात् मुक्तः भविष्यति
तेषां उपरि आनयिष्यति।
42:18 यतः सेनापतिः, इस्राएलस्य परमेश्वरः एवम् वदति। यथा मम क्रोधः च
मम क्रोधः यरुशलेमवासिनां उपरि प्रक्षिप्तः; अतः
यदा यूयं मिस्रदेशं प्रविशथ तदा मम क्रोधः युष्माकं उपरि प्रक्षिप्तः भविष्यति।
त्वं च निन्दनः विस्मयः शापः च क
निन्दनम्; यूयं पुनः एतत् स्थानं न द्रक्ष्यथ।
42:19 परमेश् वरः युष् माकं विषये अवदत् , हे यहूदायाः अवशिष्टाः; यूयं मा गच्छथ
मिस्रदेशः अद्य मया भवन्तं उपदिष्टं इति अवश्यं ज्ञातव्यम्।
42:20 यतः यूयं यदा मां भवतः भगवतः समीपं प्रेषितवन्तः तदा यूयं स्वहृदयेषु विडम्बनं कृतवन्तः
परमेश् वरः कथयन् अस् माकं परमेश् वरं प्रार्थयतु। सर्वेषां च अनुसारम्
यत् अस्माकं परमेश् वरः परमेश् वरः वक्ष्यति, तत् अस्मान् वदतु, वयं तत् करिष्यामः।
42:21 अधुना मया युष्मान् प्रति तत् कथितम्; किन्तु यूयं न आज्ञापालितवन्तः
युष्माकं परमेश् वरस् य वाणी, न च यस् य कृते सः मां प्रेषितवान्
युष्मान् प्रति।
42:22 अतः इदानीं निश्चयेन ज्ञातव्यं यत् भवन्तः खड्गेन, खड्गेन च म्रियन्ते
दुर्भिक्षं व्याधिना च यत्र गन्तुमिच्छथ तत्र च
प्रवासं कर्तुं ।