यिर्मयाहः
39:1 यहूदाराजस्य सिदकियायाः नवमे वर्षे दशमे मासे आगतः
बेबिलोनस्य राजा नबूकदनेस्सरः सर्वसेना च यरुशलेमविरुद्धं...
ते तत् व्याप्तवन्तः।
39:2 सिदकीयायाः एकादशवर्षे चतुर्थे मासे नवमे दिने
मासस्य, नगरं भग्नम् आसीत् ।
39:3 ततः बेबिलोनराजस्य सर्वे राजपुत्राः प्रविश्य उपविष्टवन्तः
मध्यद्वारम् अपि नेर्गलशरेजरः समगर्नेबो सरसेचिमः रबसारीः, २.
नेर्गलशरेजेर, रबमाग, राज्ञः राजपुत्राणां सर्वशेषैः सह
बेबिलोनस्य ।
39:4 यदा यहूदाराजः सिदकिया तान् दृष्ट्वा
सर्वे युद्धपुरुषाः ततः पलायिताः नगरात् बहिः गतवन्तः
रात्रौ राज्ञोद्यानमार्गेण तयोः मध्ये द्वारेण
भित्तिषु: सः च समतलमार्गेण बहिः गतः।
39:5 किन्तु कल्दीयानां सेना तान् अनुसृत्य सिदेकियाम् आक्रान्तवान्
यरीहो-नगरस्य मैदानं, तं गृहीत्वा च तं यावत् नीतवन्तः
बाबिलोनस्य राजा नबूकदनेस्सरः हमथदेशे रिब्लानगरं यावत्, यत्र सः...
तस्य उपरि न्यायं दत्तवान्।
39:6 ततः बाबिलोनराजः सिदेकियाहस्य पुत्रान् रिब्लानगरे स्वस्य पुरतः मारितवान्
eyes: also बेबिलोनराजः यहूदादेशस्य सर्वान् आर्यान् मारितवान्।
39:7 अपि च सः सिदकियाहस्य नेत्राणि बहिः कृत्वा शृङ्खलाभिः बद्धवान् यत् सः वहितुं शक्नोति
तं बेबिलोनं प्रति।
39:8 ततः कल्दीयाः राज्ञः गृहं जनानां गृहाणि च दग्धवन्तः।
अग्निना यरुशलेमस्य भित्तिं च भग्नवान्।
39:9 ततः रक्षकसेनापतिः नबूजरादनः बन्दीकृत्य अन्तः नीतवान्
बाबिलोन नगरे ये जनाः अवशिष्टाः आसन् तेषां अवशिष्टाः, ये च
तत् पतितं, यत् तस्मै पतितं, शेषैः जनानां सह यत्
अवशिष्टः ।
39:10 किन्तु रक्षकसेनापतिः नबूजरादनः जनानां दरिद्रान् त्यक्तवान्।
यस्य किमपि नासीत्, यहूदादेशे, तेभ्यः द्राक्षाक्षेत्राणि च दत्तवान्
क्षेत्राणि एकस्मिन् समये ।
39:11 बेबिलोनस्य राजा नबूकदनेस्सरः यिर्मयाहस्य विषये आज्ञां दत्तवान्
नबूजरादनः रक्षकसेनापतिः कथयति स्म।
39:12 तं गृहीत्वा सम्यक् पश्यन्तु, तस्य हानिं मा कुरुत; किन्तु तस्मै अपि कुरु
यथा त्वां वक्ष्यति।
39:13 ततः रक्षकसेनापतिः नबूजरादनः नबूशासबन् रबसरी च प्रेषितवान्।
नेर्गलशरेजरः, रबमागः, सर्वे बाबिलोनराजः राजपुत्राः च।
39:14 ते अपि प्रेषयित्वा यिर्मयाहं कारागारस्य प्राङ्गणात् बहिः नीत्वा...
तं शाफानपुत्रस्य अहिकामस्य पुत्रस्य गेदलियायाः समीपं दत्तवान्, यत्
सः तं गृहं नेतुम्, अतः सः जनानां मध्ये निवसति स्म।
39:15 यिर्मयाहस्य समीपं परमेश् वरस् य वचनं आगतं यदा सः
कारागारस्य न्यायालयः इति वदन् ।
39:16 गत्वा इथियोपियादेशीयं एबेदमेलेकं वदतु, “एवं वदति परमेश्वरः
सेनाः, इस्राएलस्य परमेश्वरः; पश्य, अहं मम वचनं अस्मिन् नगरे आनयिष्यामि
दुष्टाय, न तु हिताय; ते च तस्मिन् दिने सिद्धाः भविष्यन्ति
तव पुरतः।
39:17 अहं तु तस्मिन् दिने त्वां मोचयिष्यामि इति परमेश् वरः वदति, त्वं तु न करिष्यसि
येषां पुरुषाणां हस्ते त्वं भीतः असि, तेषां हस्ते दत्तः भव।
39:18 अहं त्वां अवश्यमेव मोचयिष्यामि, त्वं च खड्गेन न पतिष्यसि।
किन्तु तव प्राणः तव ग्रहणाय भविष्यति, यतः त्वया तव स्थापितः
मयि विश्वासं कुरुत इति परमेश् वरः वदति।