यिर्मयाहः
41:1 सप्तमे मासे इस्माइलः पुत्रः...
राजवंशस्य एलीशामस्य पुत्रः नथनियाः, राजपुत्राः च
राजा दश जनाः अपि अहिकामस्य पुत्रस्य गेदलियायाः समीपम् आगतः
मिस्पः; तत्र ते मिस्पायां मिलित्वा रोटिकां खादितवन्तः।
41:2 ततः नतन्याहस्य पुत्रः इस्माइलः दश पुरुषाः च उत्थिताः
तं, अहिकामपुत्रं गेदलियां शाफानपुत्रं च
खड्गं कृत्वा तं मारितवान्, यं बाबिलोनराजेन राज्यपालः कृतः
भूः।
41:3 इस्माइलः अपि गदलियायाः सह ये यहूदिनः आसन्, तेषां सर्वेषां वधं कृतवान्।
मिस्पानगरे, तत्र ये कल्दीयाः आसन्, युद्धपुरुषाः च।
41:4 ततः परं द्वितीयदिने सः गेदलियां हतः, न
मनुष्यः तत् जानाति स्म, .
41:5 शेकेमतः, शिलोतः, सामरियातः च केचन आगताः।
चत्वारिंशत् पुरुषाः मुण्डिताः दाढ्याः, वस्त्राणि च विदीर्णाः।
स्वं च छित्त्वा हविषा धूपं च हस्ते कृत्वा
तान् परमेश् वरस् य गृहम् आनयतु।
41:6 नथनियापुत्रः इस्माइलः तान् मिलितुं मिस्पातः निर्गतवान्।
गच्छन् सर्वकालं रोदिति स्म, तदा सः तान् मिलित्वा
तान् अवदत् , “अहिकामस्य पुत्रस्य गेदलियायाः समीपम् आगच्छन्तु।”
41:7 यदा ते नगरस्य मध्ये आगतवन्तः तदा इस्माइलः
नथनियापुत्रः तान् हत्वा गर्तस्य मध्ये क्षिप्तवान्।
सः, तेन सह ये जनाः आसन्।
41:8 किन्तु तेषु दश जनाः प्राप्ताः ये इस्माइलं प्रति अवदन्, “अस्मान् मा हन्तु।”
अस्माकम् क्षेत्रे गोधूमस्य यवस्य तैलस्य च निधिः अस्ति।
मधुस्य च । अतः सः तान् भ्रातृषु न हतवान्।
41:9 इश्माएलः यस्मिन् गर्ते मनुष्याणां सर्वाणि मृतशरीराणि क्षिप्तवान्।
यम् सः गेदलियायाः कारणात् हतवान् आसीत्, सः एव राजानः आसीत्
इस्राएलराजस्य बाशस्य भयात् कृतः, नथनियापुत्रः इस्माइलः च
हतैः पूरितवान्।
41:10 ततः इस्माइलः सर्वान् अवशिष्टान् जनान् बद्धवान् यत्...
मिस्पानगरे आसन्, राज्ञः कन्याः अपि, सर्वे जनाः च ये
मिस्पानगरे एव स्थितवान्, यस्य रक्षकस्य कप्तानस्य नबूजरादनः आसीत्
अहिकामस्य पुत्रं गेदलियां प्रति समर्पितवान्, इस्माइलस्य च पुत्राय
नथनिया तान् बद्धान् नीतवान्, ततः परं गन्तुं प्रस्थितवान्
अम्मोनीजनाः।
41:11 किन्तु यदा करियापुत्रः योहाननः सर्वे सेनापतिः च
ये तेन सह आसन्, तेषां सर्वं दुष्टं श्रुत्वा यत् इस्माइलः पुत्रः आसीत्
नथनियाः कृतवान् आसीत्,
41:12 ततः ते सर्वान् पुरुषान् गृहीत्वा इस्माइलस्य पुत्रेण सह युद्धं कर्तुं गतवन्तः
नथनियाः तं गिबियोननगरे स्थितानां महाजलानां समीपे अवाप्तवान्।
41:13 यदा सर्वे जनाः इस्माइलेन सह आसन्
अपश्यत् योहाननं करियापुत्रं सर्वान् सेनापतिं च यत्
तस्य समीपे आसन्, ततः ते प्रसन्नाः अभवन्।
41:14 अतः इश्माएलः ये जनाः मिस्पातः बद्धाः आसन् ते सर्वे क्षिप्तवन्तः
प्रत्यागत्य करियापुत्रस्य योहाननस्य समीपं गतः।
41:15 किन्तु नथनियापुत्रः इस्माइलः अष्टभिः पुरुषैः सह योहाननात् पलायितः।
अम्मोनीयानां समीपं गतः।
41:16 ततः करियापुत्रः योहाननः सर्वे सेनापतिः च गृहीतवान्
ये तस्य समीपे आसन्, ये जनाः तेषां अवशिष्टाः सर्वे, येषां सः पुनः प्राप्तः आसीत्
ततः परं नतन्याहपुत्रः इस्माइलः मिस्पातः हतः
अहिकामस्य पुत्रः गेदलियाः युद्धपुरुषाः अपि च स्त्रियः च
ये बालकाः, नपुंसकाः च, ये सः गिबोनतः पुनः आनयत्।
41:17 ते प्रस्थिताः चिम्हमस्य निवासस्थाने निवसन्ति स्म
बेथलेहेम, मिस्रदेशं प्रविष्टुं गन्तुम्।
41:18 कल्दीयानां कारणात् तेभ्यः भयभीताः आसन् यतः इस्माइलः
नथनियापुत्रः अहिकामस्य पुत्रं गेदलियां मारितवान् आसीत्, यम् राजा
बाबुलस्य देशे राज्यपालः कृतः।