यिर्मयाहः
38:1 ततः मत्तनस्य पुत्रः शेफतिया, पशूरस्य पुत्रः गेदलिया च...
शेलेमियापुत्रः जुकालः मल्कियापुत्रः पशूरः च श्रुत्वा
यिर्मयाहः सर्वान् जनान् प्रति उक्तवान्।
38:2 एवम् वदति परमेश् वरः, यः अस्मिन् नगरे तिष्ठति सः म्रियते
खड्गः दुर्भिक्षेण व्याधिना च, यः तु गच्छति
कल्दीयाः जीविष्यन्ति; तस्य हि प्राणाः शिकारार्थं प्राप्नुयुः, तथा च
जीविष्यति।
38:3 एवम् उक्तवान् परमेश् वरः, एतत् नगरं अवश्यमेव हस्ते दास्यति
बाबिलोनराजस्य सेना, या तां गृह्णीयात्।
३८:४ अतः राजपुत्राः राजानम् अवदन्, वयं त्वां प्रार्थयामः, अयं मनुष्यः भवतु
वधः भवतु, यतः एवं सः युद्धपुरुषाणां हस्तान् दुर्बलं करोति
तिष्ठन्तु अस्मिन् नगरे, सर्वेषां जनानां हस्तेषु च, तादृशं वक्तुं
तेभ्यः वचनं वदतु, यतः अयं मनुष्यः अस्य जनानां हितं न इच्छति।
किन्तु आहतः।
38:5 तदा राजा सिदकिया अवदत्, पश्य, सः भवतः हस्ते अस्ति, यतः राजा अस्ति
न तु यः भवतः विरुद्धं किमपि कर्तुं शक्नोति।
38:6 ततः ते यिर्मयाहं गृहीत्वा मल्कियाहस्य कालकोठरे क्षिप्तवन्तः
कारागारस्य प्राङ्गणे स्थितस्य हम्मेलकस्य पुत्रः ते अवतारं कृतवन्तः
यिर्मयाहः रज्जुभिः सह। कालकोठरे च जलं नासीत्, किन्तु दलदलम् आसीत्: अतः
यिर्मयाहः दलदले निमग्नः अभवत्।
38:7 यदा एबेदमेलेकः इथियोपियादेशीयः, तदा एकः नपुंसकः यः देशे आसीत्
राज्ञः गृहं श्रुत्वा यत् ते यिर्मयाहं कालकोठरे स्थापितवन्तः; राजा
ततः बेन्जामिनस्य द्वारे उपविष्टः;
38:8 एबेदमेलेकः राज्ञः गृहात् बहिः गत्वा राजानम् अवदत्।
इति वदन् ।
38:9 राजेन्द्र, एते जनाः सर्वेषु दुष्कृतेषु दुष्कृताः
यिर्मयाहः भविष्यद्वादिः, यम् ते कालकोठरे क्षिप्तवन्तः; स च
यस्मिन् स्थाने सः क्षुधार्तं मृतुं रोचते, यतः पुनः नास्ति
नगरे रोटिका ।
38:10 ततः राजा इथियोपियादेशीयं एबेदमेलेकम् आज्ञापयत्, “अतः गृहाण” इति
अतः त्रिंशत् जनाः त्वया सह, यिर्मयाहभविष्यद्वादिनं च उत्कर्षयन्तु
कालकोठरी, तस्य मृत्योः पूर्वं ।
38:11 ततः एबेदमेलेकः तान् पुरुषान् स्वेन सह गृहीत्वा राज्ञः गृहं प्रविष्टवान्
कोषस्य अधः, ततः पुराणानि क्षिप्तक्लाउट्, जीर्णानि सड़्गानि च चीराणि च आदाय।
तान् रज्जुभिः यिर्मयाहस्य कृते कालकोठरे अवतारयतु।
38:12 इथियोपियादेशीयः एबेदमेलेकः यिर्मयाहं अवदत्, “एतानि पुराणानि स्थापयतु।”
रज्जुषु अधः तव बाहुच्छिद्राणां अधः सड़्गाः चीराणि च। तथा
यिर्मयाहः एवम् अकरोत् ।
38:13 ततः ते यिर्मयाहं रज्जुभिः आकृष्य कालकोष्ठात् बहिः नीतवन्तः।
यिर्मयाहः कारागारस्य प्राङ्गणे एव स्थितवान्।
38:14 ततः राजा सिदकिय्याहः प्रेषयित्वा यिर्मयाहं भविष्यद्वादिनं स्वस्य समीपं नीतवान्
तृतीयः प्रवेशः यः परमेश् वरस् य गृहे अस्ति, राजा च अवदत्
यिर्मयाह, अहं त्वां किमपि पृच्छामि; मम किमपि न गोपयतु।
38:15 ततः यिर्मयाहः सिदकियम् अवदत्, “यदि अहं त्वां वदामि तर्हि त्वं इच्छसि।”
न मां अवश्यं वधं कृतवान्? यदि च अहं त्वां उपदेशं ददामि तर्हि त्वं न इच्छसि
मम वचनं शृणुत?
