यिर्मयाहः
40:1 यिर्मयाहस्य समीपं यत् वचनं परमेश् वरात् आगतं, तदनन्तरं नबूजरादनः
रक्षकस्य कप्तानः तं रामात् मुक्तवान् आसीत्, यदा सः तं गृहीतवान् आसीत्
बद्धेषु सर्वेषां मध्ये शृङ्खलाबद्धः सन्
यरुशलेमं यहूदा च, ये बेबिलोनदेशं प्रति बद्धाः आसन्।
40:2 ततः रक्षकसेनापतिः यिर्मयाहं गृहीत्वा तं अवदत्, “प्रभु।”
तव ईश्वरेण अस्मिन् स्थाने एतत् दुष्टं उक्तम्।
40:3 इदानीं परमेश् वरः तत् आनय यथा उक्तवान् तथा कृतवान्।
यतः यूयं परमेश् वरस् य विरुद्धं पापं कृतवन्तः, तस्य वाणीं न आज्ञापिताः।
अतः एतत् वस्तु भवतः उपरि आगतं।
40:4 अधुना पश्य, अहम् अद्य त्वां शृङ्खलाभ्यः मुक्तं करोमि
तव हस्तः। यदि ते मया सह बाबिलोनदेशं प्रति आगन्तुं हितकरं भासते।
आगच्छ; अहं त्वां सुष्ठु पश्यामि, किन्तु यदि त्वां दुर्बलं दृश्यते
मया सह बाबिलोनं आगच्छतु, पश्यतु, सर्वा भूमिः भवतः पुरतः अस्ति।
यत्र भवतः गन्तुं हितकरं युक्तं च दृश्यते, तत्र गच्छतु।
40:5 सः अद्यापि न गतः तदा सः अवदत्, “गदलियां प्रति अपि गच्छतु।”
शाफानपुत्रस्य अहिकामस्य पुत्रः, यः बाबिलोनराजेन निर्मितः
यहूदादेशस्य नगरेषु राज्यपालः, तस्य सह जनानां मध्ये निवसतु।
यतो वा यत्र गन्तुं युक्तं दृश्यते तत्र गच्छतु। अतः कप्तानः
रक्षकस्य भोजनं फलं च दत्त्वा तं विसृजत्।
40:6 ततः यिर्मयाहः अहिकामस्य पुत्रस्य गेदलियायाः समीपं मिस्पानगरं गतः। निवसति च
देशे ये जनाः अवशिष्टाः आसन्, तेषां मध्ये तेन सह।
40:7 यदा क्षेत्रेषु ये सैनिकाः आसन् तेषां सर्वे सेनापतिः अपि
ते तेषां पुरुषैः सह श्रुतवन्तः यत् बेबिलोनराजेन गेदलियां कृतम्
अहिकमस्य पुत्रः देशे राज्यपालः, तस्मै पुरुषान् समर्पितवान्, च
स्त्रियः, बालकाः, देशस्य दरिद्राणां च, ये न आसन्, तेषां च
बेबिलोनदेशं प्रति बद्धः नीतः;
40:8 ततः ते मिस्पानगरं गेदलियां प्रति आगतवन्तः, नथनियापुत्रः इस्माइलः।
करियापुत्रौ योहनान् योनातनं च, सेरायः च
तन्हुमेथः, नेतोफातीयस्य एफाईयाः पुत्राः, पुत्रः यजानिया च
of a Maachathite, ते तेषां पुरुषाः च।
40:9 शाफानपुत्रः अहिकामस्य पुत्रः गेदलियाः तान् शपथं कृतवान्
तेषां जनाः कथयन्ति स्म, “कल्दीयानां सेवां कर्तुं मा भयम्, देशे निवसन्तु।
बाबिलोनराजस्य सेवां कुरु, तर्हि युष्माकं भद्रं भविष्यति।
40:10 अहं तु पश्य, अहं मिस्पानगरे निवसिष्यामि, कल्दीयानां सेवां कर्तुं, ये...
अस्माकं समीपं आगमिष्यन्ति, यूयं तु मद्यं, ग्रीष्मफलं, तैलं च सङ्गृह्णथ।
तानि स्वपात्रेषु स्थापयित्वा भवतः नगरेषु निवसन्तु
आत्त।
40:11 तथैव यदा मोआबदेशे अम्मोनीयानां च सर्वे यहूदिनः आसन्।
एदोमदेशे सर्वेषु देशेषु च श्रुतवान् यत् तस्य राजा
बेबिलोनः यहूदादेशस्य अवशिष्टान् त्यक्तवान् आसीत्, तेषां उपरि सः स्थापितवान् इति
शाफानस्य पुत्रस्य अहिकामस्य पुत्रः गेदलियाः;
40:12 सर्वे यहूदिनः अपि सर्वेभ्यः स्थानेभ्यः प्रत्यागतवन्तः यत्र ते निष्कासिताः आसन्।
यहूदादेशं गेदलियां मिस्पानगरं च आगत्य समागत्य समागतवान्
मद्यं ग्रीष्मफलं च बहु।
40:13 अपि च करियापुत्रः योहाननः सर्वे सेनापतिः च
ये क्षेत्रेषु आसन्, ते गदलियां मिस्पानगरं आगतवन्तः।
40:14 ततः तं अवदत्, किं त्वं जानासि यत् बाली राजा
अम्मोनीजनाः त्वां वधार्थं नथनियापुत्रं इस्माइलं प्रेषितवन्तः? किन्तु
अहिकामस्य पुत्रः गेदलियाः तान् न विश्वसति स्म।
40:15 ततः करियापुत्रः योहाननः मिस्पानगरे गेदलियां गुप्तरूपेण उक्तवान्।
प्रार्थयामि, अहं गच्छामि, अहं इस्माइलस्य पुत्रस्य वधं करिष्यामि
नतनयः, कश्चित् तत् न ज्ञास्यति, किमर्थं त्वां हन्ति, तत्
ये यहूदिनः तव समीपं समागताः सर्वे विकीर्णाः भवेयुः, ते च
यहूदादेशे अवशिष्टाः विनश्यन्ति?
40:16 किन्तु अहिकामस्य पुत्रः गेदलियाः करियापुत्रं योहाननं अवदत्, “त्वं
एतत् न कुरु, यतः त्वं इस्माइलस्य विषये मिथ्यावादं वदसि।