38:16 ततः राजा सिदकिया यिर्मयाहं प्रति गुप्तरूपेण शपथं कृतवान् यत्, “प्रभुः इव।”
जीवति, यः अस्मान् एतत् आत्मानं कृतवान्, अहं त्वां न वधिष्यामि, न च
एतेषां तव प्राणार्थिनः हस्ते त्वां दास्यामि।”
38:17 ततः यिर्मयाहः सिदकियम् अवदत्, “सैन्येश्वरः परमेश् वरः एवम् वदति।
इस्राएलस्य परमेश्वरः; यदि त्वं निश्चयेन नृपस्य समीपं गच्छसि
बाबिलोनराजकुमाराः, तदा तव प्राणी जीविष्यति, एतत् नगरं न भविष्यति
अग्निना दग्धः; त्वं च तव गृहं च जीविष्यसि।
38:18 किन्तु यदि त्वं बाबिलोनराजस्य राजपुत्राणां समीपं न गच्छसि तर्हि
एतत् नगरं कल्दीनां हस्ते दत्तं भविष्यति, ते च करिष्यन्ति
अग्निना दह, तेषां हस्तात् त्वं न मुक्तः भविष्यसि।
38:19 राजा सिदकिया यिर्मयाहं अवदत्, “अहं यहूदीभ्यः भीतः अस्मि यत्
कल्दीयानां कृते पतिताः, मा भूत् ते मां स्वहस्ते न समर्पयन्ति, तथा च
ते मां उपहासयन्ति।
38:20 किन्तु यिर्मयाहः अवदत्, “ते त्वां न मोचयिष्यन्ति।” आज्ञापय, अहं त्वां प्रार्थयामि,
अहं भवद्भ्यः यत् परमेश् वरस् य वाणीं वदामि, तथैव भद्रं भविष्यति
त्वां, तव आत्मा च जीविष्यति।
38:21 किन्तु यदि त्वं बहिः गन्तुं न इच्छसि तर्हि एतत् एव वचनं भगवतः अस्ति
मां दर्शितवान् :
38:22 पश्यन्तु ये सर्वाः स्त्रियः यहूदाराजस्य गृहे अवशिष्टाः सन्ति
बाबिलोनराजस्य राजपुत्राणां तासां च स्त्रियः समीपं नीताः भविष्यन्ति
वक्ष्यति, तव मित्राणि त्वां उपविश्य विजयं प्राप्तवन्तः
त्वं: तव पादाः पङ्के निमग्नाः, ते च प्रतिनिवृत्ताः।
38:23 अतः ते तव सर्वान् भार्यान् तव बालकान् च कल्दीयानां समीपं बहिः आनयिष्यन्ति।
त्वं च तेषां हस्तात् न पलायिष्यसि, किन्तु तेषां गृहीतः भविष्यसि
बाबिलोनराजस्य हस्तः, त्वं च एतत् नगरं दग्धं करिष्यसि
अग्निना सह ।
38:24 ततः सिदकियः यिर्मयाहं अवदत्, “एतत् वचनं कोऽपि न ज्ञास्यतु,...
त्वं न म्रियसे।
38:25 किन्तु यदि राजपुत्राः शृण्वन्ति यत् मया त्वया सह वार्तालापः कृतः, तदा ते आगच्छन्ति
त्वां वद, त्वया यत् उक्तं तत् अधुना अस्मान् वद
राजा, अस्मात् मा गोपय, वयं त्वां न वधिष्यामः; अपि
यत् राजा त्वां उक्तवान्।
38:26 तदा त्वं तान् वक्ष्यसि, अहं मम याचनां समक्षं प्रस्तुतवान्
राजा, यत् सः मां योनातनस्य गृहं प्रति प्रत्यागत्य मृत्यवे न करिष्यति
तत्र।
38:27 ततः सर्वे राजपुत्राः यिर्मयाहस्य समीपम् आगत्य तं पृष्टवन्तः, सः तान् अवदत्
यथा एतानि सर्वाणि वचनानि राज्ञा आज्ञापितानि। अतः ते प्रस्थिताः
तस्य सह वदन् दूरम्; न हि प्रकरणं प्रतीयते स्म।
38:28 अतः यिर्मयाहः यावत् दिनं यावत् कारागारस्य प्राङ्गणे निवसति स्म
यरुशलेमम् आहृतम्, यरुशलेमस्य गृहीतौ सः तत्रैव आसीत्।